समाचारं

शान्क्सी विशेषपुलिसदलस्य सु कैकिन् : "बालगुलाबः" एकवर्षं यावत् कठिनं अभ्यासं कृत्वा राष्ट्रियप्रतियोगितायां प्रवेशं कर्तुं "योग्यतां प्राप्तवान्"

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सु कैकिन् राष्ट्रियपुलिसविशेषपुलिसचुनौत्ये भागं गृहीतवान् ।
"महिलानां पिस्तौल-रपिड्-शूटिंग्-क्रीडायां शान्क्सी-विशेषपुलिसस्य ५ क्रमाङ्कस्य प्रतियोगी १ मिनिट्, ४१ सेकेण्ड्, ४७० सेकेण्ड् च समयेन सर्वान् १२ शॉट्-आघातान् मारितवान् । क्षेत्रे निवेदितं परिणामं श्रुत्वा परिणामः वैधः अस्ति! जिन्चेङ्ग-नगरस्य याङ्गचेङ्ग-काउण्टी-जनसुरक्षा-ब्यूरो-संस्थायाः काई-किन-चाङ्गचाङ्ग-योः मध्ये एकं निःश्वासं गृहीत्वा प्रतियोगिताक्षेत्रात् मुस्कानेन बहिः गच्छन्तु।
अगस्तमासस्य १३ दिनाङ्कात् १७ दिनाङ्कपर्यन्तं "तीक्ष्णचाकूमिशन" २०२४ राष्ट्रियजनसुरक्षाविशेषपुलिसचुनौत्यस्य आरम्भः देशस्य हाङ्गझौ-नगरे अभवत्, यत्र कुलम् ४२० जनसुरक्षाविशेषपुलिसविशेषसेवासदस्याः च भागं गृहीतवन्तः . शान्क्सी विशेषपुलिसदलस्य १२ भागं गृह्णन्तीनां सदस्यानां मध्ये एकमात्रा महिलापुलिसपदाधिकारिणी इति नाम्ना सु कैकिन् स्वस्य पुलिसवृत्तेः प्रथमराष्ट्रीयप्रतियोगितायाः उत्तरपत्रं प्रदत्तवती...
दैनिक·तेजस्वी युवा
सु कैकिन् इत्यस्य जन्म २००१ तमे वर्षे अगस्तमासे अभवत्, सः चीनस्य आपराधिकपुलिसमहाविद्यालये अन्वेषणस्य अध्ययनं कृतवान् । २०२३ तमे वर्षे चतुर्वर्षेभ्यः अध्ययनं कृत्वा पुलिस-अकादमीयां निवासं कृत्वा सु कैकिन् संयुक्तजनसुरक्षापरीक्षां उत्तीर्णं कृत्वा आधिकारिकतया याङ्गचेङ्ग-जनसुरक्षादले सम्मिलितवान्
प्रथमं सा याङ्गचेङ्ग-मण्डलस्य जनसुरक्षा-ब्यूरो-इत्यस्य आपराधिक-अनुसन्धान-ब्रिगेड्-मध्ये कार्यं कृतवती, ततः पृष्ठ-कार्यालय-कार्यं कर्तुं रुन्चेङ्ग-पुलिस-स्थानके स्थानान्तरिता यद्यपि तस्याः कार्यस्थानं परिवर्तितम् अस्ति तथापि सा सर्वदा उच्चस्तरं धारयति यथा यथा यथा ऋतुः परिवर्तते तथा तथा सा सर्वदा क्रीडाङ्गणे प्रशिक्षणस्य आग्रहं कुर्वती दृश्यते ।
पुलिसबलस्य नूतना सदस्यत्वेन सा सर्वविधव्यापारज्ञानं सावधानीपूर्वकं ज्ञात्वा शीघ्रमेव पर्यावरणस्य अनुकूलतां प्राप्तवती: ग्रीष्मकालीनरात्रौ चतुष्कोणेषु, आवासीयगलीषु, क्षेत्रेषु, जनसमूहेषु च गृहपञ्जीकरणस्य निबन्धनं कृतवती , पृष्ठकार्यालये पुलिसं प्राप्य, द्वन्द्वानाम् समाधानं, जनसुरक्षा, प्रचारः च... रुन्चेङ्ग-नगरस्य जनाः सर्वे एतां सजीवां, हर्षितां, उष्णहृदयानां च "ज्येष्ठा पुत्रीम्" स्मर्यन्ते
सहकारिणां दृष्टौ अधुना एव एकवर्षं यावत् पुलिसे स्थितः सु कैकिन् साहित्यिकसैन्यकौशलयोः समर्थः अस्ति ।
साहित्यस्य विषये वदन् सा साहित्यिक-कलायुवानां मेरुदण्डः अस्ति : अस्मिन् वर्षे मे-मासे सा जिन्चेङ्ग-नगरस्य जनसुरक्षाब्यूरो-संस्थायाः "Sharing Good Books, Lang Lang You Me" इति पठनप्रतियोगितायां तृतीयं पुरस्कारं प्राप्तवती जूनमासे याङ्गचेङ्ग-मण्डलस्य "हृदयं केन्द्रीकृत्य, आत्मानं कास्ट् कुर्वन्तु, कठिनं कार्यं कुर्वन्तु" इति सूक्ष्मदलवर्गप्रतियोगितायां उत्कृष्टतापुरस्कारं प्राप्तवान् ।
युद्धकलानां दृष्ट्या सा प्रशिक्षणे आदर्शविशेषपुलिस अभिजातवर्गः अस्ति : २०२३ तमे वर्षे जिन्चेङ्गनगरगस्त्यविशेषपुलिसप्रतियोगितायां सा उत्कृष्टं प्रदर्शनं कृतवती तथा च जिन्चेङ्गनगरस्य जनसुरक्षाब्यूरोद्वारा प्रान्तीयजनसुरक्षायाः चयनं कर्तुं अनुशंसिता विभागः। अनेकमूल्यांकनानन्तरं सः स्वस्य ठोसशूटिंग्-आधारस्य आधारेण १००-जनानाम् "उन्नतसैनिक"-प्रशिक्षणदले चयनितः ।
प्रशिक्षणशिबिर·सहस्राणि परिश्रमम्
जुलाईमासस्य आरम्भे राष्ट्रियजनसुरक्षाविशेषपुलिसचुनौत्यस्य सार्धमासपूर्वं प्रान्तीयजनसुरक्षाविभागेन विभिन्ननगरेभ्यः पुलिसाधिकारिणः प्रशिक्षणार्थं ताइयुआन्-नगरं प्रेषिताः २०२३ तमे वर्षे जिन्चेङ्ग-जनसुरक्षाविशेषपुलिसप्रतियोगितायां उत्कृष्टपरिणामान् प्राप्तवती सु कैकिन् इत्यस्य चयनं कृतम् ।
शूटिंग् इत्यनेन तकनीकस्य मानसिकतायाः च परीक्षणं भवति । "स्पर्धायाः पूर्वं एकमासस्य तीव्रप्रशिक्षणं, तप्तसूर्यस्य अधः पुनः पुनः धावनं, गुरुसाधनं च धारयन्, स्वेदः, अश्रुपातः च आसीत्, परन्तु देशस्य सर्वेभ्यः शीर्षसैनिकैः सह स्पर्धां कर्तुं, एकत्र शिक्षितुं च शक्नुवन्, सर्वं परिश्रमः was worth it." प्रान्तीयप्रतियोगिनां मध्ये कनिष्ठतमः स्वाट्-दलस्य सदस्यः सु कैकिन्, यः एकवर्षं यावत् पुलिस-कार्यं कुर्वन् अस्ति, सः शिक्षणस्य, विकासस्य च एतत् अवसरं पोषयति।
प्रथमचरणस्य परीक्षणानन्तरं प्रान्ते १० महिलापुलिसपदाधिकारिणां मध्ये केवलं ४ जनाः एव प्रशिक्षणे भागं ग्रहीतुं अवशिष्टाः आसन् ।
प्रथमवारं प्रशिक्षणे भागं गृह्णन् सु कैकिन् अनुभवस्य अभावात् साप्ताहिकमूल्यांकनस्य, निर्गमनस्य च दबावस्य सामनां कृतवान् तस्य प्रदर्शने अनेकवारं उतार-चढावः अभवत्, एकदा तस्य मानसिकता असन्तुलितवती आसीत्
मानसिकतां समायोजयित्वा सा स्वस्य तकनीकीगतिषु ध्यानं दत्त्वा मूलभूततमेभ्यः प्रशिक्षणं आरब्धवती: बन्दुकं धारयितुं, शूलं आकर्षयितुं, लक्ष्यक्षेत्रं निर्धारयितुं च।
"केन्द्रितं भवतु, सुधारं कुर्वती च" इति सा जडतायाः आधारेण शूटिंग्-करणस्य आरम्भादेव प्रत्येकं पदं सम्यक् नियन्त्रयितुं समर्था आसीत् । प्रतियोगितायाः पूर्वं अहं सम्पूर्णप्रक्रियायाः परिचितः आसम् तथा च प्रत्येकं लक्ष्यं शूटिंग्, प्रीलोडिंग्, लक्ष्यीकरणं, चालनं, दृष्टिपरिवर्तनं च सहितं प्रत्येकं क्रिया... सावधानीपूर्वकं अभ्यासः कृतः आसीत्।
उष्णग्रीष्मकाले सु कैकिन् एकं गुरुं सामरिकं वेस्ट् धारयति स्म, फलकं परिवर्तयति स्म, स्प्रिन्ट् करोति स्म, बन्दुकं आकर्षयति स्म, पुनः पुनः लक्ष्यं करोति स्म, प्रत्येकं पदे सटीकं द्रुतं च भवितुं प्रयतते स्म ३६ दिवसेषु कठिनप्रशिक्षणे सा प्रायः ४००० गोलिकाः प्रहारं कृत्वा अनन्तस्वेदं कृतवती ।
चयनस्य अनेकपरिक्रमणानन्तरं सु कैकिन् १०० तः अधिकप्रशिक्षणसदस्यानां मध्ये विशिष्टा अभवत् तथा च शान्क्सी विशेषपुलिसदलस्य १२ सहभागिषु सदस्येषु एकमात्रः महिलापुलिसपदाधिकारी अभवत् सर्वं सज्जं जातं ततः सा तत्क्षणमेव दलेन सह हाङ्गझौ-नगरं त्वरितवती ।
अखाडा · अभिजातसैनिकानाम् तीक्ष्णीकरणम्
यदा प्रथमवारं स्पर्धास्थले आगतः तदा वातावरणं परिचितं तथापि अपरिचितं आसीत् ।
कार्यक्रमः सुक्ष्मः मानकीकृतः च अस्ति, उपकरणं च तीक्ष्णं कोणीयं च अस्ति... राष्ट्रियस्पर्धायाः गम्भीरता मुखं प्रति द्रुतं गच्छन्त्याः वायुभित्तिः इव अस्ति तस्मिन् दिने स्पर्धायां सु कैकिन् इत्यस्य हस्ततलयोः किञ्चित् स्वेदः आसीत्, वास्तविकः च तस्य हृदये तनावः आहतवान्।
श्वसन्तु, शान्ताः भवन्तु, ध्यानं कुर्वन्तु, पिस्तौलस्य गोलीकाण्डस्य आवश्यकवस्तूनि स्मर्यताम्, विचलितविचाराः क्षिपन्तु, सर्वं शून्यं प्रति प्रत्यागन्तुं, बन्दुकं उद्धृत्य, चेक-इनं कुर्वन्तु, दृश्यस्य प्रतीक्षां कुर्वन्तु, गोलाबारूदं प्राप्नुवन्तु, ६० मीटर् शीघ्रं धावन्तु, हेरिंग्बोन्-फलकस्य उपरि आरोहन्तु च , स्थितिं प्राप्नुत, बन्दुकं आकर्षयन्तु, लक्ष्यं कुर्वन्तु, गोली मारयन्तु!
१० से.मी.व्यासस्य गोललक्ष्यं, १५ मीटर् दूरं, एकः शॉट् आहतः त्रिशिरः सम्बद्धं बन्धकस्विंग् लक्ष्यं, षड्शिरः पवनचक्की लक्ष्यं च, १० मीटर् दूरं, क्रमेण बन्दुकस्य गोलिकाः ध्वनितवन्तः, तथा दश गोलिका: अपि आहता:!
अन्तिमशूटेन सु कैकिन् इत्यस्य हस्तः किञ्चित् कम्पितुं आरब्धः आसीत् सः घबराहटः, अतीव घबराहटः, अतीव घबराहटः आसीत् : ५ सेन्टिमीटर् व्यासः, प्रति सेकण्ड् २० सेन्टिमीटर् वेगः, अण्डस्य आकारः, एकः चललक्ष्यः च distance of 7 meters... "किमपि स्थितिः भवतु, तस्य उपयोगं कुरुत। सम्यक् क्रिया, सम्यक् लक्ष्यीकरणस्थितिं निर्माय ततः गोली मारयतु।" पुनः बन्दुकं, शूलं आकर्षयन्तु, अन्तिमः गोली कक्षात् बहिः आगमिष्यति, लक्ष्यं मारयिष्यति, अन्तिमरेखां प्रति प्रत्यागमिष्यति, स्कोरं च निर्धारयिष्यति !
प्रतियोगितायां भागं ग्रहीतुं शान्क्सी-विशेषपुलिसदलस्य एकमात्रः महिलासदस्यः इति नाम्ना सु कैकिन् अन्ततः महिलानां पिस्तौल-रपिड्-शूटिंग्-कार्यक्रमे व्यक्तिगतरूपेण ९ स्थानं प्राप्तवान्, यत्र प्रथमं राष्ट्रिय-प्रतियोगिता-मिशनं सफलतया सम्पन्नवती
शांक्सी इवनिंग न्यूज संवाददाता ली जियी संवाददाता लियू हाओ ली लुजुआन शि जिंदन
प्रतिवेदन/प्रतिक्रिया