समाचारं

विद्यालयः आरभ्यमाणः अस्ति, अतः सप्ताहद्वयपूर्वं “आरामं” आरभ्यत इति आवश्यकम्

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

याङ्गचेङ्ग इवनिङ्ग् न्यूजस्य सर्वमाध्यमसंवादकः वाङ्ग मोयी
अराजककार्यं विश्रामं च, मोबाईलफोनस्य व्यसनं, बहु गृहकार्यं च अवशिष्टम्... अवकाशः प्रायः समाप्तः अस्ति वा भवतः पौराणिकपशुस्य विषये एतत् एव अस्ति? शान्ततायाः समयः अस्ति! "हृदयसङ्ग्रहस्य" उद्देश्यं न केवलं ग्रीष्मकालीनावकाशस्य समाप्तिः, अपितु नूतनसत्रस्य आगमनस्य उत्तमस्वागतिः अपि विद्यालयस्य आरम्भपर्यन्तं सप्ताहद्वयात् न्यूनं भवति। ? कथं "सङ्ग्रहः" कर्तव्यः ? संवाददाता मनोविज्ञानशिक्षकस्य दर्शनं कृत्वा उत्तराणि दातुं साक्षात्कारं कृतवान्।
एतानि लक्षणानि "holiday syndrome" भवेयुः ।
ग्रीष्मकालीनावकाशस्य समाप्तिः भवति, परन्तु प्राथमिकविद्यालयस्य छात्रा चतुर्थश्रेणीयां प्रवेशं कर्तुं प्रवृत्ता झाङ्गमहोदया अतीव शिरोवेदनाम् अनुभवति यत् सा पत्रकारैः अवदत् यत् स्वसन्ततिं अतिक्लान्तः न कर्तुं ग्रीष्मकालीनावकाशस्य व्यवस्था मुख्यतया आरामं कुर्वन्ति तथापि यथा यथा विद्यालयः समीपं गच्छति तथा तथा बालकाः दुर्व्यवहारं कुर्वन्ति इव। एकतः "रात्रौ न निद्रां कृत्वा प्रातः जागरणम्" इति घटना अतीव गम्भीरा अस्ति तथा च तेषां ग्रीष्मकालीनावकाशस्य गृहकार्यस्य प्रगतिः मन्दः इव दृश्यते नूतनसत्रस्य कृते सर्वथा असज्जः भूत्वा प्रतिदिनं विद्यालयं आरभतुम् न इच्छति इति चर्चां कुर्वन्ति।
अस्मिन् विषये गुआङ्गझौ क्रमाङ्क २ मध्यविद्यालयस्य नान्शा तियान्युआन् विद्यालये मनोविज्ञानस्य अध्यापिका ली यिंगिंग् इत्यनेन परिचयः कृतः यत् एतत् सामान्यतया "अवकाशस्य सिण्ड्रोम" इति नाम्ना प्रसिद्धम् अस्ति, अर्थात् नूतनः सेमेस्टरः समीपं गच्छति, बालानाम् जीवनस्य लयेषु परिवर्तनं भविष्यति, यत् शारीरिकं मनोवैज्ञानिकं च लयं आनयिष्यति परिवर्तनं तुल्यकालिकं स्वतन्त्रं आकस्मिकं च अवकाशजीवनं नियमितं कठोरं च विद्यालयीयं प्रतिरूपं प्रति अस्ति, तथा च एषः परिवर्तनः तुल्यकालिकरूपेण अल्पकाले एव भवति, अतः भवान् तस्य अनुकूलतां प्राप्तुं न शक्नोति .
"अवकाशस्य लक्षणस्य" विशिष्टानि अभिव्यक्तयः कानि सन्ति ? ली यिंगिंग् इत्यनेन उल्लेखितम् यत् शारीरिकरूपेण अनिद्रा, निद्रायाः गुणवत्तायाः न्यूनता इत्यादयः भवितुम् अर्हन्ति, तथा च शिक्षणकार्यं कुर्वन् एकाग्रतां प्राप्तुं कठिनं भवति तदतिरिक्तं बहवः बालकाः नूतनसत्रे शिक्षणचुनौत्यस्य भयं अनुभवितुं शक्नुवन्ति, मनोवैज्ञानिकदृष्ट्या च ते असहजतां अनुभवितुं शक्नुवन्ति तनावः, चिन्ता, प्रतिरोधः इत्यादयः भावनात्मकाः अनुभवाः ।
विद्यालयस्य आरम्भात् सप्ताहद्वयपूर्वं संक्रमणस्य आरम्भः करणीयः
एताः परिस्थितयः एकस्मिन् दिने न अभवन्, परिवर्तनं स्वाभाविकतया क्रमिकं भवितुम् आवश्यकम् । ली यिंगिंग् इत्यनेन उक्तं यत् विद्यालयस्य आरम्भात् सप्ताहद्वयं पूर्वं उत्तमः समयः अस्ति अधुना मातापितरः बालकाः च संक्रमणस्य महत्त्वं ज्ञात्वा सक्रियरूपेण उपायान् कुर्वन्ति।
संवाददाता अवलोकितवान् यत् ग्रीष्मकालीनावकाशस्य अन्ते समीपे "परिचर्यावर्गाः" इति बहवः परिचर्यासेवाः विपण्यां प्रादुर्भूताः, येषु मातापितृणां कृते विकल्पाः प्रदत्ताः ये कार्ये व्यस्ताः सन्ति, तेषां बालकानां परिचर्यायै समयः नास्ति किन्तु तदपि तस्य आवश्यकता वर्तते। संवाददाता तियानहे पार्कस्य समीपे स्थितस्य एकस्याः संरक्षणसंस्थायाः भ्रमणं कृतवान् पाठ्यक्रमात् द्रष्टुं शक्यते यत् ट्यूशनवर्गस्य व्यवस्था "शैक्षणिक अध्ययनं + आदतयः" इत्यस्य परितः परिभ्रमति तदतिरिक्तं समीक्षाः पूर्वावलोकनं च आयोजितं भवति विद्यालयस्य अवधिनुसारं अपराह्णे बहिः क्रियाकलापाः, पठनप्रशिक्षणं च अन्ये च क्रियाकलापाः व्यवस्थापिताः भवन्ति, तस्य समयसूचना व्यवस्था च विद्यालयस्य अत्यन्तं समीपे एव भवति। एतादृशेषु वर्गेषु भागं गृह्णन्तः अधिकांशः बालकाः मध्यम-नीचश्रेणीषु सन्ति ।
वृद्धाः बालकाः मातापितृणां साहाय्येन सचेतनतया समायोजनं कुर्वन्ति । तियानहे पुस्तकालयस्य जुन्जिङ्ग् शाखायां द्वितीयवर्षस्य कनिष्ठा उच्चविद्यालयस्य छात्रा झाङ्ग जिंग्क्सुआन् प्रतिदिनम् अपराह्णे दृश्यते सा पत्रकारैः सह उक्तवती यत् एषः तस्याः "आरामस्य" उपायः अस्ति यत् "पुस्तकानि पठित्वा भवतः हृदयं अतीव शान्तं भविष्यति ." प्रातःकाले सा स्वमातुः सह पूर्वावलोकनयोजनां कृत्वा नूतनसत्रस्य विषयवस्तुं स्वतन्त्रतया पूर्वावलोकनं करिष्यति।
अवकाशकाले झाङ्ग जिंगक्सुआन् मातापितृभिः सह याङ्गजियाङ्ग्-नगरं गच्छति स्म, प्रायः प्रातः एकवादनद्वयं यावत् निद्रां गन्तुं पूर्वं उत्साहितः आसीत् सायं ११ वादने प्रातः ८ वादने जागरणं च, विद्यालयात् परं च मम कार्यं विश्रामं च तुल्यकालिकरूपेण समीपे अस्ति, अधुना च शनैः शनैः समायोजनं करोमि आशासे यत् तदनन्तरं तस्य अनुकूलनं सुकरं भविष्यति विद्यालयः आरभ्यते” इति ।
हृदयस्य नियन्त्रणार्थं त्रिधातुः उपायः उपयोक्तुं शक्यते
ली यिंगिङ्ग् इत्यनेन उपर्युक्तं दृष्टिकोणं पुष्टिः कृता, स्वकीयानि सुझावानि च दत्तानि । तस्याः दृष्ट्या अवकाशदिनेषु "आरामः" जीवनव्यवस्था, मानसिकतायाः समायोजनं, अध्ययनसज्जता च इति त्रयः पक्षाः आरभ्यतुं शक्यन्ते । "जीवनव्यवस्थायाः दृष्ट्या क्रमेण कार्यं, विश्रामं, आहारं च समायोजयितुं आवश्यकं, तथा च क्रमेण विद्यालयस्य आरम्भात् सप्ताहद्वयं पूर्वं ८-१० घण्टाः यावत् निद्रायाः समयं पुनः स्थापयितुं आवश्यकं यत् विद्यालयस्य आरम्भात् परं आकस्मिकं परिवर्तनं न भवेत् यत् क serious decline in sleep quality." सा विशेषतया उक्तवती यत् अन्यः अतीव महत्त्वपूर्णः बिन्दुः अस्ति यत् क्रमेण भवन्तः इलेक्ट्रॉनिक-उत्पादानाम् उपयोगं कृत्वा भवतः ध्यानं पुनः स्थापयितुं साहाय्यं कर्तुं समयं लघु कुर्वन्तु।
मानसिकतासमायोजनस्य दृष्ट्या ली यिंगिंग् इत्यनेन सुझावः दत्तः यत् बालकाः संस्कारात्मकव्यवहारं कुर्वन्ति, यथा स्वस्य प्रियं लेखनसामग्री चयनं, कक्षे स्पष्टस्थाने विद्यालयस्य वर्णानां लम्बनं इत्यादयः, तत्सहकालं तेषां आन्तरिकभावनानां सामना कर्तुं अपि प्रयत्नः करणीयः ईमानदारीपूर्वकं तथा च अस्मिन् क्षणे स्वहृदयेषु तनावस्य तनावस्य च विषये अवगताः भवन्तु चिन्ता सामान्या अस्ति, मातापितरौ अपि स्वसन्ततिश्रोतारः भवितुम् आवश्यकाः सन्ति तथा च तेषां भावनात्मकानि निष्कासनस्थानानि अन्वेष्टुं साहाय्यं कुर्वन्तु।
अध्ययनस्य सज्जता निःसंदेहं अतीव महत्त्वपूर्णा अस्ति ली यिंगिंग् इत्यनेन सुझावः दत्तः यत् भवान् "नवीनतां ज्ञातुं अतीतस्य समीक्षां कर्तुं" इति पद्धतिं अपि उपयोक्तुं शक्नोति: "अतीतस्य समीक्षायाः अर्थः पूर्वसत्रस्य ज्ञानबिन्दून् समीक्षां कृत्वा भवतः निर्माणे सहायतार्थं परिचितसामग्रीणां उपयोगः भवति confidence.यदि भवतः ग्रीष्मकालीनगृहकार्यं न सम्पन्नम् अस्ति तर्हि भवन्तः स्वयमेव वक्तुं शक्नुवन्ति यत् एषः ज्ञानस्य समीक्षायाः अवसरः अस्ति, भवन्तः स्वस्य कृते योजनां कर्तुं शक्नुवन्ति अध्ययनं, पारस्परिकसम्बन्धाः, परिसरक्रियाकलापाः इत्यादयः योजनां कर्तुं प्रक्रिया अपेक्षाप्रभावं सृजति, भवतः मानसिकतां स्थिरीकर्तुं साहाय्यं कर्तुं शक्नोति, तथा च नूतनानां वस्तूनाम् सामना कर्तुं भवतः क्षमतायां सुधारं कर्तुं शक्नोति।
प्रतिवेदन/प्रतिक्रिया