समाचारं

अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य निर्माणं प्रवर्तयन्तु

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - पीपुल्स डेली ओवरसीज एडिशन
स्थावरजङ्गमविपण्यस्य विकासः कथं भवति ? किफायती आवासस्य निर्माणं आपूर्तिः च कथं प्रचलति ? आवासस्य वितरणस्य गारण्टीं दातुं कार्यं कथं उन्नतं कर्तव्यम् ? राज्यपरिषदः सूचनाकार्यालयेन 23 अगस्तदिनाङ्के आयोजिते "उच्चगुणवत्ताविकासस्य प्रवर्धनम्" इति विषये पत्रकारसम्मेलने आवासनगरीयग्रामीणविकासमन्त्रालयस्य प्रभारी व्यक्तिः वर्तमानगर्मविषयेषु प्रतिक्रियां दत्तवान्।
सर्वेषां जनानां निवासस्थानं भवतु
आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयस्य मन्त्री नी हाङ्गः अवदत् यत् चीनस्य साम्यवादी-दलस्य १८ तमे राष्ट्रिय-काङ्ग्रेस-समारोहात् आरभ्य आवासस्य उच्चगुणवत्तायुक्तस्य विकासस्य, नगर-ग्रामीण-निर्माणस्य च नूतनाः उपलब्धयः प्राप्ताः, सकारात्मकं योगदानं च दत्तम् चीनीशैल्या आधुनिकीकरणस्य प्रचारः।
"आवासस्य, स्थावरजङ्गमस्य च दृष्ट्या वयं स्थावरजङ्गमनीतीनां अनुकूलनं निरन्तरं कुर्मः, आवाससुरक्षाव्यवस्थायां सुधारं कुर्मः, सर्वेषां जनानां निवासस्थानं भवतु इति प्रयत्नशीलाः स्मः च नी हाङ्गः अवदत् यत् २०२३ तमस्य वर्षस्य अन्ते प्रतिव्यक्तिः चीनस्य नगरीयक्षेत्रेषु आवासनिर्माणक्षेत्रं ४० वर्गमीटर् अधिकं भविष्यति शान्तिपूर्वकं आवासः भवति ।
नगरीयकार्यस्य दृष्ट्या वयं नगरनवीकरणकार्याणि ठोसरूपेण अग्रे सारयिष्यामः, पुरातननगरसमुदायस्य नवीनीकरणं करिष्यामः, नगरीयमूलसंरचनानिर्माणस्य त्वरिततां करिष्यामः, उच्चगुणवत्तायुक्तनगरविकासस्य प्रवर्धनार्थं च प्रयतेम। २०२३ तमस्य वर्षस्य अन्ते देशस्य नगरनिर्मितक्षेत्रं ६४,००० वर्गकिलोमीटर् यावत् अभवत्, स्थायीजनसङ्ख्यायाः नगरीकरणस्य दरः ६६.१६% यावत् अभवत्, ९३ कोटिभ्यः अधिकाः जनाः नगरेषु नगरेषु च निवसन्ति नगरीयकार्यं निरन्तरं सुधरति, नगरीयजीवनवातावरणं च निरन्तरं सुधरति । कुलम् २५०,००० तः अधिकानां पुरातननगरसमुदायानाम् नवीनीकरणं कृतम् अस्ति, येन ४४ मिलियनतः अधिकाः गृहाणि, प्रायः ११ कोटिजनाः च लाभान्विताः सन्ति ।
निर्माण-उद्योगस्य विकासस्य दृष्ट्या वयं निर्माण-उद्योगस्य सुधारं गभीरं करिष्यामः, निर्माण-उद्योगस्य औद्योगिकीकरणं, डिजिटलीकरणं, हरित-परिवर्तनं, उन्नयनं च प्रवर्धयिष्यामः, आर्थिक-विकासे जनानां आजीविकायाः ​​सुधारणे च योगदानं दातुं प्रयत्नशीलाः भविष्यामः |. २०२३ तमे वर्षे निर्माण-उद्योगस्य कुल-उत्पादन-मूल्यं ३१.६ खरब-युआन्-पर्यन्तं भविष्यति, तथा च अतिरिक्त-मूल्यं ८.६ खरब-युआन्-पर्यन्तं भविष्यति, यत् सकलराष्ट्रीयउत्पादस्य ६.८% भागं भवति, तत्र ५ कोटिभ्यः अधिकाः जनाः कार्यरताः भविष्यन्ति
अचलसंपत्तिबाजारस्य स्वस्थविकासं प्रवर्तयन्तु
अचलसम्पत्विपण्यस्य स्थितिः बहु ध्यानं आकर्षितवती अस्ति। नी हाङ्ग इत्यनेन उक्तं यत् सम्प्रति अचलसम्पत्-विपण्ये आपूर्ति-माङ्ग-सम्बन्धे प्रमुखाः परिवर्तनाः अभवन्, तथा च विपण्यं अद्यापि समायोजन-कालस्य मध्ये अस्ति, यतः विपण्यां सकारात्मकं परिवर्तनं दृष्टम्। मम देशस्य नगरीकरणविकासप्रक्रियायाः, उत्तमगृहाणां विषये जनानां नूतनानां अपेक्षाणां च आधारेण न्याय्यं चेत्, अचलसम्पत्विपण्ये अद्यापि महती सम्भावना, स्थानं च अस्ति अस्माभिः स्वविश्वासं सुदृढं कर्तव्यं, नगरविशिष्टनीतयः कार्यान्वितुं, कार्यान्वयनस्य विषये निकटतया ध्यानं दातव्यं, अचलसम्पत्विपण्यस्य स्थिरं स्वस्थं च विकासं प्रवर्धनीयम्।
अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य निर्माणं त्वरितुं अचलसम्पत्जोखिमान् निवारयितुं समाधानं च कर्तुं अचलसम्पत्विकासस्य उच्चगुणवत्तायुक्तविकासं प्राप्तुं च मौलिकरणनीतिः अस्ति। नी हाङ्गः अवदत् यत् नूतनस्य अचलसम्पत्विकासप्रतिरूपस्य निर्माणं चतुर्णां पक्षेषु सारांशतः वक्तुं शक्यते: प्रथमं, दर्शनस्य दृष्ट्या, अस्माभिः "गृहाणि निवासार्थं सन्ति, न तु अनुमानार्थं" इति स्थितिं गभीरतया अवगन्तुं तथा च उत्तमगृहाणि निर्मातव्यानि ये पूर्यन्ते जनानां नवीनाः अपेक्षाः। द्वितीयं, व्यवस्थायाः दृष्ट्या, सर्वकारस्य उपयोगः मुख्यतया कठोरगृहाणां आवश्यकतानां पूर्तये भवति, तथा च विपण्यस्य उपयोगः मुख्यतया विविधसुधारितानां आवासानाम् आवश्यकतानां पूर्तये भवति तृतीयम्, व्यवस्थायाः दृष्ट्या, अचलसम्पत्विकासस्य, लेनदेनस्य, उपयोगस्य च व्यवस्थायां सुधारं कृत्वा सुधारं कृत्वा अचलसम्पत्त्याः परिवर्तनस्य विकासस्य च ठोससंस्थागतमूलं स्थापयितुं शक्यते। चतुर्थं कारकविनियोगे "जनाः, आवासः, भूमिः, धनं च" इति कारकानाम् सम्बद्धतायै नूतनं तन्त्रं स्थापनम् ।
आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयस्य उपमन्त्री डोङ्ग जियाङ्गुओ इत्यनेन उक्तं यत् आवास-नगर-ग्रामीण-विकास-मन्त्रालयः पूर्व-कालस्य प्रासंगिक-पायलट्-प्रथानां सारांशं दत्त्वा शीर्ष-स्तरीय-निर्माणं अधिकं सुदृढं कर्तुं सम्बन्धित-विभागैः सह निकटतया कार्यं करिष्यति | , जनान् शान्तिपूर्वकं जीवितुं दत्तुं मूलभूतं बिन्दुं दृढतया गृह्णन्तु, तथा च विक्रयणं, भूमिः, वित्तं, वित्तं करं च अन्येषां मूलभूतव्यवस्थानां सुधारं सुधारं च कुर्वन्तु, प्रणाली नवीनतां प्रवर्धयितुं सुधारस्य उपयोगं कुर्वन्ति, सुधारस्य उपयोगं कुर्वन्ति नवीनप्रतिमानानाम् निर्माणं, औद्योगिकविकासस्य प्रवर्धनार्थं सुधारस्य उपयोगः, अचलसम्पत्स्य उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनार्थं च प्रयत्नः करणीयः ।
सम्प्रति मम देशः किफायती आवासस्य निर्माणं, आपूर्तिं च वर्धयति। आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयेन तथा च सम्बन्धित-विभागैः समग्रनियोजनं सुदृढं कृतम् अस्ति तथा च अन्यतरे कार्य-आय-समूहानां आवास-कठिनतानां समाधानं शीघ्रं कर्तुं आवंटन-प्रकारस्य किफायती-आवासस्य निर्माणे ध्यानं दत्तुं सर्वान् स्थानीयान् मार्गदर्शनं कृतम् , ते नूतननागरिकाणां, युवानां, अन्येषां समूहानां च आवाससमस्यानां समाधानार्थं "एकं शय्या, एकं कक्षं" , एकं अपार्टमेण्टं" इत्यादीनि विविधविधिषु किरायाप्रकारस्य किफायती आवासस्य आपूर्तिं प्रति ध्यानं दातव्यम्। अस्मिन् वर्षे प्रथमसप्तमासेषु देशे सर्वत्र 2.35 मिलियन यूनिट् (यूनिट्) किफायती आवासस्य तथा नवीनीकरणं कृत्वा पुनर्निवासितानां आवासानाम् आरम्भः कृतः, उत्थापितः च, यत्र 440 अरब युआन् अधिकं निवेशः सम्पन्नः अस्ति।
आवासस्य वितरणं सुनिश्चित्य युद्धं कुरुत
गृहाणां वितरणस्य गारण्टीं जनानां आजीविकायाः ​​रक्षणाय तथा च गृहक्रेतृणां वैधअधिकारस्य हितस्य च प्रभावीरूपेण रक्षणाय महत्त्वपूर्णं कार्यम् अस्ति, सर्वेषां पक्षानाम् अपेक्षाणां स्थिरीकरणाय, अचलसम्पत्विपण्ये विश्वासं वर्धयितुं, अचलसम्पत्स्य निवारणाय, निष्क्रियीकरणाय च अनुकूलम् अस्ति जोखिमम्। डोङ्ग जियाङ्गुओ इत्यनेन परिचयः कृतः यत् वाणिज्यिक-आवास-परियोजनानां वितरणं सुनिश्चित्य कठिन-युद्धं युद्धं कर्तुं आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयेन वित्तीय-निरीक्षण-राज्य-प्रशासनेन सह मिलित्वा विभिन्नेषु स्थानेषु "बृहत् तल-उपरि" आयोजनं कृतम् निर्माणाधीनानां वाणिज्यिक-आवास-परियोजनानां व्यापक-अनुसन्धानं कर्तुं, ये विक्रीताः परन्तु न वितरिताः, तथा च अनुबन्धित-आवास-परियोजनासु तालाबद्धाः, अस्मिन् वर्षे अन्ते यावत् ३.९६ मिलियन-आवास-एककाः वितरिताः भवेयुः |.
"वयं सर्वान् स्थानीयान् 'एकः परियोजना, एकः योजना, एकः विशेषवर्गः, एकः बैंकः, एकः लेखापरीक्षकः, एकः न्यायाधीशः' निपटनप्रतिरूपं कार्यान्वितुं मार्गदर्शनं कुर्मः। एतत् प्रतिरूपं प्रथमवारं हेनान्-नगरस्य झेङ्गझौ-नगरे प्रायोगिकरूपेण अन्वेषणं च कृतम्, राष्ट्रव्यापिरूपेण च प्रचारः भविष्यति। योग्यः परियोजनानि वित्तपोषणसमर्थनं प्रदातुं परियोजनानिर्माणं वितरणं च सुनिश्चित्य 'श्वेतसूचौ' समाविष्टानि भविष्यन्ति तथा च परियोजनाविकासकम्पनीनां दिवालियापनपुनर्गठनं वा परिसमापनं वा त्वरितं करिष्यामः तथा च गृहक्रेतृणां वैधाधिकारं हितं च प्राथमिकताम् अददामः ऋणनिराकरणविषये सर्वोच्चजनन्यायालयस्य नियमानुसारम्” इति ।
प्रतिवेदनानुसारं वर्तमानकाले वाणिज्यिकबैङ्काः अनुमोदनप्रक्रियानुसारं ५,३०० तः अधिकानि "श्वेतसूची" परियोजनानि पारितवन्तः, तथा च प्रायः १.४ खरब युआन् ऋणराशिं अनुमोदितवन्तः एते धनराशिः परियोजनायाः प्रगतेः अनुरूपं क्रमेण वितरिताः सन्ति, दृढतया परियोजनानिर्माणं वितरणं च समर्थयति।
डोङ्ग जियाङ्गुओ इत्यनेन उक्तं यत् राष्ट्रियगारण्टीकृता आवाससूचनाप्रणाली स्थापिता अस्ति, तथा च वितरणकार्यस्य प्रत्येकं समुच्चयः "एकः अनुबन्धः, एकः गृहः, एकः आईडी सङ्ख्या एकः च सम्पर्कसङ्ख्या" इत्यनेन सह मेलितः भवति, तथा च कार्यलक्ष्याणि प्रत्येकं गृहे कार्यान्विताः भवन्ति तथा च home buyer, delivering a set of विक्रयसङ्ख्यानां एकः समुच्चयः। (अस्माकं संवाददाता Liao Ruiling)
"जनस्य दैनिकविदेशीयसंस्करणम्" (पृष्ठं ०२, अगस्त २४, २०२४)
प्रतिवेदन/प्रतिक्रिया