समाचारं

गुआंगज़ौ उच्च विद्यालय प्रवेश परीक्षा "Hindsight" 2: जिला 11 मध्ये सार्वजनिक सामान्य उच्च विद्यालये प्रवेशार्थं कियन्तः अंकाः भवन्ति? |जुन्यान शिक्षा

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उद्घाटनभाषा
२०२४ तमे वर्षे ग्वाङ्गझौ उच्चविद्यालयप्रवेशपरीक्षायाः चहलपहलः क्रमेण शान्तः अभवत् ये छात्राः अभिभावकाः च ये आगामिषु कतिपयेषु वर्षेषु उच्चविद्यालयप्रवेशपरीक्षायाः सामना करिष्यन्ति, तेषां कृते केषां "गर्जनानां" परिहारः आवश्यकः, केषां "गर्तानाम्" परिहारः करणीयः न पदानि स्थापयितव्या? "जुन्यान् शिक्षा" इत्यनेन "गुआंगझौ उच्चविद्यालयप्रवेशपरीक्षा "पश्चदृष्टिः"" इति गहनव्याख्यानां श्रृङ्खलायाः आरम्भः कृतः, येषु उच्चविद्यालयप्रवेशपरीक्षायाः कृते आवश्यकाः "ज्ञानबिन्दवः" सरलशब्देषु व्याख्याः सन्ति तथा च शिक्षाप्रतिमानस्य परिवर्तनस्य व्याख्यानं कृतम्। अवसरः सर्वदा तेषां कृते अनुकूलः भवति ये सज्जाः सन्ति~~
आमुख
अन्तिमेषु वर्षेषु गुआङ्गझौ-नगरे उच्चविद्यालयप्रवेशपरीक्षां कुर्वतां जनानां संख्यायां वृद्धिः अभवत् २०२४ तमे वर्षे उच्चविद्यालयप्रवेशपरीक्षायाः आवेदकानां संख्या १२६,००० अस्ति, यत् पूर्ववर्षस्य अपेक्षया प्रायः ५,००० अधिकम् अस्ति यथा वयं सर्वे जानीमः, सामान्य-उच्चविद्यालय-अङ्कं प्राप्तुं अस्य अर्थः अनिवार्यतया न भवति यत् गुआंगझौ-मण्डले ११ बालकाः सार्वजनिकसामान्य-उच्चविद्यालये प्रवेशं कर्तुं अर्हन्ति |.
मण्डले ११ सार्वजनिकउच्चविद्यालयेषु प्रवेशाङ्काः
याङ्गचेङ्ग इवनिंग न्यूजस्य संवाददातृणां आँकडानां अनुसारं उच्चविद्यालयप्रवेशपरीक्षाप्रवेशस्य तृतीयचतुर्थसमूहस्य कृते गुआंगझौ-नगरस्य ११ जिल्हेषु सार्वजनिक-उच्चविद्यालयानाम् न्यूनतमाङ्काः सन्ति : तृतीयजिल्हे ६०८ अंकाः (युएक्सिउ ६२२ अंकाः, हैझु ६२२)। अंक, लिवान ६०८ अंक), तियानहे ६१० अंक, हुआंगपु ५४२ अंक, पन्यु ५४२ अंक, बैयुन ५४२ अंक, नान्शा ५४२ अंक, हुआडू ५४२ अंक, ज़ेंग्चेङ्ग ५४२ अंक, कोन्घुआ ५०२ अंक। अस्मिन् वर्षे सामान्य उच्चविद्यालयप्रवेशस्य न्यूनतमं नियन्त्रणरेखा ५०२ अंकाः सन्ति ।
ज्ञातव्यं यत् उच्चविद्यालयप्रवेशपरीक्षायाः तृतीयतृतीयजिल्हयोः प्रवेशार्थं एकः क्षेत्रः इति गण्यते, तथा च ६०८ इति स्कोरः त्रिषु मण्डलेषु सार्वजनिक उच्चविद्यालयानाम् प्रवेशाङ्कः न्यूनतमः भवति त्रयाणां मण्डलानां विशिष्टरूपेण युएक्सिउ, हैझु, लिवान इत्येतयोः सार्वजनिकउच्चविद्यालयानाम् न्यूनतमप्रवेशाङ्काः क्रमशः ६२२, ६२२, ६०८ च सन्ति ये छात्राः अभिभावकाः च समीपस्थे सार्वजनिके उच्चविद्यालये नामाङ्कनं कर्तुम् इच्छन्ति ते जिल्हेषु भेदं प्रति ध्यानं दातव्यम्।
आँकडाभ्यः द्रष्टुं शक्यते यत् लाओशान-मण्डले तियानहे-मण्डले च ६०० तः न्यून-अङ्कं प्राप्तवन्तः छात्राः द्वौ सज्जताः अवश्यं करणीयाः: यावान् कोटा-विनियोगस्य ४०-बिन्दु-कमीकरणस्य "लाभस्य" लाभं गृह्णीयुः, अथवा 1990 तमे वर्षे विद्यालयेषु पर्याप्तं गृहकार्यं कुर्वन्तु अन्येषां जिल्हेषु मण्डलान्तरपरीक्षायाः आवेदनं कर्तुं। विशेषतः ये परिवाराः आगामिषु वर्षद्वये वा त्रयः वा उच्चविद्यालयप्रवेशपरीक्षायाः सम्मुखीभवन्ति तेषां कृते वयं स्मारयितुम् इच्छामः यत् ते स्वस्य आवेदनपत्रं पूरयितुं कनिष्ठ उच्चविद्यालयस्य तृतीयवर्षपर्यन्तं प्रतीक्षां कर्तुं न शक्नुवन्ति ततः "इत्यस्य आवश्यकता अस्ति" इति अन्येषु जिल्हेषु एकवर्षद्वयं वा पूर्वं विद्यालयं द्रष्टुं।
हुआङ्गपु, पन्यु, बैयुन्, नान्शा, हुआडु, जेङ्गचेङ्ग इत्यादीनां छात्राणां कृते यदि तेषां स्कोरः ५४२ तः न्यूनः भवति तर्हि तृतीयचतुर्थयोः बैचयोः सार्वजनिकविश्वविद्यालयेषु प्रवेशः कठिनः भविष्यति
मण्डलात् बहिः कुलम् ६,६३७ मण्डलसम्बद्धाः सामान्यउच्चविद्यालयाः सन्ति ।मण्डलात् बहिः आवेदनस्य सम्भावनाः काः सन्ति ?
नीतेः नियमः अस्ति यत् मण्डलात् बहिः नामाङ्कनयोग्यतायुक्तानां विद्यालयानां नामाङ्कन-अनुपातः सामान्यतया १५% भवति तथापि अस्मिन् वर्षे नगरपालिकाप्रवेश-परीक्षाकार्यालयेन मण्डलात् बहिः योजनानां अनुपातं समायोजितं अनुकूलितं च कृत्वा १५ मण्डलसम्बद्धानि दत्तानि सामान्य उच्चविद्यालयाः येषां विद्यालयस्य स्थितिः २५% अधिका नास्ति नामाङ्कनयोजना बहिः जिल्हेभ्यः छात्रान् लक्ष्यं करोति।
नगरीयनियुक्तिपरीक्षाकार्यालयस्य आँकडानि दर्शयन्ति यत् २०२४ तमे वर्षे नगरे ६,६३७ जिलासम्बद्धाः उच्चविद्यालयस्य मण्डलात् बहिः कार्यक्रमाः सन्ति, तथा च प्रथमतः चतुर्थपर्यन्तं कुलम् ३,६०९ छात्राः प्रवेशं प्राप्नुयुः, यत् ५३६ छात्राणां वृद्धिः अस्ति २०२३ तः छात्राः । बहिः क्षेत्रयोजनायाः अनुपातं २५% यावत् समायोजितवन्तः १५ विद्यालयाः क्षेत्रात् बहिः कुलम् १,२९७ अभ्यर्थिनः प्रवेशं कृतवन्तः, तथा च बहिः क्षेत्रयोजनायाः उपयोगस्य दरः ७४.२४% यावत् अभवत्, यत्र हुआङ्गपु जिला कैयुआन विद्यालयः, गुआंगझौ प्रयोगात्मकमध्यविद्यालयः, Huangpu Suyuan School, No. 2 Middle School Nansha Tianyuan School, Conghua District इत्यस्मिन् Liuxi Middle School इत्यस्मिन् पञ्चविद्यालयानाम् योजनाकृतः उपयोगस्य दरः 100% अस्ति।
अस्मिन् वर्षे पञ्जीकृतछात्राः अनिवासीछात्राः च एकस्मिन् क्रमेण प्रवेशं प्राप्नुयुः अर्थात् प्रवेशप्रक्रियायाः कालखण्डे एकीकृतप्रवेशार्थं उच्चतः निम्नपर्यन्तं छात्राः पङ्क्तिबद्धाः भविष्यन्ति। अन्येषु शब्देषु सर्वे एकस्मिन् रेखायां सन्ति, अंकस्य स्पर्धां च कुर्वन्ति, अतः बिन्दवः अद्यापि राजा एव सन्ति ।
सामान्यं उच्चाङ्कं प्राप्य अपि किमर्थं प्रवेशं कर्तुं न शक्यते ?
मम ग्रेड् नियमित उच्चविद्यालये प्रवेशार्थं न्यूनतमं नियन्त्रणाङ्कं पूरयति चेदपि अहं किमर्थं नियमित उच्चविद्यालये प्रवेशं प्राप्तुं न शक्नोमि? गुआंगझौ नगरप्रवेशपरीक्षाकार्यालयेन स्पष्टीकृतं यत् यदि कस्यचित् अभ्यर्थिनः स्कोरः सामान्य उच्चविद्यालयप्रवेशस्य न्यूनतमनियन्त्रणाङ्कं प्राप्नोति तर्हि तस्य केवलं अर्थः अस्ति यत् अभ्यर्थी सामान्य उच्चविद्यालयप्रवेशे भागं ग्रहीतुं योग्यः अस्ति तथापि अभ्यर्थी क सामान्य उच्चविद्यालयः प्रत्यक्षतया तस्य मण्डलेन सह सम्बद्धः अस्ति यत्र अभ्यर्थी स्थितः अस्ति तथा च चयनितस्य विद्यालयस्य प्रवेशस्य स्थितिः। एकस्मिन् समये क्षेत्रेषु विद्यालयेषु च केचन भेदाः सन्ति, प्रत्येकस्मिन् मण्डले मण्डलसम्बद्धानां सामान्यउच्चविद्यालयानाम् न्यूनतमप्रवेशाङ्काः भिन्नाः सन्ति
छात्राणां अभिभावकानां च यत् अवगन्तुं आवश्यकं तत् अस्ति यत् विद्यालयप्रवेशस्य न्यूनतमं स्कोरं कृत्रिमरूपेण न निर्धारितं, अपितु "मतदानं" कृतम् । प्रवेशार्थम् आवेदनं कुर्वन् प्रवेशविनियमानाम् अनुसारं, ये सर्वे अभ्यर्थिनः कस्मिंश्चित् नामाङ्कनविद्यालये पूरयन्ति, तेषां प्राधान्यानां आधारेण उच्चविद्यालयप्रवेशपरीक्षााङ्कानां च आधारेण आवेदनपत्रं पूर्णं कृत्वा न्यूनतमं प्रवेशाङ्कं उत्पद्यते, यत् प्रवेशस्य अनन्तरं स्वाभाविकतया भविष्यति समाप्तः भवति। अतः प्रत्येकस्य विद्यालयस्य न्यूनतमं प्रवेशाङ्कः चालूवर्षस्य प्रवेशनीतिः, प्रवेशयोजना, आवेदकानां संख्या, छात्रसंरचना, स्कोरवितरणं, स्वयंसेवी आवेदनम् इत्यादिभिः कारकैः प्रभावितं भवति, तथा च उतार-चढावः भविष्यति।
पाठ |पोस्टर|प्रशंसक यिंगलान्
प्रतिवेदन/प्रतिक्रिया