समाचारं

किमर्थं भवन्तः स्वयमेव कारमण्डले ९८५ शीर्षस्थः छात्रः इति वदन्ति ? लान्टु ज़ीयिन् अतीव विस्तृतं व्याख्यानं दत्तवान्, यत्र बहवः दोषाः, बहवः उज्ज्वलबिन्दवः च सन्ति ।

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य अहं यत् अनुभवितुम् इच्छामि तत् कारः यस्याः नाम २०२४ तमे वर्षे अधुना यावत् नूतनानां मॉडल्-मध्ये सर्वोत्तमम् अस्ति इति मम मतम् - Lantu Zhiyin, अहं खण्डनं न स्वीकुर्याम्!

अतः किं सः मार्गे भवतः "निकटमित्रः" भवितुम् योग्यः अस्ति ?

अग्रे विना, कारं अवलोकयामः!

1. ज़ियिन् इत्यस्य स्वरूपस्य लक्षणं कानि सन्ति ?

Lantu Zhiyin इति मध्यमाकारस्य शुद्धविद्युत् SUV इत्यस्य रूपेण स्थितम् अस्ति अस्य लम्बता, चौड़ाई, ऊर्ध्वता च क्रमशः 4725/1900/1636mm अस्ति, तथा च अस्य चक्रस्य आधारः 2900mm अस्ति यस्य आकारः सर्वे अतीव परिचिताः सन्ति .अतिबृहत् नास्ति, परन्तु लघु अपि नास्ति।

अतः तस्य आकारस्य, डिजाइनस्य च विषये किम् एतावत् विशेषम् अस्ति ?

यदा भवन्तः प्रथमवारं Zhiyin कारस्य सम्पर्कं कुर्वन्ति तदा भवन्तः पश्यन्ति यत् अग्रे डिजाइनं तुल्यकालिकरूपेण गोलम् अस्ति। type headlight strips प्रकाशस्य अनन्तरं, इदं दीप्तिमत् LOGO इत्यनेन सह सम्बद्धं भविष्यति।

Zhiyin इत्यस्य अग्रमुखस्य कृते विकल्पद्वयं भविष्यति : एकः शरीरस्य समानवर्णेन सह बन्दः डिजाइनः अस्ति, यः तुल्यकालिकरूपेण अधिकं गम्भीरः स्थिरः च अस्ति;

अन्यः ताराजालस्य अवतल आकारस्य डिजाइनः अस्ति, यः अधिकं रहस्यपूर्णः रोमान्टिकः च भविष्यति ।

विशेषतः यदा प्रकाशितं भवति तदा किञ्चित् आकाशे उड्डीयमानं युद्धविमानं इव दृश्यते किं तस्य चित्रस्य भावः अस्ति?

वस्तुतः एतत् उत्तमम् अस्ति।नवीनशक्तिः "मुखहीनः" डिजाइनः सर्वेषां कृते न रोचते। अत्र किञ्चित् प्रश्नः अस्ति यत् यदि भवता द्वयोः मध्ये विकल्पः कर्तव्यः आसीत् तर्हि भवतः कः रोचते । लान्टु ज़ियिन् इत्यस्य शरीरस्य पक्षः उपरिष्टात् अतीव सरलः दृश्यते, परन्तु वस्तुतः अतीव समृद्धः अस्ति सर्वप्रथमं द्विवर्णशरीरस्य प्रशंसा अवश्यं कर्तव्या, यत् वाहनस्य पार्श्वस्य दृश्यप्रभावे स्तरीकरणस्य भावः योजयति

व्यक्तिगतरूपेण अहं तस्य C-स्तम्भे लघुपक्षं भवतु इति प्राधान्यं ददामि, यत् सर्वेषां कृते उड्डयनस्य दृश्यभावं ददाति ।

सम्पूर्णे कारमध्ये ५ मि.मी.-टेम्पर्ड-मौन-काच-युक्तैः फ्रेम-रहित-द्वारैः सह युग्मितः, एषः फैशनस्य भावः अपि अधिकं गच्छति ।

अद्यापि यानस्य पार्श्वे बहुसंख्याकाः वायुगतिकीमापाः दृश्यन्ते ।

यत्र न्यून-वायु-प्रतिरोध-रिम्, गुप्त-द्वार-हस्तकं, न्यून-वायु-प्रतिरोध-बाह्य-दर्पणं, तथा च निश्चितरूपेण पार्श्व-विण्डशील्ड-काचस्य फ्लश-डिजाइनः तथा च फ्रेम-रहित-द्वारैः आनयितस्य बी-स्तम्भस्य ट्रिमस्य तथा च सी-स्तम्भस्य ट्रिमस्य च

एते डिजाइनाः वस्तुतः वायुप्रतिरोधं न्यूनीकर्तुं बैटरीजीवनं च सुधारयितुम् निर्मिताः सन्ति ।

प्रामाणिकतया अहं यत् विशेषतां अग्रे वक्तुम् इच्छामि तत् निश्चितं नास्ति यत् तत् कटिरेखा इति वक्तुं शक्यते वा, परन्तु यदि भवान् अग्रेतः पश्यति तर्हि भवान् खलु द्वौ स्पष्टौ रेखीयप्रवृत्तिद्वयं द्रष्टुं शक्नोति

प्रथमस्य उपरितः अधः गन्तुं प्रवृत्तिः भवति पृष्ठद्वारपटलस्य स्थानात् आरभ्य अन्यः रेखा अस्ति या शनैः शनैः ऊर्ध्वं प्रसरति, शिल्पसौन्दर्यं शक्तिं च प्रस्तुतं करोति

मुखद्वारस्य अधः Lantu Chasing Light इत्यस्मात् उत्पन्नः डिजाइन-तत्त्वम् अपि अस्ति एतत् अपि पारिवारिकं उत्तराधिकारम् अस्ति ।

तदनुपातेन Zhiyin इत्यस्य पृष्ठभागस्य डिजाइनः अतीव सरलः अस्ति ।

थ्रू-टाइप टेललाइट् इति मूलभूतं कार्यं प्रकाशगुहायां बाणपक्षिणां आकारः पूर्वीयपाश्चात्यसौन्दर्यशास्त्रेण सुस्वीकृतः इति मन्यते

यदा भवन्तः अस्य बाणपक्षस्य लघुविशेषतां पश्यन्ति तदा वस्तुतः एतत् गतिशीलं प्रभावं प्रदर्शयति, किञ्चित् आकाशं पारं उड्डीयमानस्य लघुविमानस्य इव ।

कारस्य पृष्ठभागे एकः विशालः स्पोइलरः अस्ति, तथा च बम्परस्य अधः भागे एकः विशालः कृष्णवर्णीयः विसारकः अस्ति ।

समग्रतया, Lantu Zhiyin इत्यस्य डिजाइनः पूर्णः गतिशीलः च भवति, अत्यधिकं आक्रामकतां विना अग्रे मुखस्य डिजाइनस्य द्वौ सेट् उपभोक्तृसमूहानां कृते अपि उपयुक्तं कर्तुं शक्नुवन्ति ।

2. काकपिट्-अनुभवः कथं भवति ?

यद्यपि अहं स्वयं Dreamer कारस्वामिः अस्मि तथापि सत्यं वक्तुं शक्यते यत् FREE सहितं Dreamer इत्यस्य cockpit design विशेषतः अग्रे पङ्क्तिः किञ्चित् अरुचिकरः इति मन्ये।

अतः अस्मिन् समये ज़ीयिन् इत्यस्य काकपिट् डिजाइनस्य विषये किम्?

याने उपविश्य तस्य अन्तःभागं दृष्ट्वा अहं यथार्थतया आश्चर्यचकितः अभवम्।

सुगतिचक्रस्य प्रत्यक्षतया एलसीडी-यन्त्रम् अस्ति । सूचना।

केन्द्रीयनियन्त्रणपर्दे १५.०५ इञ्च् OLED वक्रपट्टिका अस्ति यस्य त्रीणि विशेषतानि सन्ति ।

एकं यत् अस्य विशालस्य पटलस्य पृष्ठतः ८२९५ चिप् अस्ति, यस्य अर्थः अस्ति यत् एतत् काकपिट् चिप् हार्डवेयर इत्यस्य दृष्ट्या पूर्णम् अस्ति ।

द्वितीयं यत् तस्य फ्रेमः वक्रपृष्ठेन सह डिजाइनः अस्ति, मम अभियांत्रिकी-अनुभवस्य आधारेण च फ्रेमस्य कृष्णः धारः प्रौद्योगिक्याः सीमायाः तुल्यकालिकरूपेण समीपे भवितुम् अर्हति, अतः प्रौद्योगिक्याः भावः अद्यापि अतीव प्रबलः अस्ति

तृतीयः बिन्दुः अस्ति यत् अस्य पटलः वामदक्षिणगतिम् समर्थयति, गतिः च त्रयः उपायाः सन्ति : स्वरः, बृहत्पर्दे स्पर्शबटनं, त्रिअङ्गुली उड्डयनं वा

प्रत्यक्षतया पुरतः एआर-एचयूडी अपि अनुपस्थितः नास्ति।

अहं 4 अधिकानि विशेषाणि बिन्दवः वदामि ये मया Zhiyin’s cockpit विषये लक्षितानि।

प्रथमं द्वारस्य कुण्डलस्य हस्तकस्य डिजाइनः अस्ति ।

एकः विवादस्य योग्यः विषयः अस्ति यत् भण्डारणपेटिकायाः ​​बलिदानं कृत्वा ततः अनलॉक् बटनं स्थापयितुं आवश्यकम् अस्ति वा इति।

द्वितीयः बिन्दुः अस्ति यत् सूर्यचक्षुषः अनुकरणं कर्तुं कार्यं भवति यदा आवश्यकं भवति तदा सः प्रबलं प्रकाशं अवरुद्ध्य अग्रे पारदर्शितां वर्धयितुं शक्नोति ।

तृतीयः बिन्दुः यात्रीपक्षे दस्तानपेटिकायां अस्ति कृष्णवर्णीयः डिजाइनः अस्ति ।

एतत् डिजाइनं न्यूनीकर्तुं मा कुरुत ।

यदि भवन्तः केवलं तत् दूरं निपीडयितुं प्रवृत्ताः सन्ति तर्हि तस्मिन् प्रातःभोजनं वा अन्यं वा वस्तूनि स्थापयितुं अपि अतीव उपयोगी भवति ।

चतुर्थः बिन्दुः व्यावहारिकः विन्यासः अस्ति ।

शिफ्ट् लीवरं रद्दं कृत्वा बहवः काराः केन्द्रीयसुरङ्गस्य अधः भागे खोखले डिजाइनं भविष्यति ।

Zhiyin इत्यस्य तलभागे खोखला डिजाइनः विशेषतया विशालः अस्ति अस्मिन् आकारे बृहत्तराणि वस्तूनि स्थापयितुं शक्यन्ते, जूतानां विषये किमपि न वक्तव्यम् ।

अस्मिन् विशाले पटले अस्माकं ध्यानं प्रत्यागच्छामः ८२९५ इत्यनेन सर्वं रेशमी चिकनी भवति ।

अस्य सम्पूर्णं संचालनतर्कं मुख्यधारायां नवीनबलानाम् स्तरस्य अनुरूपं भवति तर्कसेटिंग्स् सरलाः परन्तु एकस्मिन् समये युक्तियुक्ताः सन्ति प्रथम-द्वितीय-स्तरीय-मेनूयोः श्रेणीबद्ध-सेटिंग्स् अपि अतीव स्पष्टाः सन्ति

जागरण-रहित-स्वर-अन्तर्क्रियायाः समर्थनस्य अतिरिक्तं, तस्य स्वर-अन्तर्क्रिया ४ भिन्न-ध्वनिक्षेत्राणि अपि स्वीकुर्वितुं शक्नोति, निरन्तर-वार्तालापाः च अनुपस्थिताः न सन्ति

अद्यापि वास्तविक-अनुभव-आधारित-सुधारस्य स्थानं वर्तते ।

Lantu Zhiyin इत्यस्य कारमध्ये उपविश्य भवन्तः तत्क्षणमेव अवलोकयितुं शक्नुवन्ति यत् अस्मिन् कारमध्ये प्रयुक्ताः सामग्रीः अतीव दयालुः अस्ति प्रायः सम्पूर्णं कारं अनुकरणीयसाबरेन निर्मितम् अस्ति।

आसनानां समर्थनं, वेष्टनं च उत्तमम्, छिद्रयुक्तचर्मकार्यं सुक्ष्मं, द्वारपटलानि, यन्त्राणि, अन्ये च सुलभपरिधिस्थानानि सर्वाणि मृदुसामग्रीभिः आच्छादितानि सन्ति

काकपिट् इत्यस्मिन् सामग्रीः, आकाराः, सामग्रीः, कारीगरी च सर्वाणि सुसमाहिताः सन्ति, येन एतत् बनावटयुक्तं, समन्वितं च भवति ।

यद्यपि लान्टु ज़ियिन् इत्यस्य शरीरस्य लम्बता केवलं ४.७ मीटर् इत्यस्मात् किञ्चित् अधिका अस्ति तथापि चक्रस्य आधारः २.९ मीटर् अस्ति तथापि एषः नूतनस्य शुद्धस्य विद्युत् मञ्चस्य महत् लाभः अस्ति यस्य विषये अहं वदन् आसम्।

मुख्यचालकस्य कृते १२-मार्गीय-विद्युत्-समायोजनस्य अतिरिक्तं, अग्रे यात्रिकस्य कृते ८-मार्गीय-विद्युत्-समायोजनस्य अतिरिक्तं, Lantu Zhiyin अग्रे मुख्य-यात्री-आसनयोः कृते एक-क्लिक्-आश्रित-कार्यं अपि प्रदाति एतत् अपि एकं कार्यं यत् मया मन्यते अपेक्षाकृतं सरलं किन्तु अनुप्रयोगपरिदृश्यानां विस्तृतश्रेणी अस्ति .

भवन्तः दीर्घदूरसेवाक्षेत्रे विरामं गृह्णन्ति, यदा भवन्तः स्वसन्ततिं कक्षायाः बहिः गन्तुं विद्यालयद्वारे पङ्क्तिं कुर्वन्ति, अथवा यदा भवन्तः कस्यचित् कञ्चित् उद्धर्तुं प्रतीक्षन्ते तदा तस्य उपयोगं कर्तुं शक्नुवन्ति विमानस्थानकं ।

तदनन्तरं अस्य कारस्य स्थानस्य अनुभवं कुर्मः अहं १७०से.मी.

एकः बिन्दुः अस्ति यत्र तस्य आसनकुशनस्य दीर्घता तुल्यकालिकरूपेण अल्पा भवति ।

छतौ सूर्याच्छादनं कृत्वा शिरःस्थानं अद्यापि उत्तमम् अस्ति ।

अस्य पृष्ठाश्रयः ११७° तः १२७° पर्यन्तं ५-स्तरीयकोणसमायोजनमपि समर्थयति, परन्तु समायोजनपद्धतिः हस्तचलितरूपेण भवति, पृष्ठपङ्क्तौ भिन्नाः जनाः अधिकं उपयुक्तं झुकावकोणं प्राप्नुवन्ति

द्वितीयपङ्क्तौ अतीव विशेषस्य डिजाइनस्य विषये वदामः एतत् अपि प्रथमवारं मया एतादृशं डिजाइनं दृष्टम् ।

पृष्ठभागस्य वायुनिर्गमः आयताकारः फ्रेमः अस्ति यदि भवान् तत् वामभागे स्थापयति तर्हि यदि भवान् शनैः शनैः दक्षिणतः धक्कायति तर्हि तत् शनैः शनैः अधिकतमं उद्घाटनं विस्तारयिष्यति ।

लाभः अस्ति यत् समग्ररूपेण परिकल्पना विशेषतया नवीनः अस्ति यत् तस्य दिशा केवलं वामभागं वा दक्षिणं वा प्रति भवितुम् अर्हति, अपि च उपरि अधः वा समायोजितुं न शक्यते

Lantu Zhiyin इत्यस्य सामानस्य स्थानं अवलोकयामः सामान्यस्थितौ तस्य सामानस्य भण्डारणस्थानं 527L यावत् भवितुं शक्नोति, विस्तारस्य अनन्तरं अधिकतमं 1328L यावत् प्राप्तुं शक्नोति ।

अस्य सूटकेसवाहनस्य विषये द्वौ बिन्दौ स्तः - एकः अस्ति यत् अस्य मञ्चस्य ऊर्ध्वता तुल्यकालिकरूपेण अधिका भवति, यत् वस्तुनां चालने तावत् सुलभं न भवति

द्वितीयः बिन्दुः अस्ति यत् सूटकेसस्य अधः भागे स्तरितभण्डारणकक्षस्य डिजाइनः अस्ति यत् एतत् विशालं न दृश्यते किन्तु वस्तुतः अतीव विशालं भवितुमर्हति।

यथा वयं सर्वे जानीमः, घरेलुनवीनशक्तिमाडलाः उड्डीयन्ते, विविधाः काकपिट्-अवधारणाः अपि सर्वत्र उड्डीयन्ते ।

लान्टु ज़ियिन् कारस्य अन्तः बहवः युक्तयः नास्ति, परन्तु अस्य बहवः नवीनाः अद्वितीयाः च डिजाइनाः अपि सन्ति ।

तथा च यत् अतीव उल्लेखनीयं तत् अस्ति यत् अस्य काकपिट्-मध्ये प्रयुक्तानि सामग्रीनि यूरोपीय-सङ्घस्य वस्त्र-प्रमाणपत्रं उत्तीर्णानि सन्ति, यस्य अर्थः अस्ति यत् स्वास्थ्यस्य दृष्ट्या अपि अस्य प्रदर्शनस्य उच्चस्तरः अस्ति |.

लान्टु ज़ियिन् इत्यस्य काकपिट् स्वतन्त्रस्य नवीनशक्तिस्य उच्चस्तरं निर्वाहयति, अन्तरिक्षे, सामग्रीषु, बुद्धिषु च उत्तमं प्रदर्शनं करोति ।

3. बैटरी आयुः चार्जिंग् च कियत् प्रबलम् अस्ति ?

अधुना "कारवृत्ते 985 Xueba" इति नूतनं पदम् अस्ति, यस्य अर्थः Lantu Zhiyin इति सरलतया वक्तुं शक्यते यत्, तस्य अर्थः 901km CLTC बैटरी जीवन + वैश्विक 800V मञ्चः + 5C सुपर चार्जिंग अस्ति।

एते त्रयः मापदण्डाः चीनस्य वर्तमानकाले नूतन ऊर्जावाहनविपण्ये सर्वोच्चस्तरीयाः सन्ति।

तेषु त्रयेषु संयोगेषु किम् एतावत् उत्तमम् इति निरन्तरं वदामः ।

सर्वप्रथमं, Lantu Zhiyin स्वयमेव उत्पादितानां विकसितानां च एम्बरबैटरीनां नूतनपीढीयाः उपयोगं करोति, यस्य ऊर्जाघनत्वं 212Wh/kg भवति, यत् सम्पूर्णे उद्योगे तुल्यकालिकरूपेण उच्चदत्तांशः अस्ति

तेषु निम्नस्तरीयमाडलस्य ७९किलोवाट् बैटरीपैकस्य उपयोगः भवति तथा च १०९किलोवाटघण्टायाः बैटरीपैक् संस्करणेन सुसज्जितस्य उच्चस्तरीयस्य मॉडलस्य सीएलटीसी इत्यस्य व्याप्तिः ९०१कि.मी.

यदि दैनिकं कार्यात् अवतरितुं गन्तुं च ३० किलोमीटर् अन्तः भवति तर्हि मासे एकवारं एव शुल्कं ग्रहीतुं आवश्यकं भवति, यत् ईंधनवाहनानां अपेक्षया न्यूनं भवति

अतः तस्य बैटरी आयुः उपलब्धिः कः ? कृपया अस्माकं अनन्तरं वास्तविकपरीक्षणं प्रति ध्यानं ददातु!

८००V अतीव लोकप्रियम् अस्ति, परन्तु वस्तुतः अनेकेषु मॉडल्-मध्ये केवलं शीर्ष-माडल-मध्ये ८००V भवति, केषुचित् मॉडल्-मध्ये केवलं केषाञ्चन भागानां कृते ८००V भवति ।

Lantu Zhiyin 800V इत्यस्मिन् सर्वे उच्च-वोल्टेज-घटकाः यथा शक्ति-बैटरी, विद्युत्-ड्राइव्, विद्युत्-आपूर्तिः, संपीडकाः इत्यादयः सन्ति, तथा च सम्पूर्ण-वाहनस्य कृते 800V अस्ति

अस्य ऊर्जाहानिः न्यूनः, बैटरी-जीवनं च अधिकं भवति ।

उद्योगे वर्तमान मुख्यधारायां चार्जिंगक्षमता 2C अथवा 3C अस्ति, यत् 80% यावत् शीघ्रं चार्जं कर्तुं 30 मिनिट् अथवा 20 निमेषेषु अनुवादयति ।

Lantu Zhiyin प्रत्यक्षतया 5C प्राप्नोति, तथा च 15 निमेषपर्यन्तं चार्जं कृत्वा बैटरी आयुः 515km वर्धते, मार्केट् मध्ये बहवः चार्जिंग ढेराः एतां गतिं प्राप्तुं न शक्नुवन्ति, परन्तु Lantu Zhiyin इत्यस्य हार्डवेयरक्षमतां पूर्वमेव सज्जीकर्तुं दृष्टिकोणः अद्यापि अतीव सल्लाहः अस्ति अन्ततः विद्युत्वाहनानां प्रतिस्थापनम् अतीव द्रुतम् अस्ति।

भवन्तः पश्चात् प्रयतितुं शक्नुवन्ति।

किमपि प्रकारस्य बैटरी भवतु, दीर्घकालं यावत् उपयोगस्य अनन्तरं तस्य अवनतिः अनिवार्यतया भविष्यति ।

वाहन-उद्योगस्य विशेषाः राष्ट्रिय-मानकाः सन्ति । ३,००,००० किलोमीटर् मध्ये २०% अधिकं क्षीणीकरणं न भवति । लान्टु ज़ियिन् इत्यस्य एम्बर बैटरी राष्ट्रियमानकापेक्षया ७ गुणाधिका अस्ति, तथा च क्षीणीकरणं प्रतिलक्षकिलोमीटर् ८% तः न्यूनं भवति इति अधिकारी अवदत् यत् एतत् कथं चालितं भवतु तथापि चिन्ता नास्ति।

अतः किं वस्तुतः एवम् अस्ति ? अहं तदनन्तरं स्वामिनः कार-रिपोर्ट्-अभिलाषं करोमि!

सम्प्रति खलु बहवः जनाः सन्ति येषां अद्यापि अतीव गम्भीरः परिधिचिन्ता अस्ति ।

तथापि, Lantu Zhiyin इत्यस्य विशालस्य बैटरी + उच्च-वोल्टेज-मञ्चस्य + 5C अति-द्रुत-चार्जिंग-समाधानस्य दीर्घकालीन-बैटरी-जीवनं द्रुत-चार्जिंग-समाधानं च भवति, यत् वास्तवमेव अस्मिन् क्षणे उत्तमं समाधानम् अस्ति किं दौडमण्डले अयं “९८५ विद्वान्” भवन्तं प्रभावितं कर्तुं शक्नोति वा?

निगमन

संक्षेपेण वक्तुं शक्यते यत्, Zhiyin इत्यस्य किमपि वन्यविचारः नास्ति, परन्तु तस्य बहवः अद्वितीयाः व्यावहारिकाः च डिजाइनाः सन्ति, विशेषतः काकपिट् इत्यत्र मम विश्वासः अस्ति यत् उपभोक्तारः अपि विवेकशीलाः सन्ति, यावत् नूतनं ऊर्जायानं पर्याप्तं उत्तमम् अस्ति , न धारयिष्यति इन्धनवाहनं प्रति ।

यद्यपि अनुकूलनस्य अद्यापि स्थानं वर्तते तथापि Lantu Zhiyin Hardware अद्यापि एकः उत्पादः अस्ति यः घरेलुबाजारे प्रतिस्पर्धां कर्तुं शक्नोति यत्र उद्योगः कष्टे अस्ति, विदेशं गच्छन् च आत्मविश्वासः भविष्यति! अवश्यं, अहम् अपि मन्ये यत् एतत् भवतः विशेषं ध्यानं अर्हति!