समाचारं

२०२६ तमे वर्षे अवरुद्धा डीपीपी-पक्षस्य “दक्षिणद्वितीयराजधानी” भृशं युद्धं कुर्वती अस्ति, लाइ किङ्ग्डे इत्यस्य स्थगितस्य आह्वानं च तत् निवारयितुं न शक्नोति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवान-नेतारः लाइ चिंग-ते इत्यस्य प्रत्यक्षवंशस्य "तैनान् गिरोहः" एकस्य पश्चात् अन्यस्य घटनासु सम्मिलितः अस्ति विपक्षदलानां सामान्यतया मतं यत् एतत् डीपीपी-पक्षस्य "लाइ-विरोधी-गुटस्य" प्रति-आक्रमणस्य संकेतः अस्ति, तथा च २०२६ तमे वर्षे "नव-एक-"-निर्वाचने डीपीपी-पक्षस्य अन्तः-दल-प्राथमिक-प्रतियोगितायां अपि सम्मिलितः अस्ति । लाई किङ्ग्डे इत्यनेन कालः (२१ तमे) डीपीपी-सङ्घस्य स्मरणं कृतं यत् अस्मिन् समये काउण्टी-मेयर-निर्वाचनस्य विषये न वक्तव्यम् इति। परन्तु सर्वथा लाई किङ्ग्डे निर्वाचितः न भवति इति द्रष्टव्यं यत् तस्य भाषणं डीपीपी-अन्तर्गतं काउण्टी-मेयर-योः मध्ये वर्धमानं उष्णं युद्धं प्रभावीरूपेण नियन्त्रयितुं शक्नोति वा इति।

लिन यिजिन् सहायकशुल्कस्य धोखाधड़ीपूर्वकं दावान् कृत्वा न्यायिक अन्वेषणस्य अधीनः अस्ति तैनान् राजनैतिकव्यक्तिभिः उक्तं यत् २०२६ तमे वर्षे डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य काउण्टी मेयरपदार्थं नामाङ्कनं यावत् अद्यापि एकवर्षं ११ मासाः च सन्ति ." हरितशिबिरे आन्तरिकयुद्धं २०२६ तमवर्षं प्रति सूचयति।लिन् यिजिन्, ताइवानसर्वकारस्य प्रशासनिकसंस्थायाः पूर्वप्रवक्ता चेन् ज़ोङ्ग्यान्, ताइवानसर्वकारस्य परिवहनविभागस्य पूर्वप्रमुखः ली मेन्ग्यान् च इत्येतयोः अपि क्रमेण घटनाः अभवन् लाई किङ्ग्डे इत्यस्य "पृष्ठाङ्गणे अग्निः" इति चेतावनी अस्ति यत् ये मतदानं कर्तुम् इच्छन्ति ते कदापि निश्चलतया उपविश्य मृत्युस्य प्रतीक्षां न करिष्यन्ति।

यद्यपि २०२६ तमे वर्षे "नव-एक-" निर्वाचनस्य पूर्वं वर्षद्वयाधिकं वर्तते तथापि ग्रीन-शिबिरेण बहुषु काउण्टीषु नगरेषु च विशिष्टान् उम्मीदवारानाम् परिनियोजनं आरब्धम् अस्ति, येषु तैनान्-नगरे, काओहसिउङ्ग-नगरे, न्यू-ताइपे-नगरे च स्पर्धा अस्ति इति अधिकं स्पष्टम्।

ताइनान्-नगरं २०२६ तमे वर्षे मेयर-निर्वाचनं प्रारब्धवान् इति प्रथमं काउण्टी-नगरम् अस्ति प्रगतिशीलपक्षः । अनुमानित मेयरपदस्य उम्मीदवारस्य लिन् जुन्क्सियनस्य अतिरिक्तं ताइनान् डेमोक्रेटिकप्रतिनिधिः गुओ गुओवेन्, लिन् यिजिन् च प्रमुखाः कोरसदस्याः सन्ति । यतः "लाइ-गुटस्य" त्रयः सदस्याः एकसप्ताहस्य अन्तः एव पङ्क्तिबद्धरूपेण दुर्घटनाम् अकुर्वन्, आन्तरिक-विवादः, संशयश्च निरन्तरं भवति स्म, उपपत्नी चेन् टिङ्ग् इति अपि उत्तरदायी इति सूचितम् उपपत्नी चेन् टिङ्गः प्रश्नं कृत्वा "अहं तावत् शक्तिशाली नास्मि" इति प्रतिक्रियाम् अददात्, उपपत्नी चेन् टिङ्गः एकः सीधा व्यक्तिः इति उक्तवान् । लिन् जुन्क्सियनः अपि अवदत् यत् - "डीपीपी-पक्षस्य गुटसङ्घर्षस्य विषये वक्तुं बकवासः एव।"

हरितशिबिरे जनाः अवदन् यत् लिन् जुन्क्सियन्, लिन् यिजिन्, गुओ गुओवेन् च ताइनान्-देशे डीपीपी-सङ्घस्य "नवीनप्रवृत्तेः" "उत्तराधिकारीत्रिकोणः" सन्ति । लिन् जुन्क्सियनः ताइनानस्य मेयररूपेण चयनितः अस्ति तथा च प्रशिक्षकपदे स्थापितः अस्ति गुओवेन् ताइनान् सिटी पार्टी मुख्यालयस्य नूतनाध्यक्षत्वेन निर्वाचितः अस्ति भविष्ये तस्य उत्तरदायित्वं भविष्यति संयुक्तरूपेण हरितशिबिरस्य तृणमूलस्य संयोजनं कृत्वा मूल तैनान् काउण्टी चालयितुं तस्य बहुवर्षीयस्य अनुभवेन लिन् जुन्क्सियनस्य अद्यतनतमस्य अनुभवस्य पूरकं भवति। लिन् यिजिन् प्रत्यक्षतया संस्थायाः लोकतान्त्रिकप्रगतिशीलपक्षस्य केन्द्रीयस्थायिसमित्याः उपरि आक्रमणं कृतवती, नामाङ्कननियमानां स्थिरीकरणाय, प्रतिकूलपरिस्थितीनां परिहाराय च स्वस्य दलस्य स्थितिं प्रयुक्तवती यद्यपि सः अप्रत्याशितरूपेण निर्वाचने पराजितः अभवत् तथापि सः अद्यापि केन्द्रीयकार्यकारिणीसमितेः सदस्यत्वेन स्वस्य योग्यतां धारयति । परन्तु लिन् यिजिन् इत्यस्य कानूनीस्थितेः अनन्तरं भविष्ये "उत्तराधिकारत्रिकोणस्य" एकः कोणः गम्यते इति संभावना वर्तते । आन्तरिकसन्तुलनं युगपत् परिवर्तते वा, तथा च तैनानस्य मेयरनिर्वाचने "नवीनप्रवृत्तेः" विन्यासमपि प्रभावितं करिष्यति वा इति अग्रिमः सूचकः अवलोकनीयः अस्ति

काओहसिउङ्ग-नगरस्य मेयरपदस्य कृते डेमोक्रेटिक-प्रोग्रेसिव्-पक्षस्य प्राथमिकनिर्वाचने अपि घोरः प्रतिस्पर्धा अस्ति, यत्र न्यूनातिन्यूनं पञ्च जनाः पूर्वमेव स्वस्य उम्मीदवारीं प्रकटयन्ति ताइवानस्य श्रमविभागस्य पूर्वप्रमुखस्य ह्सु मिंग-चुन् इत्यस्य अतिरिक्तं, यः अद्यैव प्राथमिकनिर्वाचने मतदानस्य अभिप्रायं आधिकारिकतया घोषितवान्, तस्य अतिरिक्तं डेमोक्रेटिकप्रोग्रेसिवपार्टी किउ यिङ्ग, लिन् दैहुआ, जू ज़िजी, लाई रुइलोङ्ग इत्यादीनां प्रतिनिधिभिः अपि व्यक्तं कृतम् अस्ति तेषां उम्मीदवारी। डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य अन्तः मतदानस्य विषये अफवाः सर्वत्र उड्डीयन्ते ।

ताइवानस्य पर्यवेक्षकसंस्थायाः प्रमुखस्य चेन् जू इत्यस्य प्रत्यक्षवंशजः जू मिंगचुन् इत्यस्य अतिरिक्तं चत्वारः हरितशिबिरप्रतिनिधिः "माई कार्डं क्रीडितवन्तः" तथा च प्रत्येकस्य काओहसिउङ्गस्य मेयरेन चेन् किमाइ इत्यनेन सह सम्बन्धः अस्ति जू ज़िजी इत्यनेन दावितं यत् सः चेन किमाई च क्षियोङ्गझोङ्ग् इत्यत्र एकस्मिन् वर्गे "कक्षासहचरौ" आस्ताम्; that I was his junior brother"; Lin Daihua said that Chen Qimai सः सर्वदा "Kaohsiung दलस्य कप्तानः" भविष्यति; Qiu Yiying चेन् Qimai इत्यनेन सह गहनमैत्री अस्ति। Chen Qimai अपि Qiu Yiying इत्यस्य प्रशंसाम् अकरोत् यत् सः प्रथमः आगतः आपदादृश्यं काओहसिउङ्ग इत्यनेन सह अतीव परिचितः च ।

सर्वे दलाः परस्परं प्रतिस्पर्धां कुर्वन्ति , तथा च ताइवानस्य अभ्यर्थिनः अपि सन्ति, यत्र क्षेत्रीयनेताकार्यालयस्य महासचिवः पान मेङ्ग'आन् इत्यादयः अपि अफवाहसूचौ सन्ति । डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य अन्तः तीव्रप्रतिस्पर्धायाः कारणात् तृणमूलस्तरस्य चिन्ता उत्पन्ना, अनेकेषां प्राथमिकनिर्वाचनं पूर्वमेव कर्तुं सुझावः दत्तः

न्यू ताइपे-नगरस्य विषये तु जूनमासे द्वीपात् तथ्यानि लीक् अभवन् यत् न्यू ताइपे-नगरे ताइवान-जलसन्धि-विनिमय-प्रतिष्ठानस्य पूर्वाध्यक्षः चेङ्ग-वेन्-कान् एव नील-शिबिरस्य सर्वान् काल्पनिक-शत्रून् पराजयितुं शक्नोति इति परन्तु झेङ्ग वेङ्कन् इत्यस्य प्रकरणस्य कृते निरुद्धस्य अनन्तरं किञ्चित्कालं यावत् "डक-स्कीइंग्" कुर्वती डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य प्रतिनिधिः सु किआओहुई इत्यनेन निगूढता त्यक्तवती यत् यदि डीपीपी तस्याः कृते नामाङ्कनं कर्तुं अभिप्रायं करोति तर्हि मेयर, अवश्यं "अहं उत्तरदायित्वं स्कन्धे वहिष्यामि ." अन्यः लोकप्रियः उम्मीदवारः डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य महासचिवः लिन् यूचाङ्ग् इत्यनेन साक्षात्कारे उक्तं यत् अद्यापि निर्वाचनं बहुदूरे अस्ति।

अस्मिन् क्षणे लाई किङ्ग्डे इच्छति यत् डीपीपी सदस्याः काउण्टी-मेयर-निर्वाचनस्य विषये न वदन्ति । ये "बैलिहोउ" कृते धावितुं रुचिं लभन्ते, यदि ते लाइ किङ्ग्डे इत्यस्य प्रियजनाः न सन्ति, ते स्वाभाविकतया मनसि चिन्तयिष्यन्ति यत् "भवन्तः निर्णयं कर्तुं शक्नुवन्ति यत् कोऽपि योग्यतां प्राप्स्यति, अवश्यं त्वरितस्य आवश्यकता नास्ति", तथा च न कर्तुं कठिनम् सापेक्षिकहीनतायाः भावः अनुभवति। अतः लाइ किङ्ग्डे इत्यस्य वचनं डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य जनानां कृते अतीव अप्रियं भवितुम् अर्हति ये “लै गुटस्य न सन्ति” अथवा “न्यू ट्रेण्ड् गुटस्य न सन्ति” इति लाई किङ्ग्डे नैतिक उच्चभूमौ तिष्ठति, परन्तु सर्वेषां राजनैतिकलाभानां वितरणं वास्तवतः नियन्त्रयितुं तस्य भूमिका डीपीपी-अन्तर्गतं तस्य भविष्यस्य नेतृत्वस्य कृते सर्वाधिकं समस्या भवितुम् अर्हति