समाचारं

हाङ्गकाङ्ग-मकाओ-देशयोः गृहक्रयणार्थं “उत्तरं गन्तुं” उल्लासः दृश्यते

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

छायाचित्रस्य शीर्षकम् : यदा शेन्झेन्-झोङ्गशान्-द्रुतमार्गः ३० जून-दिनाङ्के परीक्षण-सञ्चालने स्थापितः तदा आरभ्य अत्र हाङ्गकाङ्ग-जनाः बहूनां सङ्ख्यायां झोङ्गशान्-नगरेषु अन्येषु मुख्यभूमिनगरेषु गृहाणि द्रष्टुं क्रेतुं च आगन्तुं आकर्षिताः सन्ति चित्रे शेन्झेन्-झोङ्गशान् चैनल् सेतुः, झोङ्गशान् पक्षे अचलसम्पत्त्याः परियोजनाः च दृश्यन्ते । (एएफपी) ९.
हाङ्गकाङ्ग-नगरे अस्माकं संवाददाता फेंग Xuezhi अस्माकं संवाददाता Chen Zishuai Zhao Shuang
"हाङ्गकाङ्गस्य शटलबसः प्रस्थायति। आवाम् सर्वे मुख्यभूमिं गत्वा सम्पत्तिं द्रष्टुं पञ्जीकरणं कुर्मः!" अस्मिन् वर्षे प्रथमार्धे हाङ्गकाङ्ग-मुख्यभूमियोः मध्ये परिवहनसम्बन्धाः प्रफुल्लिताः आसन् "उत्तरं गच्छन्तीनां हाङ्गकाङ्गकारानाम्" औसतमासिकसंख्या ११०,००० अतिक्रान्तवती, तथा च हाङ्गकाङ्गस्य एकप्लेट्कारानाम् औसतमासिकवृद्धिः हाङ्गकाङ्ग-झुहाई-मकाओ-सेतुः प्रायः ३४% आसीत् । ३० जून दिनाङ्के अन्यस्य "प्रमुखधमनी" शेन्झेन्-झोङ्गशान् गलियारस्य उद्घाटनात् प्रथममासे सञ्चितयातायातस्य मात्रा ३० लक्षं अधिका अभवत्, यत्र औसतदैनिकयातायातस्य मात्रा प्रायः एकलक्षवाहनानां भवति शेन्झेन्-झोङ्गशान् गलियारस्य अन्त्यबिन्दुः इति झोङ्गशान्-नगरे, हाङ्गकाङ्ग-झुहाई-मकाओ-सेतुस्य अन्त्यबिन्दुः झुहाई-नगरे च नूतनानां सेकेण्ड-हैण्ड्-गृहाणां सेट्-समूहानां हाङ्गकाङ्ग-द्वारा निकटतया निरीक्षणं क्रियते,... मकाओ गृहक्रेतारः।
वर्धमानः आकर्षकः भवति
Zhuhai Zhongju Mengtian Holdings Co., Ltd. इत्यस्य नूतनस्य आवासविभागस्य उपमहाप्रबन्धकः ली यू ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् जुलाई-अगस्त-मासयोः पूर्वं सम्पत्ति-बाजारस्य पारम्परिकः ऑफ-सीजनः आसीत्, परन्तु अस्मिन् वर्षे उद्घाटनम् शेन्झेन्-झोङ्गशान-गलियारे हाङ्गकाङ्ग-मकाऊ-ग्राहकानाम् "उत्तरं गन्तुं" बहुसंख्याकान् आकर्षितवान् (उदाहरणार्थं स्थानीयभोजनस्य अनुभवाय द्विदिनस्य एकरात्रौ च भ्रमणं, एसपीए मालिशं च)। "ग्लोबल टाइम्स्" इति संवाददातारः उद्योगस्य स्थितितः ज्ञातवन्तः यत् द्वयोः पार-समुद्र-मार्गयोः "सेतुशिरः" इति नाम्ना झोङ्गशानस्य मा'न-द्वीपस्य झूहाई-नगरस्य च ताङ्गजियावान्-इत्यस्य च सम्पत्ति-बाजाराः सम्प्रति सर्वाधिकं ध्यानं आकर्षयन्ति, यत्र मध्यस्थानां बहूनां संख्या अस्ति तथा च... हाङ्गकाङ्गस्य गृहनिरीक्षकाणां महत् ध्यानं आकर्षयन् शटलबसः दृष्ट्वा सम्पत्तिः।
हाङ्गकाङ्ग-नगरस्य सम्पत्तिक्रेतृणां कृते झोङ्गशान्-नगरं बहुकालात् आकर्षकम् अस्ति । ४६ वर्षीयः हाङ्गकाङ्ग-नगरस्य नागरिकः यूमहोदयः २०१८ तमे वर्षे झोङ्गशान्-नगरे द्विशय्यागृहयुक्तं विशालं नूतनं गृहं क्रीतवन् ।सः तस्य मातापितरौ सप्ताहान्ते वा अवकाशदिनेषु वा अवकाशार्थं झोङ्गशान्-नगरस्य गृहं गच्छतः "अहं मासे प्रायः एकवारं सीमाशुल्कं कृत्वा तत्र गच्छामि। यदि अहं किमपि न करोमि चेदपि केवलं गृहे सोफे शयनं कृत्वा अहं बहु सहजतां अनुभवामि यत् युमहोदयः अवदत् यत् सः तुएन् मुन्-नगरस्य एकस्मिन् लघुगृहे निवसति स्म , हाङ्गकाङ्गः बाल्यकालात् एव मातापितृभिः भगिन्या च सह यद्यपि सः पश्चात् गतः यदा अहं निवासार्थं बहिः गतः तदा अपि गृहं अतीव लघु आसीत्, तथा च जनानां कृते यस्मिन् स्थाने आरामं कर्तुं कठिनं भवति स्म यत्र तेषां कदा सावधानता भवितुमर्हति स्म परिवर्त्य । यथा सः झोङ्गशान् किमर्थं चयनं कृतवान् इति विषये युमहोदयः अनेकानि कारणानि दत्तवान् : उत्तमवायुः, उत्तमः हरितः, व्यय-प्रभावी जीवनं... सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति यत् बहवः जनाः सन्ति ये कैन्टोनीजभाषां वक्तुं शक्नुवन्ति।
यू महोदयः पत्रकारैः सह उक्तवान् यत् पूर्वं हाङ्गकाङ्गतः झोङ्गशान्-नगरं प्रति नौकायानेन गन्तुं एकमात्रः विकल्पः आसीत् झोङ्गशान्-नगरं प्राप्तुं, गृहं प्राप्तुं च अपरं अर्धघण्टां यावत् । अधुना, सः हाङ्गकाङ्ग-झुहाई-मकाओ-सेतुतः झोङ्गशान्-नगरं गन्तुं शक्नोति अथवा शेन्झेन्-झोङ्गशान्-चैनल-मार्गेण गन्तुं शक्नोति । “ग्रेटर बे एरिया इत्यस्मिन् परिवहनं अधिकाधिकं सुलभं भवति, मम परितः अधिकाधिकाः मित्राणि अवकाशार्थं मुख्यभूमिं गच्छन्ति।”
सुश्री लाइ नामिका हाङ्गकाङ्ग-नगरस्य श्वेत-कालर-श्रमिकी, या हुइझोउ-नगरे सम्पत्तिं क्रीतवती, सा अद्यैव शेन्झेन्-नगरे गृहं क्रेतुं पर्याप्तं शोधं कृतवती अस्ति, सा शेन्झेन्-उत्तर-रेलस्थानकस्य समीपे नूतन-भवनं प्रति आडम्बरं नीत्वा त्रीणि वा गतमासद्वये चत्वारि यात्राः। हाङ्गकाङ्ग-देशे लाइ-महोदया स्वमित्रैः सह द्विशय्यागृहं भाडेन गृह्णाति, तस्याः मासिकं किराया, जलं, विद्युत् च प्रायः १०,००० हाङ्गकाङ्ग-डॉलर् भवति । यथाशीघ्रं स्वस्य गृहस्य स्वामित्वं प्राप्तुं सुश्री लाई अपि हाङ्गकाङ्ग-नगरे बहुवारं स्थावरजङ्गम-विपण्यं गतवती यत् फेडरल् रिजर्व-संस्थायाः व्याजदराणि बहुवारं वर्धितवन्तः ततः परं हाङ्गकाङ्ग-नगरस्य बहवः बङ्काः निक्षेपं वर्धितवन्तः ऋणव्याजदराणि च, मासिकं भुक्तिं च अतिक्रान्तवती तत् सहितुं पुनः प्रतीक्षां कृत्वा द्रष्टव्यम् आसीत् । "हाङ्गकाङ्ग-देशे सम्पत्तिमूल्यानि पतन्ति, परन्तु किरायानि वर्धन्ते। बहवः जनाः एतादृशी मानसिकता धारयन्ति। व्याजदराणि अत्यधिकानि सन्ति, आवासमूल्यानि च तलम् अभवन्। गृहक्रयणापेक्षया भाडायाः मूल्यं श्रेयस्करम्" इति सा अवदत्।
"तत् भवनं शेन्झेन् उत्तररेलस्थानकात् केवलं १० निमेषपर्यन्तं पादयात्रायाः दूरम् अस्ति। अधुना शेन्झेन्-हाङ्गकाङ्ग-नगरयोः मध्ये उच्चगति-रेलयानानि अतीव प्रचलन्ति, अतः सप्ताहान्ते आगत्य आगत्य गन्तुं अतीव सुविधाजनकम् अस्ति यथा यथा तस्याः मातापितरौ वृद्धौ भवतः, तथैव सा आशास्ति यत् सा तेषां समीपे एव भविष्यति। सा अवदत् यत् पूर्वभुक्तिः पूर्वमेव सज्जीकृता अस्ति, अन्ततः सा शेन्झेन् उत्तररेलस्थानके गृहं यथासमये क्रीतवत्यः।
हाङ्गकाङ्ग-मकाओ-देशयोः गृहक्रेतारः किं अन्विषन्ति ?
झुगे डाटा रिसर्च सेण्टरस्य वरिष्ठः विश्लेषकः गुआन् रोङ्ग्क्सुए इत्यनेन २३ दिनाङ्के ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रे उक्तं यत् ग्रेटर बे एरिया इत्यस्मिन् मुख्यभूमिनगरेषु सम्पत्तिक्रयणार्थं हाङ्गकाङ्ग-मकाओ-निवासिनः वर्तमानाः मूलभूताः आवश्यकताः द्वयोः पक्षयोः भवितुं शक्नुवन्ति . प्रथमं, हाङ्गकाङ्ग-मकाओ-देशयोः अतिशयेन उच्चैः आवासमूल्यानां कारणात् अनेकेषां स्थानीयनिवासिनां कृते एतत् असहनीयं जातम्, ते च वैकल्पिकगृहक्रयणविकल्पान् अन्वेष्टुं आरब्धवन्तः समीपस्थस्य भौगोलिकस्थानस्य कारणतः तथा हाङ्गकाङ्ग-मकाओ-नगरयोः तुल्यकालिकरूपेण किफायती-गृहमूल्यानां कारणात् ग्रेटर-बे-क्षेत्रं हाङ्गकाङ्ग-मकाओ-निवासिनः सम्पत्तिं क्रेतुं प्रथमेषु विकल्पेषु अन्यतमः अभवत्, विशेषतः झोङ्गशान्-झुहाई-नगरयोः कृते द्वितीयं हाङ्गकाङ्ग-मकाओ-निवासिनः ग्रेटर-बे-क्षेत्रस्य सम्पत्ति-बाजारे निवेश-अवकाशानां अनुसरणं कुर्वन्ति, एतेषां गृहक्रयण-आवश्यकताभिः ग्रेटर-बे-क्षेत्रस्य सम्पत्ति-बाजारे अपि नूतना जीवनशक्तिः प्रविष्टा अस्ति
एकः गृहक्रेता ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् अस्मिन् वर्षे अगस्तमासपर्यन्तं ग्रेटरबे-क्षेत्रे अनेकेषु मुख्यभूमिनगरेषु आवासमूल्यानि पूर्ववर्षेषु उच्चमूल्यानां अपेक्षया महतीं न्यूनतां प्राप्तवन्तः। मुख्यभूमि-अचल-सम्पत्-सूचना-मञ्चस्य आँकडानुसारं शेन्झेन्-नगरे सेकेण्ड-हैण्ड्-आवासस्य औसत-व्यवहारमूल्यं ५७,९०० युआन् प्रतिवर्गमीटर् अस्ति, यत् २०२१ तमे वर्षे शिखरात् २०,००० युआन्-अधिकं न्यूनम् अस्ति ग्रेटर बे एरिया इत्यस्मिन् अन्येषु मुख्यभूमिनगरेषु, यथा झोङ्गशान् इत्यत्र सेकेण्ड हैण्ड्-गृहाणां औसतमूल्यं २०२१ तमस्य वर्षस्य सितम्बरमासे १२,००० युआन् प्रतिवर्गमीटर्-रूप्यकाणां कृते ९,९७७ युआन्-प्रतिवर्गमीटर्-रूप्यकाणां कृते न्यूनीकृतम्, झुहाई-नगरे आवासस्य मूल्यानि न्यूनीकृतानि प्रतिवर्गमीटर् २२,००० युआन् तः १७,४०० युआन् यावत् । एतेन केचन हाङ्गकाङ्ग-मकाओ-देशयोः गृहक्रेतारः मन्यन्ते यत् विक्रयणस्य समयः आगतः इति ।
एशिया-प्रशांतक्षेत्रस्य उपाध्यक्षः, हाङ्गकाङ्ग-सेन्टालाइन-रियल-एस्टेट्-एजेन्सी-कम्पनी-लिमिटेड्-इत्यस्य आवासीयविभागस्य अध्यक्षः च चेन् योङ्गजी-इत्यनेन ग्लोबल-टाइम्स्-पत्रिकायाः ​​समीपे उक्तं यत् वस्तुतः महामारीतः पूर्वं हाङ्गकाङ्ग-नगरस्य जनानां कृते वातावरणं भवति यत्... "उत्तरं गच्छतु" ग्रेटर बे क्षेत्रे मुख्यभूमिनगरेषु सम्पत्तिः क्रेतुं अतीव उष्णम् आसीत्, निवेशः अवकाशस्य आवश्यकताः च मुख्यं केन्द्रबिन्दुः अस्ति यथा यथा ग्रेटरबे क्षेत्रे परिवहनजालं अधिकाधिकं सुविधाजनकं भवति तथा तथा हाङ्गकाङ्ग-नगरस्य जनाः मुख्यभूमिभागे निवासार्थं गृहाणि क्रेतुं अधिकं रुचिं लभन्ते अस्मिन् वर्षे आरम्भात् एव अधिकांशः हाङ्गकाङ्ग-जनाः ये सेण्टालाइन् रियल एस्टेट्-द्वारा प्रदत्तायां "उत्तरदिशि गच्छन्ति" सेवायां सम्पत्तिं क्रीणन्ति, ते मुख्यतया स्वव्यापारार्थं भवन्ति, तेषां गृहक्रयणस्य बजटं मूलतः ३० लक्षं हाङ्गकाङ्ग-डॉलर्-अन्तर्गतं भवति शेन्झेन्-झोङ्गशान्-गलियारस्य उद्घाटनानन्तरं ग्राहकानाम् विशेषतया अधिकः भागः सम्पत्तिं क्रेतुं झोङ्गशान्-झुहाई-नगरयोः गतवान् ।
ली यू इत्यनेन "ग्लोबल टाइम्स्" इति संवाददात्रे हाङ्गकाङ्ग-मकाओ-ग्राहकानाम् केचन सामान्यलक्षणाः सारांशतः दत्ताः : हाङ्गकाङ्ग-मकाओ-ग्राहकाः बृहत्-परिमाणेन, परिपक्व-सुविधाः, विद्यमान-भवनानि च क्रेतुं अधिकं प्रवृत्ताः भविष्यन्ति, तथा च यूनिट्-प्रकाराः मुख्यतया २ तः ३ पर्यन्तं भवन्ति शय्यागृहाणि । केचन ग्राहकाः अधुना न्यूनतया कुलमूल्येन अपार्टमेण्टं चयनं कुर्वन्ति यतोहि मुख्यभूमियां सम्पत्तिं क्रीणन्तः हाङ्गकाङ्ग-मकाओ-क्रेतृणां आयुःसमूहः वृद्धः अस्ति तथा च ते मुख्यतया निवृत्तिविषये चिन्तां कुर्वन्ति स्वयमेव, अतः ते अपार्टमेण्ट् बहवः चिन्वन्ति। तस्मिन् एव काले ते सम्पत्तिस्थानस्य सुविधायाः च विषये अधिकं चिन्तिताः सन्ति, विशेषतः हाङ्गकाङ्ग-झुहाई-मकाओ-सेतुस्य, शेन्झेन्-झोङ्गशान्-गलियारस्य च समीपस्थस्य क्षेत्रस्य विषये, हाङ्गकाङ्ग-मकाओ-देशयोः पुनरागमनस्य सुविधायाः विषये च विचारयन्ति
Zhuhai Huafa Industrial Co., Ltd. ("Huafa Co., Ltd."), यत् मुख्यतया अचलसंपत्तिविकासे संलग्नम् अस्ति, सा ग्लोबल टाइम्स् इत्यस्य संवाददात्रेण सह साक्षात्कारे अवदत् यत् अति-उच्च आवासमूल्यानां अन्तर्गतं अधिकांशः हाङ्गः कोङ्गग्राहकाः केवलं स्वस्य एकवारं गृहक्रयणस्य आवश्यकतां पूरयितुं शक्नुवन्ति, यत्र सुधारः, अवकाशः, स्थानान्तरणं च अस्ति . हुआफा होल्डिङ्ग्स् इत्यस्य आँकडानुसारं विगतपञ्चवर्षेषु झुहाई-नगरे हुआफा-सम्पत्तयः क्रीतवन्तः हाङ्गकाङ्ग-निवासिनः मुख्यतया ३६ तः ५५ वयसः मध्यमवयस्काः समूहाः सन्ति, यस्य कुलमूल्यं १० लक्षतः ४० लक्षं युआन् यावत् भवति अधुना हाङ्गकाङ्गग्राहकानाम् ७५ समूहेषु ये विगतवर्षद्वये झुहाई-नगरे सम्पत्तिं क्रीतवन्तः, आगामिवर्षद्वये झुहाई-नगरे सम्पत्तिक्रयणस्य योजनां च कृतवन्तः, तेषां मूलमागधाः जीवनस्य गुणवत्तां सुधारयितुम्, जीवनव्ययस्य न्यूनीकरणं च सन्ति . गृहप्रकारस्य चयनं कुर्वन् सर्वाधिकं चिन्ताजनकं कारकं "उच्चव्यावहारिकता", "वर्गविन्यासः" तथा च "उत्तरतः दक्षिणपर्यन्तं पारदर्शिता" इति आशासे यत् बृहत्तरं वासगृहं शय्यागृहं च भविष्यति। उत्तमसज्जां प्राधान्यं ददातु तथा सामुदायिकसुविधासु सम्पत्तिप्रबन्धने च अधिकं ध्यानं ददातु।
सुविधाः सन्ति किन्तु जोखिमाः अपि सन्ति
सुश्री ली ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् पूर्वक्रयणप्रक्रियायां मुख्यभूमिसर्वकारस्य, बङ्कानां च गृहक्रयणस्य, बंधकऋणस्य च काश्चन प्राधान्यनीतयः अपि प्रमुखकारकेषु अन्यतमाः आसन् येन सा गृहक्रयणार्थं प्रेरितवती। ग्लोबल टाइम्स् इत्यस्य एकस्य संवाददातुः प्रश्नस्य प्रतिक्रियारूपेण चीनस्य औद्योगिकव्यापारिकबैङ्कः (एशिया) अवदत् यत् हाङ्गकाङ्गग्राहकानाम् गृहक्रयणार्थं "उत्तरं गन्तुं" वर्धमानस्य माङ्गल्याः प्रतिक्रियारूपेण चीनस्य औद्योगिकव्यापारिकबैङ्कः (एशिया) अवदत् )। ."
चीनस्य जनबैङ्कः, हाङ्गकाङ्ग-मुद्राप्राधिकरणं च अस्मिन् वर्षे जनवरीमासे "त्रयः संपर्कः, त्रीणि सुविधाः" इति उपायान् प्रारब्धवन्तौ । २६ फरवरीतः आरभ्य हाङ्गकाङ्ग-जनाः विद्यमानानाम् अथवा पूर्वविक्रयितगृहाणां क्रयणार्थं मुख्यभूमिं प्रति एकमुष्टि-राशिं प्रत्यक्षतया प्रेषयितुं शक्नुवन्ति, पूर्वस्य दैनिक-प्रेषण-सीमायाः ८०,००० युआन्-रूप्यकाणां अधीनाः न सन्ति २०२४ तमस्य वर्षस्य मे-मासस्य २९ दिनाङ्कात् आरभ्य शेन्झेन्-संस्था व्यक्तिगत-आवास-ऋणानां न्यूनतम-पूर्व-भुगतान-अनुपातं न्यूनीकरिष्यति, प्रथम-गृहस्य न्यूनतम-पूर्व-भुगतान-अनुपातं च मूल-३०% तः २०% यावत् समायोजितं भविष्यति जुलैमासस्य आरम्भे गुआङ्गझौ-नगरेण हाङ्गकाङ्ग-मकाओ-ताइवान-विदेशीनां कृते आवासक्रयणनीतिः शिथिलता अभवत् : १२० वर्गमीटर्-अधिक-निवासस्थानानां कृते क्रीतानाम् एककानां संख्यायाः सीमा नास्ति
यद्यपि गृहं क्रेतुं "उत्तरं गमनस्य" सुविधायाः विषये अधिकाधिकैः हाङ्गकाङ्ग-जनैः ध्यानं दत्तं भवति तथापि सामाजिकमाध्यमेषु केचन हाङ्गकाङ्ग-अचल-सम्पत्त्याः एजेन्सी-संस्थाः स्मरणं कृतवन्तः यत् तेभ्यः अस्मिन् क्षणे तर्कसंगतरूपेण गृहाणि क्रेतव्यानि इति, एतत् सर्वं न इति बोधयन् ग्रेटर बे एरिया नगराणि यथा झोङ्गशान्, झुहाई च सन्ति सर्वेषु सम्पत्तिषु निवेशस्य क्षमता अस्ति, तथा च सर्वाणि सेवानिवृत्तिजीवनार्थं उपयुक्तानि न सन्ति।
यूट्यूबे केचन हाङ्गकाङ्ग-नगरस्य अचल-सम्पत्-विश्लेषकाः अवदन् यत् हाङ्गकाङ्ग-नगरस्य जनाः मुख्यभूमि-देशे सम्पत्ति-क्रयणे अतिशयेन अनुमानं न कुर्वन्तु इति । यथा, झोङ्गशान्-नगरस्य मा'आण्डाओ-क्षेत्रे ये बहवः अचल-सम्पत्-परियोजनाः अद्यतनकाले बहु ध्यानं आकर्षितवन्तः, तेषु स्थानस्य विषयेषु शेन्झेन्-झोङ्गशान-गलियारस्य उद्घाटनस्य लाभं न लब्धवन्तः तदतिरिक्तं यतः भविष्ये ग्वाङ्गझौ-नगरस्य नान्शा-मण्डलं प्रत्यक्षतया शेन्झेन्-झोङ्गशान-गलियारेण सह सम्बद्धं भविष्यति, अतः वर्धितया यातायात-प्रवाहस्य कारणेन उत्पन्नं भीडं गृहक्रेतृभिः अपि विचारणीयम् अस्ति
गुआन रोङ्ग्क्सुए इत्यनेन उक्तं यत् ग्रेटर बे एरिया इत्यस्मिन् विभिन्नानां रियल एस्टेट् सम्पत्तिषु निवेशस्य प्रतिफलं सुसंगतं नास्ति, परियोजनायाः भौगोलिकस्थानस्य, बाजारस्य माङ्गस्य, परितः सहायकसुविधानां अन्येषां च कारकानाम् आधारेण गृहक्रेतृभिः स्वस्य जोखिमसहिष्णुतायाः आधारेण विकल्पः करणीयः अपि च, वर्तमानस्य अचलसम्पत्विपण्ये समायोजनचक्रे केचन क्षेत्राणि सम्पत्तिः च अधिकं लोकप्रियाः भवितुम् अर्हन्ति, परन्तु विपण्यस्य अस्थिरता अपि तुल्यकालिकरूपेण अधिका भवति, भवद्भिः तर्कसंगतरूपेण गृहं क्रेतव्यं, दीर्घकालीननियोजनं व्यक्तिगतपरिस्थितिषु च विचारः करणीयः, अन्धरूपेण च परिहारः करणीयः प्रवृत्तिम् अनुसृत्य। ▲# गभीरअच्छालेखयोजना#
प्रतिवेदन/प्रतिक्रिया