समाचारं

विदेशीयमाध्यमाः : नेतन्याहू इत्यनेन उक्तं यत् सः ब्लिङ्केन् इत्यस्य "अनुनयितवान्" यत् इजरायल्-सैनिकाः गाजा-देशात् न निवृत्ताः भवेयुः, परन्तु ब्लिन्केन् प्रतिक्रियां दातुं न अस्वीकृतवान्

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट्] ब्रिटिश ब्रॉडकास्टिंग कार्पोरेशन (BBC) इत्यस्य अन्येषां विदेशीयमाध्यमानां च प्रतिवेदनानां आधारेण अमेरिकीविदेशसचिवः ब्लिङ्केन् इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन सह १९ तमे स्थानीयसमये वार्तायां उक्तवान् यत् इजरायल् गाजा-युद्धविराम-सम्झौते प्रस्तावम् अङ्गीकृतवान्। परन्तु २० दिनाङ्के नेतन्याहू इत्यनेन अपि उक्तं यत् इजरायलसेना गाजापट्टिकातः न निवृत्ता भविष्यति तथा च सः ब्लिन्केन् इत्यस्मै एतत् सम्झौते लिखितुं "प्रत्ययितवान्" इति समाचारानुसारं नेतन्याहू इत्यस्य वचनेन अमेरिकीसर्वकारः क्रुद्धः इति दृश्यते ।

१९ तमे स्थानीयसमये अमेरिकीविदेशसचिवः ब्लिन्केन् (वामभागे) इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन सह मिलितवान् । विदेशीयमाध्यमेभ्यः चित्रम्

बीबीसी-रिपोर्ट्-अनुसारं २० तमे स्थानीयसमये इजरायल-रक्षासेना गाजा-पट्टिकातः षट् इजरायल-बन्धकानाम् शवः बरामदं कृतवान् इति उक्तवान् नेतन्याहू तस्मिन् दिने कट्टरपंथी-बन्धक-परिवार-समूहैः सह एकस्मिन् सत्रे अवदत् यत् सः ब्लिन्केन्-इत्यस्य "प्रत्ययितवान्" इति सम्झौते इजरायलसैनिकानाम् गाजापट्ट्यां स्थापयितुं धनस्य विषये लिखन्तु।

टाइम्स् आफ् इजरायल् इति पत्रिकायाः ​​अनुसारं २० दिनाङ्के नेतन्याहू इत्यनेन सह मिलितानां बन्धकपरिवारस्य सदस्यानां समूहः हमास इत्यनेन सह सम्झौतां न कृत्वा सैन्यदबावेन स्वबन्धुजनानाम् मुक्तिं कर्तुं वकालतम् अकरोत् समूहस्य वक्तव्यस्य अनुसारं नेतन्याहू तान् अवदत् यत् सः "अनिश्चितः अस्ति यत् सौदाः भविष्यति वा" इति, यदि अन्ते सम्झौता भवति तर्हि "इजरायलस्य हितं रक्षितं भविष्यति" इति नेतन्याहू इत्यनेन अपि उक्तं यत् यदा सः १९ दिनाङ्के ब्लिन्केन् इत्यनेन सह मिलितवान् तदा सः अन्यपक्षाय अवदत् यत् "इजरायलः कस्यापि परिस्थितौ फिलाडेल्फिया-गलियारातः, नेजारिम-गलियारातः च न निवृत्तः भविष्यति" इति प्रतिवेदनानुसारं "फिलाडेल्फिया-गलियारा" इति गाजा-पट्टिकायाः ​​मिस्र-देशस्य च सङ्गमे स्थितं संकीर्णं पट्टिकां निर्दिशति, "नेजारिम-गलियारा" इति गाजा-पट्टिकां उत्तरं दक्षिणं च इति द्वयोः प्रदेशयोः विभजति

नेतन्याहू इत्यस्य प्रासंगिकवचनेन अमेरिकीसर्वकारः क्रुद्धः इति भासते इति बीबीसी-पत्रिकायाः ​​कथनम् अस्ति । अमेरिकी-देशस्य एकः वरिष्ठः अधिकारी मीडिया-सञ्चारमाध्यमेभ्यः अवदत् यत्, "अस्माभिः प्रधानमन्त्रिणः टिप्पणीः दृष्टाः, विशेषतः एतेषु केषुचित् विषयेषु। वयं निश्चयेन सार्वजनिकरूपेण वार्तालापं न करिष्यामः, परन्तु अहं यत् वक्तुं शक्नोमि तत् अस्ति यत् ब्लिन्केन्-अमेरिका-देशयोः एकमेव वस्तु निश्चितम् अस्ति is आम्, अन्ततः युद्धविरामसम्झौतां प्राप्तुं आवश्यकम्... अहम् अपि योजयितुम् इच्छामि यत् एतादृशाः अतिवादीनां टिप्पण्याः युद्धविरामसम्झौते रचनात्मकाः न सन्ति” इति।

तस्मिन् एव काले इजरायलस्य टाइम्स् इति पत्रिकायाः ​​अपि सूचना अस्ति यत् इजरायलस्य वार्ताकारदले एकः अनामिकः स्रोतः अपि नेतन्याहू इत्यस्य उपरि २० दिनाङ्के स्वस्य टिप्पण्या सह वार्तायां विध्वंसं कृतवान् इति आरोपं कृतवान् सः अवदत् यत्, "नेतन्याहू इत्यस्य वक्तव्यं वार्तायां क्षतिं कर्तुं प्रयत्नः अस्ति। अन्यत् व्याख्यानं नास्ति। प्रधानमन्त्री जानाति यत् वयं गम्भीरकाले स्मः, वयं च फिलाडेल्फिया-गलियारस्य, नेजारिम-गलियारस्य च समाधानं अन्विष्यामः।

इजरायलस्य टाइम्स् इति पत्रिकायाः ​​अपि उक्तं यत् इजरायलसैनिकाः “फिलाडेल्फिया-गलियारे” “नेजारिम्-गलियारे” च तिष्ठन्तु इति नेतन्याहू-महोदयस्य आग्रहस्य विरोधं ब्लिङ्केन्-इत्यनेन कृतम् कतारदेशे पत्रकारैः सह सः अवदत् यत्, “अमेरिकादेशः गाजा-देशस्य दीर्घकालीन-इजरायल-कब्जं न स्वीकुर्वति” इति सः अवदत् यत्, “एतत् सम्झौतेन गाजा-देशात् आईडीएफ-सङ्घस्य निवृत्तेः समय-सूचना, व्याप्तिः च अतीव स्पष्टतया वर्णिता अस्ति, इजरायल्-देशः च एतत् सहमतः अस्ति” इति ।

परन्तु नेतन्याहू इत्यस्य नवीनतमस्य वचनस्य प्रत्यक्षं प्रतिक्रियां दातुं ब्लिन्केन् अनागतवान् इति प्रतिवेदने उक्तम्। सः अवदत् यत्, "अहं (नेतन्याहू) यत् उक्तवान् तस्य विषये वक्तुं न शक्नोमि। अहं केवलं तस्य विषये वक्तुं शक्नोमि यत् कालः यदा वयं एकत्र त्रयः घण्टाः यावत् वार्तालापं कृतवन्तः, तत्र संक्रमणप्रस्तावस्य इजरायलस्य समर्थनम् अपि अस्ति।