समाचारं

किं निक्षेपदराणि न्यूनीकर्तुं गच्छन्ति ? अन्तरिम-आयः तीव्ररूपेण पतितः, व्याज-प्रसारः न्यूनः अभवत्, अचल-सम्पत्-अनिष्पादन-सम्पत्त्याः च वृद्धिः अभवत्... औद्योगिक-बैङ्कस्य प्रदर्शनम् एवं प्रतिक्रियां दास्यति |

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, 23 अगस्त (रिपोर्टर शि सिटोंग)"वर्षस्य उत्तरार्धे अस्माकं बैंकः आरएमबी-सूचीकृतव्याजदरं स्व-अनुशासनस्य सीमां च न्यूनीकर्तुं राज्यस्वामित्वयुक्तैः बङ्कैः सह कार्यं करिष्यति, तथा च निक्षेपव्ययस्य अधिककमीकरणस्य स्थानं वर्तते। औद्योगिकबैङ्केन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनस्य कृते कार्यप्रदर्शनस्य संक्षिप्तसमागमः कृतः यत् व्याजदरप्रसारस्य , मध्यावधिराजस्वस्य न्यूनता, अचलसंपत्तिजोखिमानां च विश्लेषणं कृतम्।

परिचालनस्थितेः दृष्ट्या अस्य वर्षस्य प्रथमार्धस्य अन्ते औद्योगिकबैङ्कस्य सम्पत्तिः १०.३५ खरब युआन् यावत् अधिकं विस्तारिता, तथैव ११३.०४३ अरब युआन् राजस्वं प्राप्तवती, मूलकम्पनीयाः कारणं शुद्धलाभं च ४३.०४९ अरब युआन्, वर्षे प्राप्तवती -वर्षे क्रमशः १.८०% तथा ०.८६% वृद्धिः ऋणात्मकद्वयं सकारात्मकरूपेण परिणमयतु। परन्तु कार्यप्रदर्शनस्य पुनर्प्राप्तेः पृष्ठतः बैंकस्य शुल्कस्य अन्यस्य च मध्यस्थव्यापारस्य आयस्य महती न्यूनता अभवत् तस्मिन् एव काले अचलसम्पत् इत्यादीनां ऋणानां उच्चानुपातयुक्तानां बहूनां उद्योगानां अप्रदर्शनानुपातः भिन्न-भिन्न-अङ्केषु वर्धितः अस्ति .

तस्य प्रतिक्रियारूपेण औद्योगिकबैङ्कस्य प्रबन्धनेन उक्तं यत् शुल्क-आयस्य तीव्र-क्षयः मुख्यतया पूंजी-बाजारस्य उतार-चढाव-आदिभिः कारकैः प्रभावितः अभवत्, परन्तु वर्षस्य उत्तरार्धे ब्यान्क्-व्याज-मार्जिनं संकुचितं भविष्यति, परन्तु तस्य व्याज-मार्जिनस्य अपेक्षया उत्तमः भविष्यति इति अपेक्षा अस्ति वर्षस्य आरम्भे निर्धारितं लक्ष्यम्। तस्मिन् एव काले अचलसम्पत्क्षेत्रे अद्यापि सम्पत्तिगुणवत्तायां निश्चितः दबावः वर्तते, तथा च अपेक्षा अस्ति यत् अचलसम्पत्-उद्योगस्य अ-प्रदर्शन-सम्पत्तयः वर्षस्य उत्तरार्धे अपि उजागरिताः भवितुम् अर्हन्ति

व्याजप्रसारः निरन्तरं संकुचितः भवति, निक्षेपव्ययस्य अधिककमीकरणस्य स्थानं च अस्ति

विशेषतः, अस्मिन् वर्षे प्रथमार्धे औद्योगिकबैङ्केन ७४.८९१ अरब युआन् शुद्धव्याज-आयः प्राप्तः, वर्षे वर्षे ४.२२% वृद्धिः, गैर-व्याज-शुद्ध-आयः ३८.१५२ अरब-युआन्, वर्षे वर्षे न्यूनता २.६५% । तेषु शुद्धशुल्कस्य आयोगस्य च आयं १५.३८९ अरब युआन् आसीत्, यत् वर्षे वर्षे १९.४२% न्यूनता अभवत् ।

अस्मिन् विषये औद्योगिकबैङ्कस्य मतं यत् मुख्यतया इक्विटीबाजारस्य उतार-चढावः, नवीनबीमाविनियमाः, सक्रियइक्विटीनिधिप्रबन्धनशुल्कदरेषु न्यूनता इत्यादिभिः कारकैः प्रभावितः भवति

औद्योगिकबैङ्कस्य योजनावित्तविभागस्य महाप्रबन्धकः लिन् शु इत्यनेन अद्यत्वे उक्तं यत्, "अस्मिन् वर्षे शुल्कं न्यूनीकर्तुं लाभात् लाभं प्राप्तुं च समग्रप्रवृत्तेः अन्तर्गतं सर्वेषां सूचीकृतबैङ्कानां आयस्य न्यूनता १०% तः २०% यावत् अस्ति performance briefing meeting Jizhong इत्यनेन तस्मिन् समये व्याख्यातं यत् औद्योगिकबैङ्कस्य पूर्वलाभः पुरातन-उत्पादानाम् उपरि प्रतिबिम्बितः अस्ति तथापि पूंजी-बाजार-व्यापारे उतार-चढावस्य कारणात् अस्मिन् वर्षे प्रथमार्धे शुल्क-आयस्य १.१ अरब युआन् पुनः चार्जं कृतवान्, यस्य परिणामः अभवत् १९.४२ अरब युआन् % न्यूनतायां ।

"एतत् कारकं विहाय अस्माकं बैंकस्य शुल्कसङ्ग्रहः वर्षे वर्षे १२% न्यूनः अभवत्, यत् संयुक्त-स्टॉक-बैङ्कानां मध्ये अपि मध्यम-स्तरस्य अथवा प्राधान्य-स्तरस्य अस्ति।"

तस्मिन् एव काले व्याजमार्जिनस्य दृष्ट्या वर्षस्य प्रथमार्धे औद्योगिकबैङ्कस्य शुद्धव्याजमार्जिनं वर्षे वर्षे ९ आधारबिन्दुभिः न्यूनीकृत्य अपि १.८६% यावत् न्यूनीकृतम् परन्तु औद्योगिकबैङ्कस्य दृष्ट्या वर्षस्य प्रथमार्धे व्याजप्रसारस्य न्यूनता प्रथमत्रिमासे तुलने १ आधारबिन्दुना संकुचिता अभवत्, यत् वर्षस्य आरम्भे अपेक्षितापेक्षया उत्तमम् आसीत्

“अस्मिन् वर्षे समग्रव्याजदरप्रसारप्रदर्शनात् वयम् अद्यापि सन्तुष्टाः स्मः।” परिणामः वर्षस्य प्रथमार्धे निक्षेपव्याजदरः २.०६% आसीत्, वर्षे वर्षे पतनम् ।

तस्मिन् एव काले सः अपि दर्शितवान् यत् सम्पूर्णवर्षं पश्यन् औद्योगिकबैङ्कस्य अनन्तरं सम्पत्तिपक्षस्य उपजः अधिकदबावस्य अधीनः भविष्यति तथापि देयतापक्षे वर्षस्य उत्तरार्धे अपि कार्यं करिष्यति राज्यस्वामित्वयुक्तैः बङ्कैः सह आरएमबी सूचीकरणव्याजदरं स्वअनुशासनस्य सीमां च न्यूनीकर्तुं, निक्षेपस्य मूल्यं च न्यूनीकर्तुं अधिकं समायोजितं भविष्यति। "एकत्र गृहीत्वा औद्योगिकबैङ्कस्य व्याजमार्जिनं वर्षस्य उत्तरार्धे संकुचितं भविष्यति, परन्तु सम्पूर्णवर्षस्य अपेक्षितस्थितेः आधारेण वर्षस्य आरम्भे निर्धारितबजटलक्ष्यात् उत्तमं भविष्यति, तस्मात् अपि अधिकं प्रदर्शनं भविष्यति इति अपेक्षा अस्ति सामान्यप्रवृत्तिः।"

सम्पत्तिगुणवत्ता दबावे अस्ति, वर्षस्य उत्तरार्धे अपि स्थावरजङ्गम-उद्योगस्य दुःखं निरन्तरं उजागरितं भवितुम् अर्हति

अपरपक्षे कैलियन न्यूजस्य एकः संवाददाता अवदत् यत् सम्पत्तिगुणवत्तायाः दृष्ट्या यद्यपि औद्योगिकबैङ्कस्य अप्रदर्शितानुपातः प्रावधानस्तरः च समग्रतया स्थिरः एव अस्ति तथापि अस्मिन् वर्षे दबावः क्रमेण स्पष्टः अभवत् ऋणस्य तुल्यकालिकरूपेण उच्चानुपातेन सह अचलसम्पत् इत्यादयः उद्योगाः सर्वे वर्धिताः सन्ति।

तथ्याङ्कानि दर्शयन्ति यत् जूनमासस्य अन्ते औद्योगिकबैङ्कस्य अप्रदर्शनऋणानुपातः १.०८% आसीत्, यत् पूर्ववर्षस्य अन्ते ०.०१ प्रतिशताङ्कस्य वृद्धिः आसीत् पूर्ववर्षस्य अन्ते बिन्दुः । तस्मिन् एव काले प्रावधानकवरेज-अनुपातः २३७.८२% आसीत्, यत् पूर्ववर्षस्य अन्ते ७.३९ प्रतिशताङ्कस्य न्यूनता अभवत् ।

अस्मिन् विषये औद्योगिकबैङ्कस्य मतं यत् अस्मिन् वर्षे आरभ्य, बैंकेन अचलसम्पत्, स्थानीयसरकारीवित्तपोषणमञ्चाः, खुदराऋणं च इत्यादिषु प्रमुखक्षेत्रेषु जोखिमनिवारणं नियन्त्रणं च निरन्तरं प्रवर्तते, तथा च जोखिमपूर्णसम्पत्त्याः समये समाधानं निष्कासनं च कृतम् अस्ति तथापि। स्थूल-आर्थिक-संरचनायाः परिवर्तनस्य, अचल-सम्पत्-बाजार-समायोजनस्य, खुदरा-पार-अवरोधस्य च कारणात् सख्त-परिचयः इत्यादिभिः कारकैः प्रभावितः, वर्षस्य प्रथमार्धे अद्यापि तस्य सम्पत्ति-गुणवत्ता-सूचकाः दुर्बलाः अभवन्

विशेषतया उद्योगं दृष्ट्वा अस्मिन् वर्षे प्रथमार्धे थोक-खुदरा-उद्योगेषु बैंकस्य अप्रदर्शन-अनुपातः सुधरितः, पूर्ववर्षस्य अन्ते ०.४२ प्रतिशताङ्केन न्यूनः अभवत् परन्तु तस्मिन् एव काले ऋणस्य तुल्यकालिकरूपेण उच्चानुपातेन सह अनेकेषां उद्योगानां एनपीएल-अनुपातः भिन्न-भिन्न-अङ्केषु वर्धितः अस्ति यथा, अचल-सम्पत्त्याः एनपीएल-अनुपातः ०.२४ प्रतिशताङ्केन वर्धितः, निर्माण-उद्योगस्य एनपीएल-अनुपातः ०.१९ प्रतिशताङ्केन १.५१% यावत् वर्धितः, विनिर्माण-उद्योगस्य एनपीएल-अनुपातः ०.२२% प्रतिशताङ्केन ०.७९% यावत् वर्धितः ।

अचलसम्पत्क्षेत्रे सम्पत्तिगुणवत्तायाः विषये वदन् औद्योगिकबैङ्कस्य जोखिमप्रबन्धनविभागस्य महाप्रबन्धकः लाई फुरोङ्गः कार्यप्रदर्शने स्पष्टतया अवदत् यत् अचलसंपत्तिविक्रयणं मूल्यं च वर्षस्य प्रथमार्धे अपि न्यूनतां गच्छति, निवासिनः च दीर्घकालीन आवासमूल्यानां अपेक्षासु महती सुधारः न अभवत् समग्ररूपेण अचलसम्पत्विपण्यं अद्यापि तलपदे स्थावरजङ्गमक्षेत्रे सम्पत्तिगुणवत्तायां किञ्चित् दबावः अस्ति।

सः अवदत् यत् वर्तमानस्य अचलसम्पत्नीतेः प्रभावः द्रष्टुं किञ्चित् समयः स्यात् यावत् लेनदेनस्य मात्रा निरन्तरं स्थिरं न भवति तावत् विक्रयप्रतिफलस्य प्रभावात् अचलसम्पत्कम्पनीनां पूंजीशृङ्खलायां निश्चितदबावः निरन्तरं भविष्यति। "अस्माकं बैंकस्य स्थावरजङ्गम-उद्योगे वर्षस्य उत्तरार्धे नूतनाः एनपीएलः भविष्यन्ति इति अपि वयम् अपेक्षयामः, किञ्चित् प्रकाशनं च भवितुम् अर्हति।"

(वित्तीय एसोसिएटेड् प्रेसस्य संवाददाता शि सिटोङ्गः)
प्रतिवेदन/प्रतिक्रिया