समाचारं

अमेरिकीकोषविभागेन हैतीदेशस्य पूर्वराष्ट्रपतिमार्टेली इत्यस्य विरुद्धं प्रतिबन्धानां घोषणा कृता, यस्य कार्यकालात् पूर्वं कार्यकालस्य च कालखण्डे च अमेरिकादेशात् प्रबलसमर्थनं प्राप्तम्

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन न्यूज नेटवर्क् इत्यस्य अनुसारं २० अगस्त दिनाङ्के स्थानीयसमये अमेरिकीकोषविभागेन हैटीदेशस्य पूर्वराष्ट्रपतिः मिशेल् मार्टेल्ली इत्यस्य उपरि प्रतिबन्धानां घोषणा कृता ।

अमेरिकीकोषविभागेन तस्मिन् एव दिने वक्तव्यं प्रकाशितं यत् अस्य अनुमोदनस्य लक्ष्यं पूर्वहैतीराष्ट्रपतिः मार्टेल्ली स्वस्य प्रभावस्य उपयोगेन मादकद्रव्यव्यापारदलानां सुविधां कृतवान्, अन्ततः हैटीदेशद्वारा बहुमात्रायां मादकद्रव्याणि अमेरिकादेशे प्रविष्टानि तदतिरिक्तं मार्टेल्लि इत्यनेन हैटीदेशे बहुभ्यः गिरोहेभ्यः अपि समर्थनं कृतम्, येन हैटीदेशे हिंसकाः गिरोह-अपराधाः अधिकाः अभवन् । मादकद्रव्यस्य समस्याः, गिरोहहिंसा च हैटीदेशस्य राजनैतिकस्थिरतां खतरे स्थापयति, जनानां जीवनवातावरणं च अधिकं क्षीणं कृतवती अस्ति ।

अमेरिकीकोषविनियमानाम् अनुसारं अमेरिकादेशे अनुमोदितलक्ष्याणां सम्पत्तिः स्थगितवती भविष्यति, अमेरिकीनागरिकाः तेषां सह व्यवहारं कर्तुं न अर्हन्ति

मार्टेली २०११ तः २०१६ पर्यन्तं हैटीदेशस्य राष्ट्रपतिरूपेण कार्यं कृतवान् । हैटीदेशस्य राष्ट्रपतित्वात् पूर्वं मार्टेल्ली अपमानजनकवेषभूषैः प्रसिद्धः पॉप्-तारकः आसीत् ।

ज्ञातव्यं यत् अस्मिन् वर्षे मार्चमासे Reference News Network इत्यनेन एकस्मिन् प्रतिवेदने लिखितम् यत् "Real Brazil" इति वृत्तपत्रस्य जालपुटे "The United States and Haiti: A History of Intervention and Profiting from Barbaric Acts" इति शीर्षकेण लेखः प्रकाशितः , यः... १९१५ तः १९३४ पर्यन्तं हैटी-देशः अमेरिका-देशेन कब्जितः इति उल्लेखितवान् । हैटीदेशे २० शतके अमेरिकीहस्तक्षेपस्य श्रृङ्खला अभवत् ।

इदं २०२१ तमस्य वर्षस्य अगस्तमासस्य १४ दिनाङ्के हैटीदेशस्य पोर्ट्-ओ-प्रिन्स्-नगरे गृहीतं वीथिदृश्यम् अस्ति (फोटोस्रोतः: सिन्हुआ न्यूज एजेन्सी)

"१९९० तमे दशके आरभ्य अमेरिकादेशः हैटीदेशे बहुवारं हस्तक्षेपं कृतवान् । स्पष्टम् आसीत् यत् एतेषां हस्तक्षेपाणां उद्देश्यं हैटीदेशे कस्यापि प्रकारस्य प्रगतिशीलनीतीनां उद्भवं निवारयितुं आसीत्" इति पश्चिमविश्वविद्यालयस्य मानवशास्त्रज्ञः ग्रेग् बेकेट् अवदत्

प्रतिवेदने उक्तं यत् हैटीदेशे यस्मिन् देशे ९५% जनसंख्या कृष्णवर्णीयाः सन्ति, तत्र अमेरिकनजनाः लघुचर्मयुक्तानां नागरिकानां विशेषतः यहूदी-अरब-प्रवासीभ्यः अधिकं शक्तिं दत्तवन्तः अद्यत्वे ते आर्थिकसंभ्रान्ताः सन्ति, येषु बहवः हैटीदेशे अपि न निवसन्ति ।

ब्रुकलिन् महाविद्यालये समाजशास्त्रस्य प्राध्यापकः हैतीदेशीयः जीन्-एडी सेण्ट् पौल् हैटीदेशे अस्य जातिवर्गविभाजनस्य विषये उक्तवान् यत् “हैटीदेशे सम्भवतः एतादृशाः जनाः सन्ति येषां हैती-देशस्य पासपोर्ट् अस्ति, हैती-देशस्य क्रियोल्-भाषां वदन्ति, विशिष्टं हैती-देशस्य भोजनं खादन्ति... ...किन्तु मनसि ते कदापि स्वं हैतीदेशीयाः इति न दृष्टवन्तः ।”

दशकैः एतैः आर्थिकसंभ्रान्तैः समर्थिताः राजनैतिकनेतारः सत्तां निर्वाहयितुम् सशस्त्रसैनिकदलानां उपयोगं कुर्वन्ति । २०१० तमे वर्षे हैटीदेशे भूकम्पस्य अनन्तरं अमेरिकादेशः निर्वाचनार्थं दबावं कृतवान् । समाचारानुसारं मार्टेल्ली इत्यस्य कार्यकालात् पूर्वं कार्यकाले च अमेरिकादेशात् प्रबलं समर्थनं प्राप्तम् ।

अस्मिन् वर्षे जनवरीमासे हैती-देशस्य न्यायालयेन भ्रष्टाचारस्य शङ्कायाः ​​कारणेन मार्टेल्ली इत्यस्य अन्येषां च बहूनां वरिष्ठानां अधिकारिणां गिरफ्तारीपत्रं निर्गतम् । न्यायालयेन तेषां भ्रष्टाचारस्य आरोपः कृतः यथा हैतीराष्ट्रियसाधनकेन्द्रद्वारा अवैधसम्पत्त्याः प्राप्तिः, प्रभावद्वारा व्यापारः च।

उल्लेखनीयं यत् २०२२ तमे वर्षे कनाडादेशेन मार्टेल्लि इत्यादिषु "हैटी-देशस्य गिरोह-हिंसायाः सहभागिनः रूपेण कार्यं कृत्वा हैटी-देशस्य राजनैतिकस्थिरतां संकटग्रस्तं कृत्वा" प्रतिबन्धाः स्थापिताः

संयुक्तराष्ट्रसङ्घेन जुलैमासे प्रकाशितस्य प्रतिवेदनस्य अनुसारं अस्मिन् वर्षे मार्चमासे आरभ्य ३०,००० तः अधिकाः हैतीबालाः विस्थापिताः इति समूहहिंसायाः कारणात्।

जिमु न्यूज चीन न्यूज नेटवर्क, ग्लोबल नेटवर्क, ओवरसीज नेटवर्क, सिन्हुआनेट्, सन्दर्भ न्यूज नेटवर्क इत्यादीनां एकीकृतं करोति।

(स्रोतः जिमु न्यूज)