समाचारं

चीनविरुद्धं बाइडेन् गुप्तं अमेरिकीपरमाणुरणनीतिं अनुमोदयति? विदेशमन्त्रालयस्य प्रतिक्रिया

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशमन्त्रालयः : अन्यदेशानां कृते परमाणुनिवारकरणनीतयः प्रकटरूपेण सज्जीकृत्य अमेरिकादेशः परमाणुधमकीनां विश्वस्य बृहत्तमः सामरिकजोखिमनिर्माता अस्ति

विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः अगस्तमासस्य २१ दिनाङ्के नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान्। समागमे एकः संवाददाता पृष्टवान् यत्- न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​समाचारः अस्ति यत् अमेरिकी-राष्ट्रपतिः बाइडेन्-महोदयेन मार्च-मासे अमेरिकी-गुप्त-परमाणु-रणनीत्याः अनुमोदनं कृतम्, यस्मिन् प्रथमवारं चीन-देशस्य वर्धमानस्य परमाणु-शस्त्रागारस्य पृष्ठभूमितः चीन-देशस्य नियन्त्रणस्य योजनानां उल्लेखः कृतः विदेशमन्त्रालयस्य किं टिप्पणी अस्ति ?

माओ निङ्गः अवदत् यत् चीनदेशः प्रासंगिकप्रतिवेदनानां विषये गम्भीररूपेण चिन्तितः अस्ति। तथ्यैः पूर्णतया सिद्धं जातं यत् अमेरिकादेशः अन्तिमेषु वर्षेषु तथाकथितस्य "चीनपरमाणुधमकीसिद्धान्तस्य" निरन्तरं प्रचारं कुर्वन् अस्ति, यत् केवलं स्वस्य परमाणुनिशस्त्रीकरणदायित्वं त्यक्तुं, स्वस्य परमाणुशस्त्रागारस्य विस्तारं कर्तुं, अत्यधिकं सामरिकलाभान् अन्वेष्टुं च बहानानि एव अस्ति

माओ निङ्गः अवदत् यत् चीनस्य परमाणुशस्त्रागारः अमेरिकादेशस्य समानस्तरस्य नास्ति चीनदेशः प्रथमप्रयोगं न करणीयम् इति परमाणुशस्त्रनीतिं अनुसरति, आत्मरक्षायाः परमाणुरणनीत्याः पालनम् करोति, सर्वदा स्वस्य परमाणुशक्तिं न्यूनतमं धारयति राष्ट्रियसुरक्षायाः कृते आवश्यकः स्तरः, तथा च कस्यचित् देशेन सह शस्त्रविकासे प्रवृत्तेः अभिप्रायः नास्ति ।

"अपरपक्षे, यस्य बृहत्तमः उन्नततमः च परमाणुशस्त्रागारः अस्ति, सः परमाणुशस्त्राणां प्रथमप्रयोगाधारितस्य परमाणुनिवारणनीतेः हठपूर्वकं पालनम् करोति, सः स्वस्य 'त्रिकोण'परमाणुसैनिकानाम् उन्नयनार्थं बहुधा निवेशं कुर्वन् अस्ति, तथा चअन्यदेशानां कृते परमाणुनिवारकरणनीतयः प्रकटतया अनुरूपं कृत्वा अमेरिकादेशः विश्वस्य बृहत्तमस्य परमाणुधमकीयाः रणनीतिकजोखिमस्य च निर्माता अस्तिचीनदेशः अमेरिकादेशं आग्रहं करोति यत् सः परमाणुनिरस्त्रीकरणस्य विशेषप्राथमिकतादायित्वं गम्भीरतापूर्वकं निर्वहतु, स्वस्य परमाणुशस्त्रागारस्य अधिकं महत्त्वपूर्णं सारभूतं च न्यूनीकरणं करोतु, तथा च परमाणुसाझेदारी, विस्तारितं निवारणं, परमाणुगठबन्धनानां विस्तारं च इत्यादीनां नकारात्मककार्याणां स्थगनं करोतु ये वैश्विकक्षेत्रीयशान्तिं स्थिरतां च क्षीणं कुर्वन्ति . "माओ निङ्गः अवदत्।"

स्रोतः - ग्लोबल टाइम्स्

प्रतिवेदन/प्रतिक्रिया