समाचारं

नानजिङ्ग्-नगरस्य एकः नेटिजनः एकं भिडियो स्थापितवान् यत् भवनस्य सुरक्षायाः उपरि टेकअवे-भोजनं आनेतुं अनुमतिः नास्ति इति, सम्पत्ति-प्रबन्धन-कम्पनी च प्रतिक्रियाम् अददात् ।

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झाङ्ग लिहाओ द्वारा निर्मित

अवलोकन समाचार प्रशिक्षु रिपोर्टर झू रोंगचेन् रिपोर्टर यिन मिंग

२१ अगस्तस्य अपराह्णे एकः नेटिजनः एकं भिडियो स्थापितवान् यत् नानजिङ्ग् ओगिल्वी भवनस्य सम्पत्तिप्रबन्धनं टेकआउट् इत्यस्य अनुमतिं न ददाति तथा च स्वस्य भोजनं उपरि आनयितुं नेटिजनस्य टेकआउट् समाप्तुं द्वारे स्थित्वा अन्यः विकल्पः नासीत्। अगस्तमासस्य २२ दिनाङ्के अपराह्णे ओगिल्वी बिल्डिंग् इत्यस्य सम्पत्तिकर्मचारिणः ज़ोङ्गगुआन् न्यूज इत्यस्य संवाददातृभ्यः अवदन् यत् अस्य विषयस्य विशिष्टताः पश्चात् सार्वजनिकरूपेण (स्थितिविवरणं) प्रकाशितं भविष्यति, अस्मिन् क्षणे अधिकसूचनाः प्रकटयितुं न शक्यन्ते।

अगस्तमासस्य २२ दिनाङ्के अपराह्णे ज़ोङ्गवाङ्ग न्यूजस्य संवाददाता नेटिजन सुश्री ज़िंग् इत्यनेन सह सम्पर्कं कृतवान् । क्षिङ्गमहोदयायाः मते अगस्तमासस्य २१ दिनाङ्के प्रायः मध्याह्ने सा भवनस्य द्वारं प्रति टेकआउट् ग्रहीतुं गता, परन्तु यदा सा प्रविष्टवती तदा लॉबीमध्ये स्थितः सुरक्षारक्षकः तां निवारयित्वा अवदत् यत् सा भोजनार्थं टेकआउट् आनेतुं न शक्नोति इति। क्षिङ्गमहोदया तत् अयुक्तम् इति अनुभवित्वा तया सह विवादं कर्तुं आरब्धा । "तदा अहं बहु क्षुधार्ता आसीत्, भोजनं अपव्ययितुं न इच्छामि स्म, अतः अहं उपरि गमनात् पूर्वं प्रत्यक्षतया टर्नस्टाइल् इत्यत्र भोजनं कृतवती" इति ज़िंग् महोदया अवदत् ।

22 अगस्तस्य अपराह्णे ज़ोंगवाङ्ग न्यूज इत्यस्य एकः संवाददाता ओगिल्वी बिल्डिंग प्रॉपर्टी कम्पनी इत्यनेन सह सम्पर्कं कृतवान् यत् ते अस्य विषयस्य निबन्धनं कुर्वन्ति इति अस्मिन् क्षणे प्रकटितम् ।

तदनन्तरं संवाददाता नानजिंग जियान्ये मण्डलस्य आवाससुरक्षा-अचल-संपत्ति-ब्यूरो-संस्थायाः सम्पत्ति-प्रबन्धन-विभागेन सह सम्पर्कं कृतवान् एकेन कर्मचारी-सदस्येन संवाददातारं ज्ञापितं यत् सम्प्रति सम्पत्ति-कम्पनीयाः कृते कोऽपि स्पष्टः प्रासंगिकः आवश्यकता नास्ति यत् सः कालखण्डे उपरि भोजनं न आनेतुं शक्नोति प्रबन्धन प्रक्रिया विनियमाः सर्वकारीयविभागानाम् हस्तक्षेपं कर्तुं शक्नुवन्ति, परन्तु वयं केवलं अनुशंसितुं शक्नुमः यत् सुश्री ज़िंग् भवनसम्पत्त्याः कर्मचारिभिः सह वार्तालापं कृत्वा विषयस्य समाधानं करोतु।