समाचारं

विश्वस्य ज्येष्ठः पुरुषः ११७ वर्षे स्वर्गं गतः : द्वयोः विश्वयुद्धयोः अनन्तरं ८ वर्षे एकस्मिन् कर्णे श्रवणशक्तिः नष्टा, ११३ वर्षे नूतनं कोरोनाविषाणुं पराजितवान्

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वस्य प्राचीनतमः व्यक्तिः मारिया ब्रानियस् मोरेरा इत्यस्याः २० अगस्तमासस्य प्रातःकाले ११७ वर्षाणि १६८ दिवसाः च वयसि मृताः ।

मोरेरा स्वस्य ११७तमं जन्मदिनम् आचरति (चित्रस्य स्रोतः: गिनीज वर्ल्ड रिकार्ड्स्)

गिनीज वर्ल्ड रिकार्ड्स् इत्यनेन अपि एकं वक्तव्यं प्रकाशितं यत् मोरेरा ११७ वर्षाणि १६८ दिवसेषु च मृता इति पुष्टिं कृतवान्, येन सा इतिहासे अष्टमः प्राचीनतमः सत्यापनीयः व्यक्तिः अभवत् "मारिया स्पेनदेशस्य कातालोनियादेशस्य एकस्मिन् नर्सिंगहोमे शान्तिपूर्वकं मृता, यत्र सा २० वर्षाणि यावत् निवसति स्म।"

मृत्योः किञ्चित्कालपूर्वं मोरेरा इत्यस्याः पूर्वाभासः आसीत् इव सा स्वपरिवारं अवदत् यत् "अहं न जानामि यत् अहं कदा म्रियमाणः भविष्यामि, परन्तु शीघ्रमेव एषा दीर्घयात्रा समाप्तः भविष्यति। अतिदीर्घजीवनेन अहं श्रान्तः भवति, मृत्युः शीघ्रं वा पश्चात् वा भविष्यति" इति ." मां अन्विष्यताम्, परन्तु आशासे यत् एतत् मां स्मितेन, स्वतन्त्रतायाः, सन्तोषेण च लभते।”

(चित्रस्य स्रोतः : गिनीज वर्ल्ड रिकार्ड्स्)

मोरेरा इत्यस्य जन्म अमेरिकादेशस्य सैन्फ्रांसिस्कोनगरे १९०७ तमे वर्षे मार्चमासस्य ४ दिनाङ्के अभवत् ।यदा सः ८ वर्षीयः आसीत् तदा सः स्वपरिवारेण सह स्पेनदेशं प्रत्यागत्य कातालोनियादेशे निवसति स्म । ततः परं सा कातालोनियादेशे निवसति ।

१९१५ तमे वर्षे अमेरिकादेशात् स्पेनदेशं प्रति यात्रायां मोरेरा भ्रातृभिः सह क्रीडन् आकस्मिकतया पतितः, यस्य परिणामेण एकस्मिन् कर्णे स्थायिरूपेण बधिरः अभवत् । तस्याः परवर्तीषु वर्षेषु तस्याः दुर्बलश्रवणस्य अपि एतत् महत्त्वपूर्णं कारणम् आसीत् ।

(चित्रस्य स्रोतः : गिनीज वर्ल्ड रिकार्ड्स्)

१९३१ तमे वर्षे मोरेरा कातालानदेशस्य वैद्येन जोआन् मोरेट् इत्यनेन सह विवाहं कृतवान्, तेन सह तस्य त्रीणि बालकानि अभवन् । तस्याः पतिः १९७६ तमे वर्षे मृतः, तस्याः एकमात्रः पुत्रः अगस्तः ८६ वर्षे ट्रैक्टरदुर्घटने मृतः ।

मोरेरा यूरोपे विश्वयुद्धद्वयं यावत् जीवितवान् । सा स्वजीवनस्य अन्तिमदशकानि नर्सिंगहोमे एव यापयति स्म, प्रौढवयोः अपि स्वपुत्र्याः साहाय्येन मोरेरा स्वसहस्रशः प्रशंसकैः सह संवादं कर्तुं सामाजिकमाध्यमानां उपयोगं कर्तुं समर्था अभवत्

२०२० तमे वर्षे ११३ वर्षीयः मोरेरा नूतनकोरोनाविषाणुना संक्रमितः आसीत् सौभाग्येन सा कतिपयेभ्यः दिनेभ्यः परं पूर्णतया स्वस्थः अभवत् ।

२०२३ तमस्य वर्षस्य जनवरीमासे ११८ वर्षीयायाः लुसिल् रेण्डन् (फ्रांस्) इत्यस्याः मृत्योः अनन्तरं मोरेरा गिनीज वर्ल्ड रिकार्ड्स् इत्यनेन प्राचीनतमः जीवितः व्यक्तिः इति स्वीकृतः ।

तया सह दीर्घकालं यावत् वार्तालापं कृतवान् वैज्ञानिकः मनेल् एस्टलरः मीडिया-माध्यमेभ्यः अवदत् यत् "तस्याः मस्तिष्कं सम्पूर्णतया जागृतम् अस्ति । सा स्पष्टतया स्मर्यते यत् सा चतुर्वर्षीयायाः किं घटितम्, वृद्धजनानाम् सामान्यं मानसिकलक्षणं तस्याः किमपि नास्ति" इति। नाडीरोगः प्रतीयते यत् आनुवंशिकघटकः अस्ति, यतः तस्याः परिवारस्य अनेकाः सदस्याः ९० वर्षाणाम् अधिकवयसः सन्ति” इति ।

(चित्रस्य स्रोतः : गिनीज वर्ल्ड रिकार्ड्स्)

मोरेरा दावान् करोति यत् सा स्वस्य दीर्घायुषः ऋणी अस्ति "क्रमः, शान्तिः, परिवारमित्रैः सह उत्तमसम्बन्धः, प्रकृत्या सह सम्पर्कः, भावनात्मकस्थिरता, चिन्ता नास्ति, न पश्चातापः, अतीव सकारात्मकः भवितुं, विषाक्तजनैः दूरं स्थातुं च" इति

सा अपि अवदत् यत् - "अहं मन्ये दीर्घायुषः अपि भाग्यस्य सम्बन्धः अस्ति। भाग्यं, सद्जीनः च उभयम् अपि अत्यावश्यकम्।"

अस्मिन् वर्षे मार्चमासे मोरेरा स्वस्य ११७तमं जन्मदिनं नर्सिंग् होमे व्यतीतवान् । तस्मिन् समये सा उत्तमस्वास्थ्ये आसीत्, श्रवणशक्तिहीनतां, सीमितगतिशीलतां च विहाय अन्याः शारीरिकाः मानसिकाः वा स्वास्थ्यसमस्याः नासीत् ।

गिनीज वर्ल्ड रिकार्ड्स् इत्यस्य अनुसारं इतिहासस्य प्राचीनतमः व्यक्तिः फ्रांसीसी महिला जीन् काल्मेण्ट् अस्ति, यस्याः मृत्युः १२२ वर्षाणि १६४ दिवसाः च अभवत् । अभिलेखानां आरम्भात् दीर्घायुषः क्रमाङ्कने मोरेरा १२ तमे स्थाने आसीत् ।

मोरेरा इत्यस्य मृत्योः अनन्तरं वर्तमानकाले विश्वस्य ज्येष्ठतमः व्यक्तिः ११६ वर्षीयः जापानी-महिला टोमिको इटोका अस्ति ।

जिमु न्यूज इत्यत्र गिनीज वर्ल्ड रिकार्ड्स् तथा फाइनेन्शियल एसोसिएटेड् प्रेस इत्येतयोः संयोजनम् अस्ति

(स्रोतः जिमु न्यूज)