समाचारं

आवास तथा नगरीय-ग्रामीण विकास मन्त्रालयस्य प्रतिक्रिया! गारण्टीकृत-आवासस्य विषये महती वार्ता : वर्षस्य समाप्तेः पूर्वं वितरणार्थं ३९.६ लक्षं यूनिट् ताडितम् अस्ति!

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/चेन सु पांग वुजी
मम देशस्य स्थावरजङ्गमविपण्यम् अद्यापि गहनसमायोजनस्य कालखण्डे अस्ति। नूतननगरीकरणस्य प्रवृत्तेः, अचलसम्पत्बाजारे आपूर्तिमागधासम्बन्धे प्रमुखपरिवर्तनानां च सम्मुखे केन्द्रसर्वकारेण अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य निर्माणं त्वरितुं प्रस्तावितं।
तदनन्तरं स्थावरजङ्गमविकासस्य नूतनं प्रतिरूपं कथं निर्मातव्यम् ? आवासस्य वितरणं कथं सुनिश्चितं कर्तव्यम् ? कार्य-आय-समूहानां कठोर-आवास-आवश्यकतानां पूर्तिः कथं भवति ? पुरातननगरीयपरिसरस्य नवीनीकरणं अद्यतनीकरणं च कथं करणीयम्?
२३ दिनाङ्के आवास-नगर-ग्रामीण-विकास-मन्त्रालयेन पत्रकारसम्मेलने प्रतिक्रियाम् अददात् ।
आवासस्य गारण्टीकृतवितरणं : वर्षस्य समाप्तेः पूर्वं वितरणं कर्तव्यं ३९.६ लक्षं आवास-एककेषु व्यापकं अन्वेषणं तथा तालाबन्दी
गृहाणां वितरणस्य गारण्टीं जनानां आजीविकायाः ​​रक्षणाय तथा च गृहक्रेतृणां वैधाधिकारस्य हितस्य च प्रभावीरूपेण रक्षणार्थं महत्त्वपूर्णं कार्यम् अस्ति, सर्वेषां पक्षानाम् अपेक्षाणां स्थिरीकरणाय, अचलसम्पत्विपण्ये विश्वासं वर्धयितुं, निवारणाय, निष्क्रियीकरणाय च अस्य महत्त्वम् अस्ति अचलसम्पत्त्याः जोखिमाः।
मे १७ दिनाङ्के राज्यपरिषद् आवासस्य वितरणं सुनिश्चित्य राष्ट्रव्यापीं वीडियो सम्मेलनं कृत्वा आवासवितरणं सुनिश्चित्य कार्यस्य व्यापकव्यवस्थां कृतवती।
२३ दिनाङ्के आयोजिते राज्यपरिषदः सूचनाकार्यालयस्य पत्रकारसम्मेलने आवासनगरीयग्रामीणविकासमन्त्रालयस्य उपमन्त्री डोङ्ग जियाङ्गुओ इत्यनेन उक्तं यत् १७ मे दिनाङ्के समागमानन्तरं विपण्यस्थिरीकरणनीतीनां उपायानां च श्रृङ्खला प्रवर्तिता , तथा च आवासस्य वितरणं सुनिश्चित्य कार्यं व्यवस्थितरूपेण उन्नतम् अभवत्, तथा च विभिन्नाः स्थानीयताः नगरविशिष्टनीतयः कार्यान्विताः अचलसम्पत्विपण्ये सकारात्मकाः परिवर्तनाः सन्ति।
डोङ्ग जियाङ्गुओ इत्यनेन उक्तं यत् आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयेन वित्तीय-पर्यवेक्षण-राज्य-प्रशासनेन सह मिलित्वा, वाणिज्यिक-आवास-परियोजनानां व्यापक-अनुसन्धानार्थं विभिन्नेषु स्थानेषु "बृहत् तल-उपरि" आयोजनं कृतम्, येषां निर्माणाधीनः, विक्रीताः परन्तु वितरिताः न आसन्, तथा अनुबन्धानुसारं अस्य वर्षस्य समाप्तेः पूर्वं वितरितव्याः ३.९६ मिलियनं आवास-एककेषु ताडितम् , आवासस्य वितरणं सुनिश्चित्य युद्धस्य लक्ष्यकार्यरूपेण।
विशेषतः निम्नलिखितकार्यं कृतम् अस्ति : १.
प्रथमं नीतिसहकार्यस्य निर्माणम्। राष्ट्रीयस्तरस्य आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयेन राज्य-वित्तीय-पर्यवेक्षण-प्रशासनेन सह मिलित्वा आवास-वितरणं सुनिश्चित्य समग्र-योजनायाः आवश्यकताः कार्यान्विताः, संयुक्तरूपेण नीति-दस्तावेजाः जारीकृताः, सुनिश्चित्य कार्यव्यवस्थाः स्पष्टीकृताः आवासस्य वितरणं, तथा च नगरीय-अचल-सम्पत्-वित्तपोषण-समन्वय-तन्त्रस्य प्रभावशीलतायाः विस्तारं कृतवान् । सर्वोच्चजनन्यायालयः विवेकपूर्वकं अचलसम्पत् "श्वेतसूची" परियोजनानां अन्यविषयाणां च सम्पत्तिसंरक्षणपरिहारं स्वीकुर्वति । आवश्यकतानुसारं प्रत्येकं नगरे आवासस्य वितरणं सुनिश्चित्य नगरस्य युद्धस्य कार्यान्वयनयोजना निर्मितवती, वितरणयोजना स्वच्छा, स्थानीयस्थित्या सह मिलित्वा प्रत्येकस्य परियोजनायाः निष्कासनयोजना अपि निर्मिताः सन्ति -आवासस्य वितरणं सुनिश्चित्य युद्धस्य स्तरीयकार्ययोजनाः, लक्ष्याणि उद्देश्यानि च स्पष्टीकरोति।
द्वितीयं नगरीय-अचल-सम्पत्-वित्तपोषण-समन्वय-तन्त्रस्य भूमिकायाः ​​पूर्ण-क्रीडां दातुं । योग्यपरियोजनानां श्वेतसूचीं प्रवर्तयितुं राष्ट्रिय, प्रान्तीय, नगरस्तरयोः त्रिस्तरीयं समन्वयतन्त्रं स्थापितं यत् वाणिज्यिकबैङ्कैः यथायोग्यं परिश्रममुक्तिआवश्यकताः कार्यान्विताः सन्ति तथा च वित्तपोषणसमर्थनं "ऋणं दातव्यम्" इति प्रदत्तम् अस्ति . वर्तमान समये वाणिज्यिकबैङ्काः अनुमोदनप्रक्रियानुसारं ५,३०० तः अधिकानि "श्वेतसूची" परियोजनानि अनुमोदितवन्तः, तथा च परियोजनानां प्रगतेः अनुरूपं प्रायः १.४ खरब युआन् ऋणराशिं अनुमोदितवन्तः।
तृतीयः "एकः परियोजना, एकः नीतिः" इति वर्गीकरणं निष्कासनं च कार्यान्वितुं भवति । "एकः परियोजना, एकः योजना, एकः विशेषवर्गः, एकः बैंकः, एकः लेखापरीक्षकः एकः न्यायाधीशः च" इति निष्कासनप्रतिरूपं कार्यान्वितुं सर्वेषां स्थानीयस्थानानां मार्गदर्शनं कुर्वन्तु। एतत् प्रतिरूपं प्रथमवारं झेङ्गझौ-नगरे प्रायोगिकरूपेण अन्वेषणं च कृतम्, तस्य प्रचारः राष्ट्रव्यापिरूपेण भविष्यति । परियोजनानिर्माणं वितरणं च सुनिश्चित्य वित्तपोषणसमर्थनं प्रदातुं योग्याः परियोजनाः "श्वेतसूचौ" समाविष्टाः भविष्यन्ति, दिवालियापनपरियोजनानां कृते परियोजनाविकासोद्यमानां दिवालियापनपुनर्गठनं वा परिसमापनं वा त्वरितं भविष्यति, सर्वोच्चजनानाम् अनुसारं प्राथमिकता दीयते ऋणनिपटानस्य आदेशस्य विषये न्यायालयस्य नियमाः गृहक्रेतृणां वैधाधिकारस्य हितस्य च रक्षणं कुर्वन्तु।
चतुर्थं परियोजनानां वितरणं समये उच्चगुणवत्तायुक्तं च प्रवर्तयितुं भवति। आवास-नगर-ग्रामीण-विकास-मन्त्रालयेन राष्ट्रिय-गारण्टीकृत-आवास-सूचना-प्रणाली स्थापिता अस्ति गृहे गृहक्रेता च एकः सेट् वितरितः भवति, संख्या च विक्रीयते। तत्सह, एतत् सर्वान् स्थानीयान् मार्गदर्शनं करोति यत् परियोजनागुणवत्तानिरीक्षणं प्रभावीरूपेण सुदृढां कुर्वन्तु येन सुनिश्चितं भवति यत् वितरिताः परियोजनाः कब्जायाः शर्ताः पूरयन्ति तथा च अशुद्धवस्तूनाम् घटनां निवारयन्ति।
आवासस्य वितरणं सुनिश्चित्य वर्तमानकठिनतानां विषये गुआङ्गडोङ्गप्रान्तीयनगरनियोजनसंस्थायाः आवासनीतिसंशोधनकेन्द्रः ली युजिया इत्यनेन सूचितं यत् प्रथमं वित्तपोषणसमन्वयतन्त्रं स्थापितं, अनुपालनपरियोजनानां पहिचानं कृत्वा तस्मिन् प्रवेशः कृतः "श्वेतसूची।" परन्तु विक्रयस्य न्यूनतायाः कारणात् ऋणं विक्रीतानाम् नूतनानां गृहानाम् समाप्तिं वितरणं च प्रवर्तयितुं शक्नोति, परन्तु केचन परियोजनाः ऋणानां परिशोधनार्थं नूतनविक्रयं जनयितुं न शक्नुवन्ति, यस्य परिणामेण बैंकऋणानां विषये न्यूनः उत्साहः भवति द्वितीयं, आवासस्य वितरणं सुनिश्चित्य विकासकानां मुख्यदायित्वं अद्यापि कार्यान्वितं नास्ति, केवलं एतेन प्रकारेण विकासकाः सक्रियरूपेण परियोजनानां प्रचारं, विक्रयणं, सम्पत्तिविक्रयणं च कर्तुं शक्नुवन्ति, येन बैंकऋणानां समर्थनं कर्तुं शक्यते, पुनर्भुक्तिः च गारण्टीकृता भवति।
अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य निर्माणं त्वरितम्
चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य निर्माणं त्वरितुं प्रस्तावः कृतः आवास-नगर-ग्रामीण-विकास-मन्त्रालयः अचल-सम्पत्-विकासस्य नूतनं प्रतिरूपं कथं निर्मातव्यम् इति व्याख्यायते ।
आवास-नगर-ग्रामीण-विकास-मन्त्रालयस्य मन्त्री नी हाङ्गः अवदत् यत् नूतन-अचल-सम्पत्-विकास-प्रतिरूपस्य निर्माणं चतुर्षु पक्षेषु सारांशतः वक्तुं शक्यते- प्रथमं, अवधारणायाः दृष्ट्या अस्माभिः "गृहाणि जीवनार्थं सन्ति" इति स्थितिः गभीरतया अवगन्तुं अर्हति in, not for speculation", and build a new model that adapted to the new situation of the people. एकं महत् गृहं प्रतीक्षितुम्। द्वितीयं, व्यवस्थायाः दृष्ट्या, सर्वकारस्य उपयोगः मुख्यतया कठोरगृहाणां आवश्यकतानां पूर्तये भवति, तथा च विपण्यस्य उपयोगः मुख्यतया विविधसुधारितानां आवासानाम् आवश्यकतानां पूर्तये भवति तृतीयम्, व्यवस्थायाः दृष्ट्या, अचलसम्पत्विकासस्य, लेनदेनस्य, उपयोगस्य च व्यवस्थायां सुधारं कृत्वा सुधारं कृत्वा अचलसम्पत्त्याः परिवर्तनस्य विकासस्य च ठोससंस्थागतमूलं स्थापयितुं शक्यते। चतुर्थं कारकविनियोगे "जनाः, आवासः, भूमिः, धनं च" इति कारकानाम् सम्बद्धतायै नूतनं तन्त्रं स्थापनम् ।
डोङ्ग जियाङ्गुओ इत्यनेन उक्तं यत् अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य निर्माणार्थं प्रक्रियायाः आवश्यकता वर्तते, सम्प्रति कार्यस्य षट् पक्षाः मुख्यतया क्रियन्ते।
प्रथमं कार्य-आय-समूहानां कठोर-आवास-आवश्यकतानां पूर्तये किफायती-आवासस्य निर्माणं, आपूर्तिं च वर्धयितुं केन्द्रीकृत्य आवास-आपूर्ति-व्यवस्थायां सुधारः भवति
द्वितीयं आवासविकासयोजनानां वार्षिकगृहविकासयोजनानां च निर्माणात् कार्यान्वयनात् आरभ्य "जनाः, आवासः, भूमिः, धनं च" इति तत्त्वानां कृते सम्बद्धतातन्त्रं स्थापयितुं विविधस्थानीयस्थानानां परिनियोजनम्
तृतीयं तु विद्यमानगृहविक्रयस्य सशक्ततया व्यवस्थिततया च प्रचारः, नूतनानां अचलसम्पत्विकासपरियोजनानां चयनं कर्तुं स्थानीयसरकारानाम् मार्गदर्शनं, भूमिस्थापनसमये विद्यमानगृहविक्रयस्य कार्यान्वयनविषये सहमतिः, अभ्यासाधारितसमर्थननीतयः च निर्मातुं च। अनेकस्थानेषु वाणिज्यिकगृहविक्रयव्यवस्थायाः सुधारस्य अन्वेषणार्थं विद्यमानानाम् आवासविक्रयपरियोजनानां संख्या आरब्धा अस्ति ।
चतुर्थं नगरीय-अचल-सम्पत्-वित्तपोषण-समन्वय-तन्त्रस्य स्थापना, परियोजना-"श्वेत-सूची"-प्रणालीं प्रारम्भं, नगराणां यूनिट्-रूपेण परियोजनानां च वस्तुरूपेण उपयोगः, अनुपालन-परियोजनानां वित्तपोषण-समर्थनं प्रदातुं, अचल-संपत्ति-विकास-उद्यम-वित्तपोषणस्य परिवर्तनं च निर्भरतायाः प्रवर्तनं च अस्ति परियोजनायाः परिस्थितिषु आधारितत्वस्य विषयस्य श्रेयः।
पञ्चमः पूर्णजीवनचक्रस्य आवाससुरक्षाप्रबन्धनस्य दीर्घकालीनतन्त्रस्य निर्माणार्थं आवासभौतिकपरीक्षा, आवासपेंशन, आवासबीमाव्यवस्था च अध्ययनं स्थापनं च भवति। सम्प्रति शाङ्घाईसहिताः २२ नगराणि प्रायोगिकपरियोजनानि चालयन्ति । विशेषतया आवासपेंशनस्य विषये वदामः विशेषावासरक्षणनिधिप्रदानद्वारा व्यक्तिगतलेखाः पूर्वमेव विद्यन्ते।
षष्ठं, वयं “उत्तमगृहाणि” निर्मामः ये हरितानि, न्यूनकार्बनयुक्तानि, स्मार्टाः, सुरक्षितानि च सन्ति वयं पूर्वमेव मानकनिर्धारणे उदाहरणानि च स्थापयितुं किञ्चित् कार्यं कृतवन्तः।
डोङ्ग जियाङ्गुओ इत्यनेन उक्तं यत् आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयः पूर्वकालस्य प्रासंगिक-पायलट्-प्रथानां सारांशं दत्त्वा शीर्ष-स्तरीय-निर्माणं अधिकं सुदृढं कर्तुं, जनान् शान्तिपूर्वकं जीवितुं दत्तुं मूलभूत-बिन्दुं दृढतया गृह्णीयात्, तथा च वाणिज्यिक आवासविक्रयणं, भूमिः, वित्तं, वित्तं करं च अन्येषां मूलभूतविषयाणां च सुधारं सुधारं च त्वरयितुं, प्रणालीनवाचारं प्रवर्धयितुं सुधारस्य उपयोगं कर्तुं, नवीनप्रतिमानानाम् निर्माणं प्रवर्धयितुं सुधारस्य उपयोगं कर्तुं, औद्योगिकविकासस्य प्रवर्धनार्थं सुधारस्य उपयोगं कर्तुं च प्रयत्नः करणीयः अचलसम्पत्त्याः उच्चगुणवत्तायुक्तविकासं प्रवर्धयन्ति।
उच्चगुणवत्तायुक्तानि नगरनवीकरणकार्याणि कार्यान्वितुं
वर्तमान समये मम देशस्य नगरीकरणस्य दरः ६६.१६% यावत् अभवत्, नगरविकासः अपि नगरीयनवीकरणस्य चरणे प्रविष्टः अस्ति, यत् पूर्वं बृहत्-परिमाणेन वृद्धिशील-निर्माणात् स्टॉक-सुधारस्य, वृद्धिशील-संरचनात्मक-समायोजनस्य च समानरूपेण बलं दत्तम् अस्ति गुणवत्तापूर्णजीवनस्य आवश्यकताः .
आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयस्य उपमन्त्री किन् हैक्सियाङ्ग् इत्यनेन उक्तं यत्, अन्तिमेषु वर्षेषु अस्माकं देशेन पुरातन-नगरीय-समुदायस्य नवीनीकरणस्य प्रबलतया प्रचारः कृतः, नगरीय-भूमिगत-पाइपलाइनानां नवीनीकरणस्य नवीनीकरणस्य च त्वरितता कृता, तथा च सक्रियरूपेण स्मार्ट सिटीज इति नगरीयनवीकरणक्रियाभिः महत्त्वपूर्णं परिणामः प्राप्तः।
"शहरी नवीकरणं दीर्घकालीनकार्यम् अस्ति" किन् हैक्सियाङ्ग इत्यनेन उक्तं यत् अग्रिमः कदमः जीवितुं योग्यं, लचीलं, स्मार्टं च नगरं निर्मातुं, स्थायिनगरनवीकरणप्रतिरूपं नीतयः नियमाः च स्थापयितुं, उच्चगुणवत्तायुक्तानि नगरनवीकरणकार्याणि कार्यान्वितुं च भविष्यति।
यांत्रिकदृष्ट्या मुख्यतया त्रयः पक्षाः सन्ति- १.
प्रथमं अस्माभिः नगरनवीकरणव्यवस्थायां, तन्त्रे च नवीनीकरणं सुधारणं च करणीयम् यत् माङ्ग-उन्मुखं परियोजना-प्रेरितं च भवति | इदानीं वयं इन्वेण्ट्री नवीकरणस्य अवधिं प्रविष्टवन्तः, विविधाः संस्थाः विविधाः च माङ्गल्याः सन्ति, तथा च स्थितिः बहु परिवर्तिता अस्ति, अस्माभिः इन्वेण्ट्री अनुकूलनं, कार्यात्मकसुधारः, वास्तविक आवश्यकतानां आधारेण गुणवत्तासुधारः च प्रवर्तनीयः।
द्वितीयं "प्रथमं शारीरिकपरीक्षा, पश्चात् अद्यतनं" इति सिद्धान्तस्य पालनम् तथा च नगरीयशारीरिकपरीक्षायाः नगरनवीकरणस्य च एकीकृतप्रवर्धनकार्यतन्त्रस्य स्थापनां सुधारणं च। विशेषतः शारीरिकपरीक्षायाः समये आविष्कृताः समस्याः जनसमूहस्य तात्कालिक-कठिन-चिन्तापूर्ण-समस्यानां समाधानार्थं नगर-नवीकरणस्य केन्द्रबिन्दुरूपेण ग्रहीतव्याः, तथा च नगरस्य प्रतिस्पर्धां, वहनक्षमतां, सुरक्षां, स्थायिविकासं च प्रभावितं कुर्वन्तः दोषाः, दुर्बलताः च।
तृतीयं नीतिसमन्वयतन्त्रं स्थापयितुं, वित्तं, करं, भूमिं च इत्यादीनां सम्बन्धितसमर्थननीतीनां सुधारणं, सामाजिकपुञ्जस्य सहभागितायाः प्रोत्साहनं, नगरनवीकरणाय निवेशवित्तपोषणप्रतिमानयोः नवीनीकरणं च अस्ति
कार्यस्य दृष्ट्या अस्माभिः व्यवस्थितरूपेण "चतुर्णां उत्तमानाम्" उत्तमानाम् आवासानाम्, उत्तमानाम् परिसराणां, उत्तमानाम् समुदायानाम्, उत्तमानाम् नगरीयक्षेत्राणां च निर्माणं प्रवर्तनीयम् अस्ति ।
प्रथमं नगरेषु नगरेषु च पुरातननिवासक्षेत्राणां नवीनीकरणं निरन्तरं कर्तुं, लिफ्टस्थापनं, पार्किङ्गं, चार्जिंग् इत्यादीनां समस्यानां समाधानार्थं प्रयत्नाः करणीयाः अस्मिन् वर्षे योजना ५०,००० तः अधिकानां पुरातनानां आवासीयक्षेत्राणां नवीनीकरणं सम्पन्नं कर्तुं वर्तते अस्य आधारेण वयं कतिपयानां सम्पूर्णसमुदायानाम् निर्माणं प्रवर्धयिष्यामः तथा च पुरातनपरिसरस्य पुरातनकारखानक्षेत्राणां च नवीनीकरणस्य प्रचारं करिष्यामः।
द्वितीयं नगरे "लाइनिंग" परियोजनानां निर्माणं निरन्तरं प्रवर्तयितुं २० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य परिनियोजनापेक्षानुसारं भूमिगतव्यापकस्य निर्माणं सुदृढं कर्तुं आवश्यकम् अस्ति पाइपलाइनगलियाराः तथा पुरातनपाइपलाइनस्य नवीनीकरणं उन्नयनं च। अस्मिन् वर्षे वयं एकलक्षकिलोमीटर् अधिकपर्यन्तं विविधप्रकारस्य पुरातनपाइपलाइनस्य परिवर्तनार्थं प्रयत्नशीलाः भविष्यामः।
तृतीयं नगरीयजीवनरेखासुरक्षापरियोजनानां निर्माणं प्रबलतया प्रवर्धयितुं, तथा च शीघ्रं पत्ताङ्गीकरणं, पूर्वचेतावनी, तथा सम्भाव्यसुरक्षाखतराणां शीघ्रं निष्कासनं , नगरस्य सुरक्षितसञ्चालनं सुनिश्चित्य।
चतुर्थं नगरीयजलप्रलयनियन्त्रणं सुदृढं कर्तुं अस्मिन् वर्षे वयं 100 नगरेषु 1,000 तः अधिकजलप्रवासस्थानानां सुधारणं सम्पन्नं करिष्यामः तस्मिन् एव काले वयं नगरीयजलनिकासी-जलप्रवेशनिवारण-इञ्जिनीयरिङ्ग-व्यवस्थानां निर्माणं त्वरयिष्यामः, नगरीय-जलप्रलय-निवारणस्य समन्वयं करिष्यामः | तथा जलनिकासी, तथा च नगरीयजलव्यवस्थानां जलनिकासीपाइपानां च स्थापनां सुधारणं च करोति जालम्, परितः नद्यः, सरोवराः, समुद्राः, जलाशयाः च संयुक्तरूपेण नगरस्य बाढनिवारणक्षमतासु तथा सुरक्षां लचीलतां च सुधारयितुम् परिचालनस्य प्रबन्धनप्रतिरूपस्य च नियमनं करोति।
(स्रोतः गुओशी एक्स्प्रेस्)
प्रतिवेदन/प्रतिक्रिया