समाचारं

जनवरीतः जुलैमासपर्यन्तं शङ्घाई-नगरस्य कुलविदेशव्यापारस्य आयातनिर्यातमूल्यं २.४६ खरब युआन् आसीत्, आसियान-देशाय तस्य आयातनिर्यातस्य वृद्धिः च निरन्तरं भवति स्म

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Xinmin Evening News (Reporter Guo Jianfeng) शङ्घाई सीमाशुल्कस्य आँकडानुसारं २०२४ तमस्य वर्षस्य प्रथमसप्तमासेषु शङ्घाईनगरस्य कुल आयातनिर्यातमूल्यं २.४६ खरब युआन् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने ०.७% वृद्धिः (अधः समाना) . तेषु निर्यातः १.०१ खरब युआन्, २.२% वृद्धिः १.४५ खरब युआन्, ०.४% न्यूनता, व्यापारघातः च ४३१.१८ अरब युआन्, ६% संकुचितः उल्लेखनीयं यत् आसियान-देशयोः आयातनिर्यातयोः वृद्धिः निरन्तरं भवति स्म, दक्षिणकोरिया-स्विट्ज़र्ल्याण्ड्-देशयोः आयातनिर्यातयोः वृद्धिः द्वि-अङ्केन अभवत्
कैप्शन: SIPG Zhendong टर्मिनल (दत्तांश मानचित्र)। Xinmin Evening News इति संवाददाता Chen Mengze इत्यस्य चित्रम्
सामान्यव्यापारस्य आयातनिर्यातयोः भागः प्रायः ६०% आसीत्, बन्धकरसदस्य आयातनिर्यातयोः वृद्धिः अभवत् । प्रथमसप्तमासेषु सामान्यव्यापारद्वारा शङ्घाईनगरस्य आयातनिर्यासः १.४७ खरब युआन् आसीत्, मूलतः गतवर्षस्य समानकालस्य समानः, यः शङ्घाईनगरस्य कुलआयातनिर्यातमूल्यानां ५९.६% भागः आसीत् (अधः समानः) यत्, निर्यातः ५६२.१७ अरब युआन् आसीत्, ३.४% वृद्धिः आयातः ९०४.९२ अरब युआन् आसीत्, २% न्यूनः । अस्मिन् एव काले बन्धक-रसद-माध्यमेन आयातः निर्यातः च ६४३.९७ अरब-युआन् आसीत्, यस्मिन् ३.४% वृद्धिः अभवत्, निर्यातः २१४.४७ अरब युआन् आसीत्, आयातः ४२९.५ अरब युआन् आसीत्, यत् ५.२% वृद्धिः अभवत्; तदतिरिक्तं प्रसंस्करणव्यापारद्वारा आयातनिर्यासः ३२७.३८ अरब युआन् इत्येव अभवत्, यत् २.९% न्यूनता अभवत् ।
निजीउद्यमानां वृद्धिदरः विस्तारितः, राज्यस्वामित्वयुक्तानां उद्यमानाम् वृद्धिदरः प्रथमस्थानं प्राप्तवान् । प्रथमसप्तमासेषु शङ्घाई-नगरस्य निजी-उद्यमानां आयातनिर्यासः ७८२.९ अरब-युआन्-रूप्यकाणि आसीत्, यत् ३.८% वृद्धिः अभवत्, वर्षस्य प्रथमार्धात् ०.६ प्रतिशताङ्कस्य वृद्धिः, राज्यस्य आयातनिर्यातयोः ३१.८% -स्वामित्वयुक्ताः उद्यमाः २६३.९९ अरब युआन् आसीत्, ११.४% वृद्धिः, १०.७% भागः । अस्मिन् एव काले विदेशीयवित्तपोषित उद्यमानाम् आयातनिर्यातयोः १.४१ खरब युआन् अभवत्, यत् २.५% न्यूनता अभवत्, यत् ५७.४% अभवत्
आसियान-देशयोः आयातनिर्यातयोः वृद्धिः निरन्तरं भवति स्म, दक्षिणकोरिया-स्विट्ज़र्ल्याण्ड्-देशयोः आयातनिर्यातयोः द्वि-अङ्कीयवृद्धिः अभवत् । प्रथमसप्तमासेषु आसियान-देशाय शङ्घाई-नगरस्य आयातनिर्यासः ३२४.४२ अरब-युआन्-रूप्यकाणि अभवत्, यत् वर्षस्य प्रथमार्धात् ०.२ प्रतिशताङ्केन वृद्धिः अभवत्, यत्र १३.२% अभवत् यूरोपीयसङ्घस्य अमेरिकादेशस्य च आयातनिर्यासः क्रमशः ४५९.५९ अरब युआन्, २७१.६ अरब युआन् च अभवत्, यत् क्रमशः ८%, २.९% च न्यूनम् अभवत् । अस्मिन् एव काले अन्येषु ब्रिक्सदेशेषु आयातनिर्यासः २३४.२३ अरब युआन् इत्येव अभवत्, यत् ९.६% वृद्धिः अभवत् । तदतिरिक्तं दक्षिणकोरियादेशे आयातनिर्यासः १२६.०८ अरब युआन्, १४.६% वृद्धिः स्विट्ज़र्ल्याण्ड्देशं प्रति आयातनिर्यासः १०२.२९ अरब युआन्, २५.४% वृद्धिः अभवत्
जहाजनिर्यातः द्विगुणः अभवत्, श्रमप्रधानानाम् उत्पादानाम् वृद्धिः च स्थिरः अभवत् । प्रथमसप्तमासेषु शङ्घाई-नगरे ६९८.२४ अरब-युआन्-पर्यन्तं यांत्रिक-विद्युत्-उत्पादानाम् निर्यातः अभवत्, यत् १.२% वृद्धिः अभवत्, यत् तस्मिन् एव काले शाङ्घाई-नगरस्य कुलनिर्यात-मूल्यस्य ६८.८% भागः अभवत् तेषु एकीकृतपरिपथानाम् निर्यातः १०५.६९ अरब युआन् आसीत्, ४.६% वृद्धिः जहाजानां निर्यातः ३९.३२ अरब युआन् आसीत्, १०८.३% वृद्धिः अस्मिन् एव काले श्रमप्रधानानाम् उत्पादानाम् निर्यातः १०७.६ अरब युआन् अभवत्, यत् ६.३% वृद्धिः अभवत् । तेषु वस्त्रस्य वस्त्रस्य च निर्यातः ६३.८ अरब युआन् आसीत्, प्लास्टिकस्य उत्पादानाम् २१.६१ अरब युआन् वृद्धिः, १३.४% वृद्धिः; तदतिरिक्तं अनिर्मितताम्रस्य, ताम्रस्य उत्पादानाम् निर्यातः १३.७२ अरब युआन् अभवत्, यत् १८२.१% वृद्धिः अभवत् ।
यांत्रिकविद्युत्पदार्थानाम् आयातः किञ्चित् वर्धितः, धातुअयस्कानाम्, खनिजवालुकानां च आयातः वर्धितः । प्रथमसप्तमासेषु शङ्घाई-नगरे ६०७.२२ अरब युआन् यांत्रिक-विद्युत्-उत्पादानाम् आयातः अभवत्, यत् ०.९% वृद्धिः अभवत्, यत् तस्मिन् एव काले शाङ्घाई-नगरस्य कुल-आयात-मूल्यस्य ४२% भागः अभवत् तेषु आयातितानि एकीकृतपरिपथाः १५३.६९ अरब युआन्, १.२% न्यूनता, तस्य भागाः ३८.५३ अरब युआन्, ५७.७% वृद्धिः च आसन् अस्मिन् एव काले आयातितधातुअयस्काः खनिजवालुकाः च ११३.६६ अरब युआन् इत्येव अभवन्, येषु १३% वृद्धिः अभवत्
प्रतिवेदन/प्रतिक्रिया