समाचारं

लाइव फुटेज! रूसदेशे बेस्लान्-बन्धकघटनायाः पीडितानां कृते पुटिन् जानुभ्यां न्यस्तवान्

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क् संवाददाता झाङ्ग जिओया तथा लियू बोयाङ्ग] स्पूतनिक न्यूज, इज्वेस्टिया इत्यादीनां रूसीमाध्यमानां समाचारानुसारं रूसीराष्ट्रपतिः व्लादिमीर् पुटिन् २० तमे स्थानीयसमये रूसीगणराज्यस्य उत्तरओसेशियायाः निरीक्षणं कृतवान्, यस्मिन् काले सः 1990 तमे वर्षे प्रथमक्रमाङ्कस्य भवनस्य पुनः दर्शनं कृतवान् बेस्लान् यत्र २००४ तमे वर्षे आतङ्कवादी आक्रमणं जातम् ।विद्यालये आक्रमणे ३३० तः अधिकाः जनाः मृताः । शोककाले पुटिन् एकस्मिन् जानुभ्यां जानुभ्यां च द्वयोः स्मारकस्थलयोः जानुभ्यां न्यस्तः भूत्वा पीडितानां कृते पुष्पाणि स्थापितवान् इति लाइव्-दृश्येषु ज्ञातम्

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं २००४ तमे वर्षे सेप्टेम्बर्-मासस्य प्रथमदिनात् ३ दिनाङ्कपर्यन्तं रूसदेशस्य उत्तर-ओसेशिया-देशस्य बेस्लान्-नगरस्य प्रथम-क्रमाङ्कस्य विद्यालये आतङ्कवादिनः अचानकं आक्रमणं कृतवन्तः, प्रायः १२०० शिक्षकाः, छात्राः, अभिभावकाः च बन्धकरूपेण गृहीताः, ३३० तः अधिकाः जनाः च मारिताः आसन्।

क्रेमलिनस्य आधिकारिकजालस्थले उक्तं यत् इदानीं विद्यालयः स्मारकसङ्कुलः जातः, यत्र उग्रवादिनः बन्धकान् गृहीतवन्तः तस्य व्यायामशालायाः भित्तिषु पीडितानां छायाचित्रैः आच्छादितम् अस्ति दृश्यात् दृश्यमानं दृश्यं दृश्यते यत् पुटिन् एकस्मिन् जानुनि जानुभ्यां न्यस्तः क्रीडाङ्गणे क्रौसस्य कृते पुष्पाणि स्थापयति स्म ।

रूसी "इज्वेस्टिया" इत्यनेन उक्तं यत् पुटिन् "सिटी आफ् एन्जेल्स्" स्मारकश्मशानम् अपि आगतः, यत्र २००४ तमे वर्षे बेस्लान् बन्धकघटनायाः २६६ पीडिताः दफनाः आसन्, येषु अधिकांशः बालकाः आसन् दृश्यस्य दृश्येषु सः जानुभ्यां न्यस्तः श्मशाने "दुःखवृक्षः" इति नाम्ना पीडितानां स्मारके पुष्पाणि स्थापयन् दृश्यते

हतस्य छात्रस्य मातुः सह मिलित्वा पुटिन् अपि अवदत् यत्, "एषा दुःखदघटना सर्वेषां रूसस्य ऐतिहासिकस्मृतौ अचिकित्सितः व्रणः अस्ति" इति ।