समाचारं

डिशुई लेक विद्यालयः आगामिवर्षे सम्पन्नः भविष्यति, छात्राणां नामाङ्कनं च करिष्यति! शिक्षा Lingang丨Lingang New Area 5th Anniversary इत्यस्य सर्वाधिकं चकाचौंधं जनयति बिजनेस कार्डं भविष्यति

2024-08-22

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लिङ्गङ्ग-नव-क्षेत्रे "युवानां कृते नगरम्" तीव्रगत्या वर्धमानम् अस्ति । लिङ्गङ्ग-नव-क्षेत्रे अधिकाधिक-युवकान्, विशेषतः उच्च-स्तरीय-प्रतिभान्, निवसितुं, व्यवसायं आरभ्य आकर्षयितुं उच्चगुणवत्तायुक्ताः मूलभूत-शिक्षा-संसाधनाः अत्यावश्यकाः सन्ति

लिङ्गङ्ग-नवक्षेत्रे उच्चगुणवत्तायुक्तशिक्षायाः जनानां अपेक्षायाः प्रतिक्रियारूपेण अस्मिन् वर्षे मार्चमासे शङ्घाई-दिशुई-सरोवरविद्यालयस्य (तत्परतायां) आधिकारिकतया निर्माणं आरब्धम् अस्य भविष्य-उन्मुखस्य, उच्चगुणवत्तायुक्तस्य विद्यालयस्य उच्चः आरम्भबिन्दुः अस्ति तथा च सः प्रत्यक्षतया शङ्घाई-मध्यविद्यालयस्य पूर्व-चीन-सामान्य-विश्वविद्यालयस्य द्वितीय-सम्बद्ध-मध्यविद्यालयस्य च तुलनीयः भविष्यति

शङ्घाई डिशुई लेक विद्यालयः शङ्घाई नगरपालिकाशिक्षाआयोगेन, पुडोङ्गनवक्षेत्रस्य जनसर्वकारेण, लिङ्गङ्गनवक्षेत्रप्रबन्धनसमित्या च संयुक्तरूपेण आयोजितः १२ वर्षीयः सुसंगतः सार्वजनिकविद्यालयः अस्ति, मुख्यभवनस्य निर्माणम् अस्मिन् वर्षे अन्ते यावत् सम्पन्नं भविष्यति . सम्प्रति विद्यालयेन २०२४ तमे वर्षे प्रथमस्य शिक्षकस्य समूहस्य नियुक्तिः सम्पन्नः अस्ति, आगामिवर्षस्य सितम्बरमासे प्राथमिकविद्यालयस्य कनिष्ठविद्यालयस्य च प्रथमसमूहस्य स्वागतं करिष्यति।

लिङ्गङ्गनवक्षेत्रप्रबन्धनसमितेः सामाजिकविकासविभागस्य उपनिदेशकः फाङ्ग जुआन् इत्यनेन प्रकटितं यत् लिङ्गङ्गनवक्षेत्रेण शिक्षापरियोजनानां निर्माणं पूर्णवेगेन त्वरितम् अभवत्, ३४ विद्यालयपरियोजनाः आरब्धाः, २५ च सम्पन्नाः स्वीकृताः च। "२०२४ तमस्य वर्षस्य सितम्बरमासे उद्घाटनस्य योजनायां १४ मूलभूतशिक्षाविद्यालयाः समाविष्टाः सन्ति।"

"१४ तमे पञ्चवर्षीययोजनायाः" अन्ते यावत् लिङ्गङ्गनवक्षेत्रे शतं मूलभूतशिक्षाविद्यालयाः निर्मिताः भविष्यन्ति इति अपेक्षा अस्ति ।

■ शङ्घाई डिशुई लेक विद्यालयः विद्यालयमण्डलस्य निदेशकं तत्परतादलस्य नेतारं च नियुक्तं करोति

उच्चगुणवत्तायुक्तानि मूलभूतशिक्षाविद्यालयानि निर्मातुं विश्वविद्यालयैः सह सहकार्यं कुर्वन्तु

गतवर्षस्य सितम्बरमासस्य ३ दिनाङ्के पूर्वचीनासामान्यविश्वविद्यालयस्य द्वितीयसम्बद्धमध्यविद्यालयस्य लिङ्गङ्गफेङ्गक्सियनशाखा आधिकारिकतया सम्पन्नं कृत्वा उद्घाटिता। १३२ नवीनशिक्षकाणां प्रथमः समूहः स्वप्नानां अनुसरणं कर्तुं अत्र आगतः, स्वस्य यौवनस्य आदर्शान् आलिंग्य उच्चविद्यालये त्रिवर्षीयस्वप्नयात्रायां प्रवृत्तः

पूर्वचीनसामान्यविश्वविद्यालयस्य द्वितीयः सम्बद्धः उच्चविद्यालयः, लिङ्गङ्गफेङ्गक्सियनशाखा, लिङ्गङ्गनवक्षेत्रप्रबन्धनसमित्या, नगरीयशिक्षाआयोगेन, फेङ्गक्सियनजिल्लाजनसर्वकारेण, पूर्वचीनसामान्यविश्वविद्यालयेन च संयुक्तरूपेण निर्मितः सार्वजनिकः शङ्घाईप्रयोगात्मकप्रदर्शन उच्चविद्यालयः अस्ति

विद्यालयः लिङ्गङ्गनवक्षेत्रस्य शैक्षिकसंसाधनविन्यासस्य अनुकूलनार्थं प्रमुखपरियोजना अस्ति यत् पूर्वीचीनसामान्यविश्वविद्यालयस्य द्वितीयसम्बद्धस्य उच्चविद्यालयस्य प्रदर्शनभूमिकां पूर्णतया क्रीडति, लिङ्गङ्गनवक्षेत्रे शिक्षायाः गुणवत्तां सुधारयितुम्, तथा च प्रदाति उच्चगुणवत्तायुक्तविकासः उच्चगुणवत्तायुक्तः जीवनः च Lingang New Area , उच्च-दक्षताशासनस्य कृते सशक्तं समर्थनं प्रदाति।

लिङ्गङ्ग न्यू एरिया नगरीयलोकसेवासुविधानां निर्माणे उच्चगुणवत्तायुक्तानां शैक्षिकसंसाधनानाम् एकत्रीकरणे त्वरिततां च मध्यमप्रगतेः अवधारणायाः पालनम् करोति

फाङ्ग जुआन् इत्यनेन प्रकटितं यत् लिङ्गङ्ग न्यू एरिया इत्यनेन शङ्घाई जिओ टोङ्ग विश्वविद्यालयः, पूर्वी चीन सामान्यविश्वविद्यालयः, शङ्घाई सामान्यविश्वविद्यालयः, शङ्घाई वित्तं अर्थशास्त्रं च विश्वविद्यालयः, शङ्घाई संगीतसंरक्षणालयः इत्यादिभिः विश्वविद्यालयैः सह रणनीतिकसमझौताः हस्ताक्षरिताः येन ते अनेके उच्च- गुणवत्तायुक्ताः मूलभूतशिक्षाविद्यालयाः। उच्चप्रारम्भस्थानात् कुलम् १९ मूलभूतशिक्षाविद्यालयाः उद्घाटिताः सन्ति, यत्र उच्चमध्यपूर्व उच्चविद्यालयः, चीनीमाध्यमिकविद्यालयः लिङ्गङ्गफेङ्गक्सियनशाखा, शङ्घाईसामान्यविश्वविद्यालयेन सह सम्बद्धः पुडोङ्गलिंगङ्गप्राथमिकः माध्यमिकविद्यालयः, जियानपिङ्गलिङ्गङ्गमध्यविद्यालयः च सन्ति

नवीनजिल्लाशिक्षाब्यूरो इत्यस्य प्रबलसमर्थनेन लिङ्गङ्गनवक्षेत्रे १४ मूलभूतशिक्षाविद्यालयाः २०२४ तमस्य वर्षस्य सितम्बरमासे उद्घाटनस्य योजनायां समाविष्टाः सन्ति

प्रतिभाशालिनां छात्राणां बालकानां व्यक्तिगतविविधशैक्षिकआवश्यकतानां सेवां कर्तुं लिङ्गङ्ग-नगरस्य शङ्घाई-उच्चविद्यालयस्य अन्तर्राष्ट्रीयविभागस्य विद्यालयशाखा लिङ्गाङ्ग-नगरे उद्घाटिता भविष्यति, तथा च शङ्घाई-लिङ्गाङ्ग-नगरस्य य्यू चुङ्ग-अन्तर्राष्ट्रीय-विद्यालयस्य आरम्भार्थं त्वरितता भविष्यति वर्षान्तरे निर्माणम् (अस्थायी नाम)।

सम्प्रति लिङ्गङ्गनवक्षेत्रे ६३ प्राथमिकमाध्यमिकविद्यालयाः बालवाड़ीः च (परिसरसहिताः) सन्ति, यत्र ३,१०० शिक्षकाः ३४,००० छात्राः च सन्ति लिङ्गङ्गनवक्षेत्रे अनिवार्यशिक्षापदे समूहसञ्चालितविद्यालयसञ्चालनस्य दरः शतप्रतिशतम् अस्ति ।

■ H2L Lingang Fengxian शाखा पूर्णा भविष्यति तथा च 2023 तमे वर्षे छात्राणां नामाङ्कनं भविष्यति

७ विशेषशिक्षकाणां परिचयं कृत्वा ३ विशेषप्रधानाध्यापकानाम् आदानप्रदानं कृतवान्

शिक्षायाः उच्चगुणवत्तायुक्तं विकासं शैक्षिकप्रतिभानां समर्थनात् पृथक् कर्तुं न शक्यते। सरकारीवित्तीयनिवेशं वर्धयित्वा, लिङ्गङ्गनवक्षेत्रे मूलभूतशिक्षाप्रतिभानां परिचयस्य संवर्धनस्य च नीतिं निरन्तरं कार्यान्वितं कृत्वा, निपटनं आवासं च इत्यादीनां व्यापकसेवाप्रतिश्रुतिनीतीनां अग्रे प्रचारं कृत्वा, लिङ्गङ्गनवक्षेत्रं युवानां मूलभूतशिक्षाप्रतिभानां कृते प्रथमः विकल्पः भविष्यति निवसन्ति स्वप्नानि च साधयन्ति।

२०२० तमे वर्षात् लिङ्गङ्गनवक्षेत्रे मूलभूतशिक्षाप्रतिभानां कृते प्रायोगिकपरिचयप्रशिक्षणनीतिः कार्यान्विता अस्ति अस्मिन् ७ विशेषशिक्षकाः (वरिष्ठशिक्षकाः), २ प्रमुखप्रतिभाः, २० तः अधिकाः उत्कृष्टाः ताजाः स्नातकाः, १ वरिष्ठशिक्षकाः १ वरिष्ठाः च प्रशिक्षिताः शिक्षकः 50 तः अधिकाः जनाः सन्ति, येषु 3 विशेषस्तरीयाः आदानप्रदानप्रधानाः 1 विशेषस्तरीयाः च शिक्षकाः सन्ति।

मूलभूतशिक्षाप्रतिभानां लिङ्गङ्ग-नगरे निवसितुं सहायतार्थं नूतनः क्षेत्रः प्रतिभानां कृते व्यापक-आवास-सुरक्षा-नीतिः सक्रियरूपेण प्रवर्धयति, तथा च प्राथमिक-माध्यमिक-विद्यालय-शिक्षकाणां प्राथमिकताम्, सीमित-मूल्य-आवास-नीतिषु प्राधान्य-प्रवेशः, प्रतिभा-अपार्टमेण्ट्, सार्वजनिकभाडागृहं, लक्षितसूक्ष्म-समायोजनम् इत्यादयः नीतयः।

शैक्षिकप्रतिभानां परिचये सहायतार्थं सामाजिकशक्तयः आकर्षयितुं लिङ्गङ्गशिक्षाविकासप्रतिष्ठानं प्रोत्साहयन्तु समर्थनं च कुर्वन्तु, तथा च उच्चगुणवत्तायुक्तब्राण्डविद्यालयनिर्माणे सहायतां कर्तुं शिक्षकानां व्यक्तिगतव्यावसायिकक्षमतासु सुधारं कर्तुं च "लिंगङ्गशिक्षापुरस्कारं" पायलटरूपेण कार्यान्वयन्तु, तथा च ८ अग्रणीनां चयनं कुर्वन्तु प्रतिभा तथा ९२ शिक्षापुरस्कार।

लिङ्गङ्ग न्यू एरिया नूतननगरस्य प्रतिभानीतेः "सशक्तचुम्बकीयक्षेत्रप्रभावस्य" विमोचनस्य अन्वेषणमपि कुर्वन् अस्ति, उत्कृष्टशिक्षकान् हाङ्गकाङ्गदेशं गत्वा अध्यापनार्थं प्रोत्साहयति, तथा च नूतनक्षेत्रे कार्यानुभवयुक्तान् शिक्षकान् प्राप्तुं प्राथमिकताम् अददात् इति प्रचारयति व्यावसायिक उपाधिः समानशर्तैः।

नूतनक्षेत्रं तृतीयपक्षीयमानवसंसाधनसंस्थाभिः सह अपि देशस्य उत्कृष्टमूलशिक्षाप्रतिभानां चयनस्य अन्वेषणार्थं कार्यं करिष्यति।

■ प्रथमः लिङ्गङ्गशिक्षापुरस्कारः सितम्बर २०२३ तमे वर्षे प्रदत्तः भविष्यति

विविधः सन्तुलितः च विकासः, शिक्षासेवाव्यवस्थायाः निरन्तरसुधारः च

लिङ्गङ्ग न्यू एरिया विविधशिक्षायाः सन्तुलितविकासस्य प्रवर्धनं शिक्षासेवाव्यवस्थायां अधिकं सुधारं कर्तुं शक्तिशाली आरम्भबिन्दुरूपेण मन्यते।

लिङ्गङ्गनवक्षेत्रशिक्षाविकासगठबन्धनस्य स्थापना कृता, नगरीयशिक्षाआयोगस्य श्वेतपत्रप्रकरणे च सफलतया चयनं कृतम्, तथा च लिङ्गङ्गशिक्षाविकासप्रतिष्ठानस्य स्थापना शिक्षागुणवत्तासुधारार्थं सामाजिकशक्तयोः उपरि अवलम्ब्य स्थापिता लिङ्गङ्ग मुक्तनागरिकविश्वविद्यालयस्य निर्माणे समर्थनं कुर्वन्तु तथा सामुदायिकविद्यालयैः सह पाठ्यक्रमं साझां कुर्वन्तु।

“लिंगङ्ग विश्वविद्यालयभवन” इत्यस्य शैक्षिकब्राण्डस्य संवर्धनं कुर्वन्तु। नवीननगरक्षेत्रे विश्वविद्यालयानाम्, वैज्ञानिकसंशोधनसंस्थानां, उद्यमानाम् उच्चगुणवत्तायुक्तानां संसाधनानाम् समन्वयनार्थं ११ "लिंगङ्गविश्वविद्यालयभवन" विज्ञानं नवीनताशिक्षा आधाराः स्थापिताः सन्ति, तथा च ४० संसाधनानाम् एकसूची १३ विशेषपरियोजनानां च सूची अस्ति been compiled to provide community residents, teenagers and other groups मानविकी, कला, विज्ञानं, प्रौद्योगिकी च इत्यादीनां विविधानां आजीवनशिक्षणसंसाधनानाम् प्रदातिः, "लिंगङ्गविश्वविद्यालयभवन" शिक्षाब्राण्डस्य निर्माणं, नागरिकानां कृते आजीवनशिक्षणस्य प्रवर्धनं च।

शैक्षिकसेवानां आपूर्तिं समृद्धं विविधीकरणं च कुर्वन्तु। वृद्धानां कृते समावेशीशिक्षां प्रदातुं तथा च वृद्धानां वर्धमानानाम् आध्यात्मिकसांस्कृतिकानां आवश्यकतानां पूर्तये निरन्तरं वृद्धानां कृते नानहुई नवीननगरविश्वविद्यालयस्य निर्माणं उद्घाटनं च कृतम् अस्ति।

लिङ्गाङ्ग युवा गतिविधिकेन्द्रस्य निर्माणं कृत्वा परीक्षणसञ्चालनं कृतम् अस्ति यत् एतत् घरेलुविदेशीयं STEAM शिक्षासंसाधनं एकीकृत्य उच्चगुणवत्तायुक्तविशेषपाठ्यक्रमानाम् सक्रियरूपेण विकासं करोति, वैज्ञानिकनवीनलक्षणयुक्तानां किशोराणां कृते परिसरात् बहिः शिक्षा आधारं निर्माति च। युवानां परिवारानां प्रारम्भिकबाल्यकालशिक्षायाः आवश्यकतानां पूर्तये ०-३ वर्षाणां कृते वैज्ञानिकं अभिभावकत्वमार्गदर्शनं सुदृढं कर्तुं २ नर्सरीः निर्मिताः सन्ति।

व्यावसायिकशिक्षाविन्यासस्य दृष्ट्या शङ्घाई चीन-जर्मन विज्ञान-प्रौद्योगिकीविश्वविद्यालयः (अस्थायी नाम) तथा च नूतनानां उच्चव्यावसायिकमहाविद्यालयानाम् पञ्चवर्षीयसुसंगतव्यवस्थायाः संयुक्तरूपेण प्रचारः क्रियते सहकार्यस्य निर्माणार्थं सहमतिपत्रे हस्ताक्षरं कृतम् अस्ति "शंघाई चीन-जर्मन विज्ञान-प्रौद्योगिकीविश्वविद्यालयः", तथा च पुडोङ्ग-व्यावसायिक-तकनीकी-महाविद्यालयस्य अनुमोदनं कृतम् अस्ति शिक्षामन्त्रालयेन विमानन-इञ्जिनीयरिङ्ग-व्यावसायिकसमूहस्य नेतृत्वस्य, डिजिटल-माध्यमस्य च सह नूतन-उच्च-व्यावसायिक-महाविद्यालयस्य निर्माणस्य योजना दाखिला अस्ति तथा वित्तव्यापारव्यावसायिकसमूहाः पक्षद्वयरूपेण, कृत्रिमबुद्धिव्यावसायिकसमूहः च समर्थनरूपेण।

प्रतिवेदन/प्रतिक्रिया