समाचारं

न्यूनतमं आक्रामकं टॉन्सिल-शल्यक्रियायाः अनन्तरं १० वर्षीयायाः बालिकायाः ​​मृत्युः अभवत्, दोषी कः ?

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चिकित्साप्रक्रियायां एव बहवः अनिश्चितताः सन्ति यत् शल्यक्रियायाः विफलतायाः चिकित्साशल्यक्रियायाः च मध्ये सहसम्बन्धः अस्ति वा, वैद्यस्य उत्तरदायित्वस्य विस्तारः च सर्वेषां निर्धारणाय अनन्तरं चिकित्सामूल्यांकनस्य आवश्यकता वर्तते अन्तिमपरिणामानां उपलब्धेः पूर्वं कोऽपि निष्कर्षः कर्तुं न शक्यते ।

लिखित | यान जिओलिउ, लिंग जून

अद्य "न्यूनतम-आक्रामक-टॉन्सिल-शल्यक्रियायाः अनन्तरं १० वर्षीयायाः बालिकायाः ​​मृत्युः अभवत्" इति वार्ता उष्ण-अन्वेषण-विषयः अभवत् ।

"रेड स्टार न्यूज" इत्यादीनां समाचारानाम् अनुसारं एकया माता एकं भिडियो स्थापितवती यत् अगस्तमासस्य ६ दिनाङ्के मध्याह्ने तस्याः १० वर्षीयायाः पुत्रीयाः चिकित्सालये न्यूनतमं आक्रामकं टॉन्सिलं, एडेनोइडेक्टोमी च कृतम्। प्रायः १७:०० वादने मातापितरौ "स्वस्य बालकस्य अन्तिमं दृष्टिपातं कर्तुं" शल्यक्रियाकक्षे आहूताः ।

डॉ. @蓝berry, वेइबो द्वारा "2019-2021 मध्ये शीर्षदशप्रभावशालिनः स्वास्थ्यं चिकित्सा च बनाम" इति प्रमाणितः एकः सर्जनः, एकः लेखः प्रकाशितवान् यत् टॉन्सिलस्य शल्यक्रिया वस्तुतः अतीव जोखिमपूर्णा अस्ति इति सूचयति। सः दावान् करोति यत् सः टॉन्सिल-शल्यक्रियायाः अनन्तरं मृतानां बालकानां कानूनीमूल्यांकनद्वयं कृतवान्, ययोः द्वयोः अपि शल्यक्रियापश्चात् रक्तस्रावस्य सम्बन्धः आसीत् ।

"चिकित्सासमुदायः" परीक्ष्य ज्ञातवान् यत् विदेशेषु अपि एतादृशाः दुःखदघटनाः ज्ञाताः सन्ति। २००६ तमे वर्षे २००७ तमे वर्षे च आस्ट्रियादेशे ६ वर्षाणाम् अधः बालकानां टॉन्सिलच्छेदनानन्तरं तीव्ररक्तस्रावस्य कारणेन पञ्च मृत्योः प्रकरणाः ज्ञाताः । अस्मिन् वर्षे जूनमासे कनाडादेशस्य एकस्मिन् बालचिकित्सालये समानरूपेण द्वौ मृत्युः अभवत् तदनन्तरं सावधानीपूर्वकं १८ वर्षाणाम् अधः रोगिणां कृते ऐच्छिक-टॉन्सिल-एडेनोइडेक्टोमी-शल्यक्रियाः स्थगिताः ।

"कोऽपि शल्यक्रिया आक्रोशजनकः उपचारः भवति। अन्तर्शल्यक्रियायाः रक्तस्रावः सामान्यतया मानवशरीरस्य शरीररचनाशास्त्रेण सह सम्बद्धः भवति, यत्र शल्यक्रियास्थलस्य परितः रक्तवाहिकाः महत्त्वपूर्णाः अङ्गाः च सन्ति वा इति अपि अन्तर्भवति। यद्यपि जटिलताः केवलं संभाव्यतायाः विषयः एव सन्ति, तथापि वस्तुनिष्ठं जोखिमं सर्वदा It भवति exists." फुडान् विश्वविद्यालयस्य कर्करोगचिकित्सालये मुख्यचिकित्सकः शिरः गले च शल्यक्रियायाः प्राध्यापकः वाङ्ग यू "मेडिकल सर्किल्" इत्यस्मै अवदत्।

यदि भवन्तः सुप्तस्य खर्राटं कुर्वन्ति तर्हि भवतः टॉन्सिलस्य निष्कासनं करणीयम् अस्ति वा?

"रेड स्टार न्यूज" इत्यनेन बालस्य मातुः उद्धृत्य उक्तं यत्, तत्र संलग्ना बालिका कदाचित् सुप्तावस्थायां खर्राटं करोति स्म, तस्याः टॉन्सिलस्य सूजनस्य शङ्कायाः ​​कारणात् सा तां परीक्षणार्थं, टॉन्सिलच्छेदनार्थं च चिकित्सालयं नीतवती।

व्यापकमाध्यमकवरेजेन सह अधिकचर्चितविवरणेषु एकः अस्ति यत् न्यूनतम-आक्रामक-टॉन्सिल-एडेनोइड्-निष्कासनं “लघुशल्यक्रिया” इति गण्यते वा? यदि अहं सुप्तः खर्राटं करोमि तर्हि मया तत् छिन्दितव्यम् वा ?

२०२१ तमे वर्षे "जर्नल आफ् क्लिनिकल् ओटोलेरिंगोलॉजी-हेड् एण्ड् नेक् सर्जरी" इत्यनेन मम देशस्य "क्लिनिकल प्रैक्टिस गाइडलाइन्स्" इति प्रकाशितं यत् बालकेषु टॉन्सिल्स्, एडेनोइड्स् च निष्कासयितुं न्यूनतापमानस्य प्लाज्मा रेडियोफ्रीक्वेंसी एब्लेशन मुख्यधारायां न्यूनतमा आक्रामकपद्धतिः अस्ति मम देशे १० वर्षाणाम् अधिकं कालात् एषा प्रौद्योगिकी प्रयुक्ता अस्ति अस्य लाभाः सटीकं च्छेदनं न्यूनं रक्तस्रावः च अस्ति ।

"एतत् कर्णरोगविज्ञानविभागे सर्वाधिकं सामान्यं शल्यक्रियासु अन्यतमम् अस्ति।" अस्मिन् वर्षे जुलैमासे मीडिया-रिपोर्ट्-पत्रेषु ज्ञातं यत् केचन चिकित्सालयाः प्रतिवर्षं ३०० यावत् बाल-टॉन्सिलेक्टोमी-शल्यक्रियाः कुर्वन्ति, प्रायः ग्रीष्मकालीन-अवकाशः च शल्यक्रियायाः शिखर-ऋतुः भवति अमेरिकादेशे प्रतिवर्षं १५ वर्षाणि वा ततः न्यूनानि वा बालकानां कृते प्रायः ३,००,००० बहिःरोगसम्बद्धाः शल्यक्रियाः क्रियन्ते ।

शल्यक्रियायाः दीर्घता इत्यादीनि विवरणानि अपि शल्यक्रियायाः न्यूनकठिनतां सूचयितुं शक्नुवन्ति । "स्वस्थ चेङ्गडु" इत्यस्मिन् २०२३ तमे वर्षे प्रकाशितस्य लेखस्य अनुसारं सरलं एडेनोइड् एब्लेशन प्रक्रिया प्रायः १० निमेषपर्यन्तं भवति । यदि टॉन्सिलेक्टोमी अन्तर्भवति तर्हि प्रायः ३० निमेषाः यावत् समयः स्यात् ।

"चिकित्सावृत्तम्" अन्वेषणेन ज्ञातं यत् मम देशः, यूनाइटेड् किङ्ग्डम्, संयुक्तराज्यसंस्था, फ्रान्सः अन्ये च देशाः प्रासंगिकशल्यक्रियासूचनानां विस्तृताः स्पष्टाः च नैदानिक-अभ्यासमार्गदर्शिकाः सन्ति एकीकृता अनुशंसा अस्ति यत् यदा एडेनोइड्-टॉन्सिलयोः अत्यधिक-अतिवृद्ध्या बालकेषु मध्यमतः गम्भीरपर्यन्तं अवरोधकनिद्रा-अवरोध-लक्षणं (OSA) भवति तदा शल्यक्रिया-विच्छेदनं प्रथमपरिचय-उपचारः भवति

पूर्वोक्तस्य "जर्नल आफ् क्लिनिकल ओटोलेरिंगोलॉजी-हेड एण्ड नेक सर्जरी" इति लेखस्य मतं यत् यदि ओएसए इत्यस्य शीघ्रं पत्ताङ्गीकरणं हस्तक्षेपं च कर्तुं न शक्यते तर्हि तस्य कारणेन गम्भीरजटिलतानां श्रृङ्खला भविष्यति, यथा न्यूरोकॉग्निटिव् हानिः, शिक्षणविकलाङ्गता, विलम्बः विकासः विकासश्च, असामान्यः मैक्सिलोफेशियलः विकासः, तथा च अन्तःस्रावी चयापचयविकारः, फुफ्फुसस्य उच्चरक्तचापः, प्रौढतायां हृदयरोगस्य घटनानां अपि वर्धनं भवति ।

परन्तु ओएसए-रोगस्य तीव्रतायां कथं न्यायः करणीयः इति चिकित्साशास्त्रीयव्यवहारे विवादास्पदः अभवत् ।

२०१९ तमे वर्षे अमेरिकनसोसाइटी आफ् ओटोलेरिंगोलॉजी-हेड एण्ड् नेक् सर्जरी इत्यनेन बालकानां टॉन्सिलक्टोमी इत्यस्य नैदानिक-अभ्यास-मार्गदर्शिकाः अद्यतनाः कृताः, यत्र स्पष्टतया प्रस्तावः कृतः यत् शल्यक्रियायाः पूर्वं बहुनिद्रा-विज्ञानस्य (PSG) सुधारः करणीयः, येन शल्यक्रिया-विच्छेदनस्य संकेतानां, उचिततायाः च पुष्टिः करणीयः, अनावश्यक-शल्यक्रियाः न्यूनीकर्तुं च शक्यते मार्गदर्शिकासु अपि उक्तं यत् पुनरावर्तनीयानां कण्ठसंक्रमणानां कृते यथाशीघ्रं शल्यक्रियायाः अपेक्षया "सावधानीप्रतीक्षा" इति दृढतया अनुशंसितम्

"बालेषु अवरोधकनिद्राविरामस्य निदानस्य चिकित्सायाश्च चीनीयमार्गदर्शिकाः (2020)" अपि PSG इत्यस्य स्थितिं बोधयति, प्रकाशयति च, तथा च कथयति यत् OSA इत्यस्य तीव्रतायां ग्रेडिंगार्थं टॉन्सिल आकार इत्यादीनां सूचकानाम् उपयोगः अनुशंसितः नास्ति परन्तु मम देशस्य केषुचित् बालचिकित्सालयेषु प्रकाशितेषु प्रासंगिकेषु लोकप्रियविज्ञानलेखेषु यदि टॉन्सिल-अतिवृद्धेः डिग्री III° अथवा ततः अधिकं भवति, येन ग्रसनीगुहायां महत्त्वपूर्णं संकुचनं भवति, खर्राटः, मुखस्य श्वसनं च भवति तर्हि शल्यक्रियाद्वारा निष्कासनस्य अनुशंसा भवति

"चीनदेशे आर्थिकव्ययादिकारणात् शल्यक्रियापूर्वं PSG इत्यस्य व्यापकरूपेण उपयोगः न भवति। चिकित्सकाः अधिकतया स्वरयंत्रदर्शनस्य अथवा पूर्वपश्च तथा पार्श्वशिरःकण्ठस्य रेडियोग्राफस्य परिणामान् निदानस्य आधाररूपेण उपयुञ्जते, तथा च आकारस्य आधारेण शल्यक्रिया कर्तव्या वा इति निर्णयं कुर्वन्ति of the tonsils or adenoids "बालानां कृते टॉन्सिलच्छेदनमार्गदर्शिकानां २०१९ अमेरिकनसंस्करणस्य विषये केषाञ्चन साहित्यानां व्याख्या एषा अस्ति।"

मृतकन्यायाः माता अवदत् यत् वैद्यः एडेनोइड्-पटलादिपरीक्षाभिः बालस्य टॉन्सिल-एडेनोइड्-इत्येतयोः विस्तारं कृतवान् इति मन्यते, तयोः एकत्र निष्कासनं कर्तुं अनुशंसितवान्

टॉन्सिलेक्टोमी, एडेनोइडेक्टोमी इत्येतयोः अनन्तरं रक्तस्रावः असामान्यः नास्ति

टॉन्सिल-निष्कासनेन किमर्थं विशाल-रक्तस्रावः भवितुम् अर्हति इति अन्यः प्रश्नः यः उपर्युक्तघटनायाः अनन्तरं व्यापकं जन-अवधानं आकर्षितवान् ।

साहित्यस्य बृहत् परिमाणं दर्शयति यत् टॉन्सिलच्छेदनानन्तरं रक्तस्रावः शल्यक्रियायाः सामान्यजटिलतासु अन्यतमः अस्ति, यत् शल्यक्रियायाः अनन्तरं सर्वेषां जटिलतानां १/३ भागः भवति सैद्धान्तिकरूपेण भवन्तः यथा यथा वृद्धाः भवन्ति तथा तथा विच्छेदनस्य अनन्तरं रक्तस्रावस्य दरः अधिकः भवति । केषुचित् अध्ययनेषु ज्ञातं यत् >६ वर्षाणि आयुः बालकानां शल्यक्रियापश्चात् रक्तस्रावस्य जोखिमकारकः भवति । तदतिरिक्तं प्रौढेषु शल्यक्रियापश्चात् रक्तस्रावस्य दरः ८.६%-१४.५% भवति, यत् १२ वर्षाणाम् अधः २.१%-५% इत्यस्मात् बहु अधिकम् अस्ति । स्त्रीणां अपेक्षया पुरुषेषु अस्य प्रकोपः अधिकः भवति ।

वाङ्ग यू "चिकित्सासमुदायं" अवदत् यत् एतत् यतोहि यस्मिन् क्षेत्रे टॉन्सिलाः सन्ति तस्मिन् क्षेत्रे समृद्धा रक्तस्य आपूर्तिः भवति, बहुविधधमनयः च आपूर्तिः भवति तत्सह टॉन्सिलच्छेदनानन्तरं व्रणस्य सिवनी न भवति इति कारणतः सः शरीरस्य स्वस्य दागस्य ऊतकस्य मरम्मतार्थं अवलम्बते । शल्यक्रियायाः अनन्तरं रोगी भोजनं, श्रमसाध्यव्यायामः, रक्तचापस्य वर्धनं वा व्रणस्य "द्वितीयकं क्षतिं" कृत्वा रक्तस्रावं जनयितुं शक्नोति ।

"टॉन्सिलेक्टोमी-पश्चात् रक्तस्रावस्य जोखिमकारकाणां निवारक-उपायानां च उन्नतिः" इति उक्तं यत् शल्यक्रियायाः संकेताः तकनीकाः च शल्यक्रियापश्चात् रक्तस्रावस्य दरं अपि प्रभावितं करिष्यन्ति पुनरावृत्तिसंक्रमणं येषां बालकानां भवति तेषां रक्तस्रावस्य सम्भावना ओएसए-रोगस्य कृते टॉन्सिलेक्टोमी-रोगेण पीडितानां बालकानां अपेक्षया अधिका भवति । यतो हि पुनरावृत्तिः संक्रमणः, शोथप्रकोपः, दागः च शल्यक्रियायाः आघातं वर्धयितुं शक्नुवन्ति ।

वाङ्ग यू इत्यनेन उक्तं यत् सामान्यतया मुखस्य घातक-अर्बुद-शल्यक्रियायाः अनन्तरं अधिकं गम्भीरं रक्तस्रावः सामान्यः भवति । शल्यक्रियायाः सप्ताहानन्तरं आकस्मिकं विशालरक्तस्रावस्य प्रकरणाः अपि ज्ञाताः सन्ति । तदनुरूपं मापं मुख्यतया श्वासनलीच्छेदनं कृत्वा श्वासनलिकायाः ​​उजागरीकरणं भवति । एवं रोगी रक्तस्रावं करोति चेदपि वायुप्रवाहः स्थापयितुं शक्यते, रक्तारोधात् रोगी श्वासप्रश्वासयोः श्वासं न प्राप्स्यति

"टॉन्सिलिटिस, टॉन्सिल हाइपरट्रोफी इत्यादीनां कृते सामान्यतया शल्यक्रियायाः समये तीव्रं रक्तस्रावः न भवति। यदि भवति चेदपि विद्युत्शल्यक्रिया, अल्ट्रासोनिक स्केलपेल् इत्येतयोः उपयोगेन रक्तस्रावः निवारयितुं शक्यते, तथा च केचन एंटीकोआगुलेण्ट् औषधानि उपयोक्तुं शक्यन्ते related hemostasis विधि अतीव परिपक्वा अस्ति। शल्यक्रियायाः अनन्तरं चिकित्साकर्मचारिणः रोगी कृते विस्तृतानि पुनर्प्राप्तिनिर्देशान् प्रदास्यन्ति, यत्र किञ्चित्कालं यावत् उपवासस्य आवश्यकता अपि अस्ति ।

२०१३ तमे वर्षे ऑस्ट्रिया-देशस्य ओटोलरीन्गोलॉजी, हेड एण्ड् नेक् सर्जरी एण्ड् पीडियाट्रिक्स इति संस्था बहुकेन्द्रीयं अध्ययनं प्रकाशितवती यस्मिन् विकल्परूपेण आंशिक टॉन्सिलेक्टोमी प्रस्तावितं, यस्य उद्देश्यं रक्तस्रावस्य जोखिमं न्यूनीकर्तुं भवति संघेन उक्तं यत्, येषां सर्वेषां रोगिणां शल्यक्रियापश्चात् रक्तस्रावः भवति, तेषां रक्तस्रावस्य दुर्गतिः न भवेत् इति कृते अवलोकनार्थं चिकित्सालये प्रवेशः करणीयः इति अनुशंसितम्।

"इदं ज्ञातव्यं यत् सर्वं चिकित्सामानकानुसारं क्रियते चेदपि अद्यापि दुर्लभाः परिस्थितयः सन्ति येषां परिहारः वैद्यानां कृते कठिनः भवति यथा उदाहरणार्थं शल्यक्रियायाः पूर्वं रोगिणां सावधानीपूर्वकं परीक्षणं कृतम् अस्ति, तथा च जठरीकरणकार्यम् इत्यादयः सर्वे सूचकाः सामान्याः सन्ति, अन्ये च नास्ति एषः मूलभूतः रोगः, परन्तु रोगी उच्चरक्तवाहिनीनां भंगुरत्वेन जन्म प्राप्नुयात् यद्यपि किमपि शल्यक्रिया क्रियते तथापि तीव्रं रक्तस्रावः भवति सम्प्रति एतादृशस्य जोखिमस्य मापनार्थं परिमाणयोग्याः सूचकाः नास्ति ।

बालकानां टॉन्सिलच्छेदनानन्तरं रक्तस्रावात् मृत्युः अत्यन्तं दुर्लभः भवति । २०२२ तमस्य वर्षस्य जूनमासे जामा इत्यनेन अमेरिकादेशस्य ५ राज्येभ्यः एकं अध्ययनं प्रकाशितम्, तत्र ज्ञातं यत् येषु बालकेषु टॉन्सिलेक्टोमी कृतम्, तेषु शल्यक्रियापश्चात् मृत्योः दरः प्रतिलक्षं शल्यक्रियासु ७ प्रकरणाः सन्ति जटिलदीर्घकालीनस्थितीनां बालकानां शल्यक्रियायाः अनन्तरं मृत्योः दरः अधिकः आसीत्, प्रतिलक्षशल्यक्रियासु ११७ । अग्रे विश्लेषणेन ज्ञातं यत् अत्यल्पसंख्याकाः मृत्योः शल्यक्रियापश्चात् रक्तस्रावस्य सम्बन्धिनो भवन्ति ।

फुफ्फुसस्य रक्तस्रावः किमर्थं भवति ?

मृतस्य बालस्य निदानप्रमाणपत्रे फुफ्फुसस्य रक्तस्रावस्य निदानं समावेशितम् आसीत् केचन नेटिजनाः प्रश्नं कृतवन्तः यत् न्यूनतमं आक्रामकं टॉन्सिलस्य शल्यक्रियायाः कारणात् फुफ्फुसस्य रक्तस्रावः किमर्थं भवितुम् अर्हति इति।

"चिकित्सासमुदायस्य" समीक्षायां ज्ञातं यत् टॉन्सिलच्छेदनानन्तरं फुफ्फुसस्य रक्तस्रावः अत्यन्तं दुर्लभः भवति केवलं कोरियादेशस्य वैद्याः एव २०१२ तमे वर्षे एतादृशं प्रकरणं ज्ञापयन्ति स्म: एकः २५ वर्षीयः पुरुषः ओएसए-चिकित्सायाः कृते टॉन्सिलच्छेदनं कृतवान् शल्यक्रियायाः अन्तर्गतं कोऽपि महत्त्वपूर्णः रक्तस्रावः न दृष्टः । परन्तु अन्तःश्वासनलिकां निष्कासितस्य अनन्तरं रोगी तीव्रकासः, रक्तस्रावः च अभवत् । आक्रामकं एंटीबायोटिक्-उपचारं कृत्वा एंटीबायोटिक-उपचारस्य अनन्तरं रोगी १ सप्ताहस्य अनन्तरं स्वस्थः अभवत् ।

कोरियादेशस्य वैद्याः ये रोगी चिकित्सां कृतवन्तः ते स्वप्रतिवेदने स्वीकृतवन्तः यत् ते फुफ्फुसस्य रक्तस्रावस्य कारणं व्याख्यातुं न शक्नुवन्ति इति । ते अनुमानयन्ति यत् एतत् रोगी स्थूलवृद्धिः, निद्राविश्वासः, खर्राटः च अस्ति, येन वायुकोशस्य भित्तिषु क्षतिः भवितुम् अर्हति । शल्यक्रियायां सामान्यसंज्ञाहरणस्य आवश्यकता भवति, संज्ञाहरणवायुः वायुकोशेषु दबावं दास्यति, येन बैरोट्रॉमा भवति, तस्मात् प्रसारितः वायुकोशस्य रक्तस्रावः भविष्यति

एतत् तत्सम्बद्धेन चिकित्सालयेन यत् व्याख्यानं दत्तं तत्सदृशम् अस्ति । "चिकित्सालये उक्तं यत् एतत् प्रसारितं वायुकोशस्य रक्तस्रावम् अस्ति। स्थूलतायाः कारणेन, वर्षाणां खर्राटस्य कारणेन च वायुकोशस्य भित्तिः कृशाः आसन्, येन आकस्मिकं रक्तस्रावः जातः" इति बालस्य माता मीडियाभ्यः अवदत्।

वाङ्ग यू इत्यनेन अन्यस्याः सम्भावनायाः प्रस्तावः कृतः । बालकस्य उपरितनश्वसनमार्गस्य तीव्रः रक्तस्रावः जातः, सः सम्पूर्णतया कासं कर्तुं असमर्थः अभवत् । एवं सति रक्तस्य भागः श्वासनलीयां, ततः फुफ्फुसेषु, वायुकोशेषु च शोष्यते । परन्तु सः अपि अवदत् यत् अस्मिन् सन्दर्भे निदानं "फुफ्फुसस्य रक्तस्रावः" न भविष्यति।

वाङ्ग यू इत्यस्य मतं यत् इदानीं यत् कर्तव्यं तत् चिकित्सापरिचयं कृत्वा प्रक्रियानुसारं शवपरीक्षां करणीयम्। न तु लघुशल्यक्रियात्वात् मृत्योः च कारणात् चिकित्सादुर्घटना इति अवश्यं गणनीयम् ।

सः अवदत् यत् चिकित्साप्रक्रियायां एव बहवः अनिश्चितताः सन्ति यत् शल्यक्रियायाः विफलतायाः चिकित्साशल्यक्रियायाः च मध्ये सहसम्बन्धः अस्ति वा, वैद्यस्य उत्तरदायित्वस्य च विस्तारः अस्ति वा इति, सर्वेषां पश्चात् चिकित्सामूल्यांकनेन न्यायः करणीयः। अन्तिमपरिणामानां उपलब्धेः पूर्वं कोऽपि निष्कर्षः कर्तुं न शक्यते ।

सम्प्रति बालस्य मातापितरौ शवपरीक्षां कर्तुं हेइलोङ्गजियाङ्गप्रान्तीयचिकित्सालये न्यायिकपरिचयकेन्द्रं चयनं कृतवन्तौ। परिचयकेन्द्रे परिणामं प्राप्तुं ६० कार्यदिनानि भवन्ति । हार्बिननगरस्य दाओलीमण्डलस्य स्वास्थ्यायोगेन अन्वेषणप्रक्रिया आरब्धा अस्ति।

सन्दर्भाः

1.स्टेफनी सार्नी, इत्यादि। आस्ट्रियादेशस्य घटनाभ्यः के पाठाः ज्ञातुं शक्यन्ते?. ORL. doi.org/10.1159/000342319

2.Orlando Guntinas-Lichius, एट अल। बालकेषु वयस्केषु च पुनरावर्तनीयतीव्र टॉन्सिलशोथस्य कृते टॉन्सिलविच्छेदन बनाम टॉन्सिलटोमी (TOTO): यादृच्छिकगैरहीनतापरीक्षणस्य कृते अध्ययनप्रोटोकॉलः। परीक्षणम् । डोई:10.1186/s13063-021-05434-y

3. मेई लिन, झांग जी समीक्षा: बालों में एडेनोटॉन्सिलर रोगों-सिर और गर्दन सर्जरी DOI: 10.3760 / cma.j.issn.1673-0860.2021.10.103

4. नी Xin.चीनदेशे बालकेषु अवरोधकनिद्राविकारस्य निदानस्य उपचारस्य च मार्गदर्शिकाः (2020)।

5. झोउ युहाओ, एट अल अमेरिकन सोसाइटी ऑफ ओटोलरिंगोलॉजी-हेड एंड नेक सर्जरी के 2019 बाल चिकित्सा मार्गदर्शिकाओं की व्याख्या (मेडिकल एडिशन: 10.14188/j.1671-8852.2020.0771)।

6. हू Xiandou, et al

7.जिन प्योंग किम, एट अल। टॉन्सिलेक्टोमी इत्यस्य अनन्तरं प्रसारितस्य वायुकोशस्य रक्तस्रावस्य एकः प्रकरणः -A case report. कोरियाई जे एनेस्थेसिओल। doi:10.4097/kjae.2012.63.2.165