समाचारं

“भारतदेशः वैश्विकव्यापारे चीनस्य विकल्पः भवितुम् इच्छति, परन्तु तदपि उत्तमबन्दरगाहनिर्माणस्य आवश्यकता वर्तते”

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालं लियू चेन्घुई] चीन-अमेरिका-देशयोः मध्ये यथा यथा स्पर्धा तीव्रा भवति तथा तथा केचन पाश्चात्यमाध्यमाः चीनस्य "विकल्प" इति भारतस्य प्रचारं बहुवारं कृतवन्तः परन्तु ते प्रायः पश्यन्ति यत् एषः विषयः सुलभः नास्ति...

"वैश्विकव्यापारे चीनस्य विकल्पानां आवश्यकता वर्तते, परन्तु भारतस्य उत्तमबन्दरगाहस्य आवश्यकता वर्तते।"द न्यूयॉर्क टाइम्स् इत्यनेन २० अगस्तदिनाङ्के एतत् शीर्षकं कृत्वा लेखः प्रकाशितः यत् भारतं चीनस्य स्थाने विनिर्माणनिर्यातविशालकायः भवितुम् आशास्ति तथापि, तस्य रसदसञ्चालनं कर्तुं शक्नोति अक्षमतायाः समस्यायाः सामनां कुर्वन्तु। यद्यपि विगतदशकद्वये भारतीयबन्दरगाहेषु कंटेनरयानयानस्य महती वृद्धिः अभवत् तथापि चीनीयबन्दरगाहानां सममूल्यम् अद्यापि नास्ति ।

लेखे उल्लेखितम् यत् समस्यायाः समाधानार्थं भारतं सम्प्रति स्वस्य टर्मिनल्, राजमार्गस्य च आधारभूतसंरचनायाः सक्रियरूपेण विस्तारं कुर्वन् अस्ति । परन्तु एषा महती जटिला च परियोजना अस्ति यत् एतत् समये वर्धमानस्य रसदस्य माङ्गल्याः तालमेलं स्थापयितुं शक्नोति वा इति अद्यापि एकः मुक्तः प्रश्नः अस्ति यत् अन्तिमेषु दिनेषु वेतनवार्तालापस्य कारणेन बन्दरगाहकार्यकर्तृभिः निर्गतस्य हड़तालस्य खतरा अपि किम् भारतेन समस्यायाः सामना कर्तव्यः अस्ति।

लेखः लिखति यत् चीन-अमेरिका-व्यापारसम्बन्धेषु तनावः, आपूर्तिशृङ्खलायां कोविड्-१९-महामारीयाः प्रभावः च, केचन बहुराष्ट्रीयाः विक्रेतारः ये चिरकालात् चीनीयकारखानानां उपरि अवलम्बन्ते, ते भारते कारखानानि प्राप्नुयुः इति आशां कुर्वन्ति। नेहरूबन्दरगाहप्राधिकरणस्य अध्यक्षः उन्मेशशरदवाघः अवदत् यत्, "विश्वः चीनदेशे पूर्णतया निर्भरः भवितुम् न इच्छति" इति । "अवश्यं, सर्वोत्तमः विकल्पः भारतम् एव। अधुना, जनाः स्वस्य आधारं भारतं प्रति स्थानान्तरयन्ति।"

परन्तु न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​उक्तं यत् एषा प्रवृत्तिः निरन्तरं भविष्यति, भारते अधिकानि कारखाना-आदेशानि आनयिष्यति, अधिकानि दुर्गन्धयुक्तानि कार्याणि सृजति वा इति, भारतीयबन्दरगाहाः स्वभूमिकां निर्वहन्ति वा इति विषये निर्भरं भवितुम् अर्हति

भारतस्य पश्चिमतटे स्थितं जवाहरलालनेहरू बन्दरगाहं देशस्य महत्त्वपूर्णं रसदकेन्द्रम् अस्ति भारतदेशात् गच्छन्तीनां प्रत्येकं चतुर्णां कंटेनरानां मध्ये प्रायः एकं जवाहरलालनेहरू बन्दरगाहं भारयित्वा अवतारितं भविष्यति।

पनामादेशस्य ध्वजयुक्तं मालवाहकजहाजं "रिसिरी गैलेक्सी" इत्येतत् अधुना एव फारसखातेः बन्दरगाहं प्राप्तम् अस्ति यत् एतत् भारतीयकारखानानां औषधानि, वाहनभागाः, सौन्दर्यप्रसाधनसामग्री, निर्माणसामग्री इत्यादीनां उत्पादनार्थं आवश्यकानि औद्योगिकरसायनानि वहति।

मालवाहकस्य समीपे अन्यस्मिन् टर्मिनले उपरितन-क्रेन-यानानि डेनिश-नौका-समूहेन Maersk-इत्यनेन संचालितस्य जहाजात् पात्राणि उत्थाप्य ट्रकेषु स्थापयन्ति स्म । ट्रकाः मालम् - दक्षिणकोरियादेशस्य इलेक्ट्रॉनिक्स, इन्डोनेशियादेशस्य ताडतैलं, यूरोपदेशात् यन्त्राणि च - विश्वस्य सर्वाधिकजनसंख्यायुक्ते देशे गोदामेषु वाहयिष्यन्ति।

नेहरू-बन्दरे विगतदशकद्वये कंटेनर-यानयानस्य प्रायः त्रिगुणं वृद्धिं जातम्, गतवर्षे ६४ लक्षं विंशति-पाद-समतुल्य-एककं प्राप्तवान् । परन्तु चीनदेशस्य बहवः बन्दरगाहाः सहितं विश्वस्य बृहत्तमानां बन्दरगाहानां तुलने एतत् अद्यापि अत्यल्पम् अस्ति ।

बन्दरगाहपरिवहनक्षमतायाः सीमायाः कारणात् भारतस्य यूरोपस्य अथवा पूर्व एशियायाः मध्ये समुद्रीयपरिवहनं प्रायः प्रत्यक्षं न भवति । एतेषु बन्दरगाहेषु भारतीयबन्दरगाहेषु गोदीं कर्तुं समर्थानाम् लघुजहाजानां कृते मालस्य स्थानान्तरणं भवति ।

एतस्य सर्वस्य कष्टस्य अनन्तरं भारतीयानां जहाजानां प्रति मालपेटिकायां २०० अमेरिकी-डॉलर् अतिरिक्तं दातव्यम् आसीत्, यात्रायां च त्रयः दिवसाः अधिकाः अभवन् । वाघः अवदत् यत् अतिरिक्तत्रिदिनानां वितरणसमयः भारतस्य मालस्य उत्पादकत्वेन प्रतिस्पर्धां दुर्बलं कृतवान्।

न्यूयोर्क-टाइम्स्-पत्रिकायाः ​​उक्तं यत् भारतं सम्प्रति सक्रियरूपेण नूतनानां बन्दरगाहानां निर्माणार्थं सक्रियरूपेण गृह्णाति, विद्यमान-टर्मिनलानां विस्तारं च कुर्वन् अस्ति । एताः योजनाः कार्यान्वितुं शक्यन्ते वा, कियत् शीघ्रं उन्नतिं कर्तुं शक्यन्ते वा इति निर्धारयिष्यति यत् भारतं स्वस्य महत्त्वाकांक्षिणीं आकांक्षां साक्षात्कर्तुं शक्नोति वा, यत् पूर्णरूपेण निर्माणनिर्यातविशालकायस्य विकासः।

नेहरू-बन्दरे निर्माणदलानि एकस्य घाटस्य विस्तारं कृत्वा तस्य आकारं दुगुणं कृत्वा द्वौ बर्थौ योजयन्ति ।

तटतः १०० मीलदूरे (१६० किलोमीटर्) दूरे वडवान-औद्योगिकक्षेत्रे बन्दरगाह-अधिकारी नूतन-बृहत्-परिमाणस्य बन्दरगाह-सुविधायाः योजनां कुर्वन् अस्ति, यस्य क्षमता प्रतिवर्षं द्वि-कोटि-विंशति-पाद-मानक-पात्रेषु भवति, यत् वर्तमानस्य आकारस्य प्रायः त्रिगुणं भवति नेहरू पोर्ट . अद्यैव भारतीयमन्त्रिमण्डलेन अनुमोदितायाः अस्याः परियोजनायाः ९ अरब डॉलरात् अधिकं व्ययः भविष्यति, तस्याः निर्माणं द्वयोः चरणयोः कृत्वा २०३५ तमे वर्षे सम्पन्नं भविष्यति

नूतनस्य बन्दरगाहस्य लाभः अस्य जलगहनतायां वर्तते, यस्मिन् २४,००० पात्रैः सह विश्वस्य बृहत्तमं मालवाहकजहाजं स्थापयितुं शक्यते, भारतस्य अन्येषु बन्दरगाहेषु केवलं अधिकतमं १८,००० पात्रैः सह मालवाहकजहाजाः एव स्थापयितुं शक्यन्ते

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​लेखेन इदमपि दर्शितं यत् दीर्घकालं यावत् भारतस्य व्यापारिकसाझेदाराः देशे विद्यमानबन्दरगाहमार्गेषु खननार्थं अधिकानि आक्रामककार्याणि कर्तुं आह्वयन्ति, परन्तु एषा महती जटिला च परियोजना अस्ति।

ट्रककम्पनीनां, सीमाशुल्कदलानां, अन्यकम्पनीनां च प्रतिनिधित्वं कुर्वतः भारतीयमालवाहकसङ्घस्य अध्यक्षः दुष्यन्तमुलान् अवदत् यत्, "भारतीयबन्दरगाहानां खननं कर्तव्यम् अस्ति

अन्यत् आव्हानं बन्दरगाहकर्मचारिणां हड़तालम् अस्ति। अन्तिमेषु दिनेषु भारतस्य १२ बृहत्तमेषु बन्दरगाहेषु गोदीकर्मचारिणः दीर्घकालीनवेतनवार्तालापस्य भङ्गात् अगस्तमासस्य २८ दिनाङ्कात् आरभ्य अनिश्चितकालं यावत् हड़तालं करिष्यन्ति इति घोषितवन्तः। केचन भारतीयमाध्यमाः चेतवन्तः यत् एतेन ज्ञायते यत् देशे सर्वत्र बन्दरगाहसञ्चालनं लकवाग्रस्तं भवितुम् अर्हति तथा च रसदशृङ्खला गम्भीराणां आव्हानानां सामनां करिष्यति।

बन्दरगाहानां अतिरिक्तं भारते मार्ग-रेलयानयानस्य वर्तमानस्थितिः आशावादी नास्ति । वेजस्य मतेन देशस्य जामयुक्ताः, उबडखाबडाः च राजमार्गाः रसदव्यवस्थायां बाधां जनयन्ति, रेलव्यवस्था तु यात्रिकाणां माङ्गं प्राथमिकताम् अददात् ।

रेलमार्गस्य, मार्गस्य च (मरम्मतस्य) त्वरितता अवश्यं कर्तव्या इति वाग् अवदत् ।

ननु भारतसर्वकारः अधुना राजमार्गनिर्माणं अग्रे गच्छति।

"प्रश्नः अस्ति यत् एतासां परियोजनानां पूर्णतायै कियत्कालं यावत् समयः स्यात्, तथा च ते समये वर्धमानस्य रसदस्य माङ्गल्याः तालमेलं स्थापयितुं शक्नुवन्ति वा इति लेखः उक्तवान् यत्, "यदि भारतं चीनीय-उद्योगस्य विकल्पः भवति तर्हि (रसदस्य) माङ्गलिका केवलं अधिका भविष्यति ."

अस्मिन् वर्षे एप्रिलमासस्य प्रथमदिनाङ्के भारतस्य विदेशमन्त्री सुब्रह्मण्यमजयशङ्करः दक्षिणगुजरात औद्योगिकव्यापारिकसङ्गठनेन आयोजिते कार्यक्रमे अवदत् यत् चीनदेशेन सह स्पर्धां कर्तुं भारतेन स्वस्य विकासं विनिर्माणक्षेत्रे केन्द्रीक्रियते इति।

परन्तु तस्मिन् एव दिने अमेरिकी उपभोक्तृसमाचारः व्यापारिकचैनलः (CNBC) भारतस्य निर्माणमहत्वाकांक्षायाः विषये "शीतं जलं पातितवान्" । सीएनबीसी इत्यनेन उक्तं यत् यद्यपि भारतं चीनदेशेन सह विनिर्माणक्षेत्रे स्पर्धां कर्तुं आशास्ति तथापि प्रथमं वियतनामदेशं पराजयितुं आवश्यकम्।

शुल्कविषयाणाम् अतिरिक्तं सीएनबीसी-संस्थायाः भारतस्य आधारभूतसंरचनादुःखानां अपि उल्लेखः कृतः । लेखे उक्तं यत् भारतस्य दुर्बलमूलसंरचनायाः परिणामेण परिवहनसमयः दीर्घः अभवत् । "सिङ्गापुरे अष्टघण्टेषु मालवाहकजहाजं अवरोह्य ट्रकेषु भारयित्वा कारखाने प्रेषयितुं शक्यते। परन्तु भारते तदेव मालवाहकजहाजं सीमाशुल्कगोदामे दिवसान् यावत् अटति। भारत-रणनीतिक-साझेदारी-मञ्चः मुकेश-आघी इत्यनेन उक्तं यत् एतेषां विलम्बानां कारणात् भारतस्य आकर्षणं न्यूनं जातम्।

आधारभूतसंरचनायाः विषये चीनदेशः भारतात् दशवर्षेभ्यः अग्रे अस्ति, अतः आधारभूतसंरचनानां निरन्तरनिर्माणं सुनिश्चित्य देशे अधिकप्रयत्नाः करणीयाः।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।