समाचारं

वेइफाङ्ग-क्रीडकः झू सोङ्ग्युः विश्वश्रृङ्खलायां चीनस्य प्रतिनिधित्वं करिष्यति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ अगस्त दिनाङ्के तीव्रप्रतियोगितायाः त्रयः दौराः अनन्तरं २०२४ विश्वयुवासुडोकू चॅम्पियनशिप घरेलुपरीक्षणेषु प्रत्येकस्य समूहस्य क्रमाङ्कनं निर्धारितम् मार्चमासे बीजिंगनगरे सुडोकुचैम्पियनशिपः भविष्यति।
झू सोङ्ग्युः सुडोकु-अभ्यासं कुर्वन् अस्ति
सुडोकुः "स्मार्टजनानाम् एकः क्रीडा" इति प्रसिद्धः अस्ति यतः गणितीयक्षमतानां संवर्धनस्य, तार्किकचिन्तनस्य च महत्त्वपूर्णलाभानां कारणात् सुडोकुः सामान्यजनैः विशेषतः युवाभिः छात्रैः अतीव प्रियः अस्ति
२०२४ तमस्य वर्षस्य विश्वयुवासुडोकु-चैम्पियनशिपः बीजिंग-नगरस्य पिङ्गु-मण्डले अक्टोबर्-मासस्य १० दिनाङ्कात् १३ दिनाङ्कपर्यन्तं भविष्यति । अस्य विश्वसुडोकुचैम्पियनशिपस्य आयोजकसमित्या न्यस्तं बीजिंगसुडोकुक्रीडासङ्घः परीक्षणद्वारा प्रतियोगितायां भागं ग्रहीतुं आधिकारिकदलस्य चयनं कृत्वा गठनं कृतवान् १८ अगस्त दिनाङ्के आयोजितायां घरेलुचयनप्रतियोगितायां वेइफाङ्गस्य सुडोकु-क्रीडकः झू सोङ्ग्युः अन्ततः अण्डर-१८ समूहे तृतीयस्थानं प्राप्तवान् । २०२४ तमस्य वर्षस्य विश्वयुवासुडोकु-चैम्पियनशिपस्य नियमानाम् अनुसारं अस्य चयनस्य परिणामाधारितं प्रत्येकस्मिन् समूहे प्रथमतः तृतीयपर्यन्तं स्थानं प्राप्ताः खिलाडयः २०२४ तमे वर्षे विश्वयुवासुडोकु-चैम्पियनशिप्-क्रीडायां भागं ग्रहीतुं प्रत्येकस्य समूहस्य आधिकारिकं सुडोकु-युवा-दलम् ए इति निर्मास्यन्ति चॅम्पियनशिप। अस्मिन् चयनस्पर्धायां पञ्च समूहाः सन्ति, यथा U8 समूहः, U10 समूहः, U12 समूहः, U15 समूहः, U18 समूहः च इति अवगम्यते ।
झू सोङ्ग्युः पूर्वं सुडोकु प्रतियोगितायां भागं गृहीतवान्, पुरस्कारं च प्राप्तवान् (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)
१८ वर्षीयः झू सोङ्ग्युः अधुना एव महाविद्यालयस्य प्रवेशपरीक्षां दत्तवान्। अस्य मासस्य आरम्भे सः वेइफाङ्ग-नगरे आयोजिते "वेइफाङ्ग्-बैङ्क्" २०२४-राष्ट्रीय-युवा-सुडोकु-चैम्पियनशिप्-क्रीडायां भागं गृहीतवान्, अण्डर-१८-नगरस्य मैत्री-प्रतियोगिता-विजेतृत्वं च प्राप्तवान् झू सोङ्ग्युः पत्रकारैः सह उक्तवान् यत् सः नववर्षेभ्यः सुडोकु-नगरं शिक्षते, सुडोकु-विषये च अतीव अनुरागी अस्ति ।
अन्तिमेषु वर्षेषु झू सोङ्ग्युः अनेकेषु राष्ट्रियस्तरीय-विश्वस्तरीयसुडोकु-प्रतियोगितासु भागं गृहीतवान् सः अण्डर-१२-राष्ट्रीय-युवा-चैम्पियनशिप्, अण्डर-१५-एशियन-सुडोकु-चैम्पियनशिप-व्यक्तिगत-चैम्पियनशिप्-समूह-चैम्पियनशिप्-इत्यत्र, अण्डर-१८-राष्ट्रीय-दल-चैम्पियनशिप् इत्यादिषु च विजयं प्राप्तवान् पुरस्कार। राष्ट्रिययुवासुडोकुचैम्पियनशिपे उत्कृष्टप्रदर्शनेन झू सोङ्ग्युः सुडोकुजूनियरराष्ट्रीयदलस्य कृते सफलतया चयनितः ।
प्रतिवेदन/प्रतिक्रिया