समाचारं

युक्रेन-सेना रूस-मुख्यभूमिं आक्रमितवती, रूस-विदेश-गुप्तचर-सेवा च एतेषां त्रयाणां देशानाम् नामकरणं कृतवती : पश्चिमदेशः मासान् यावत् योजनां कुर्वन् अस्ति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठः/पर्यवेक्षकजालम् झाङ्ग जिंगजुआन्] अस्य मासस्य आरम्भे युक्रेन-सेना रूसस्य कुर्स्क-प्रान्तस्य उपरि आक्रमणं कृतवती, राज्ये पक्षद्वयस्य भयंकरं संघर्षः अभवत् पाश्चात्त्याधिकारिणः अस्य कार्यस्य समर्थनं प्रकटितवन्तः परन्तु पूर्वज्ञानं वा संलग्नतां वा अङ्गीकृतवन्तः ।

रूसस्य "इज्वेस्टिया" इत्यस्य २१ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसीविदेशगुप्तचरसेवायाः प्रेससेवायाम् उक्तं यत् रूसदेशः निपुणतां प्राप्तवान् इतिनाटोविश्वसनीयगुप्तचरं यत् राज्येन युक्रेनदेशस्य कुर्स्क-प्रान्तस्य कार्याणि योजनां कर्तुं, कार्याणि कर्तुं च साहाय्यं कृतम् ।

रूसीविदेशगुप्तचरसेवायाः कथनमस्ति यत् विद्यमानगुप्तचरसूचनायाः आधारेण कुर्स्क्-प्रदेशे युक्रेन-सेनायाः कार्याणि अमेरिका-ब्रिटेन-पोलैण्ड्-देशयोः गुप्तचरसेवानां सहभागितायां योजनाकृताः आसन् अस्मिन् अभियाने संलग्नाः सैनिकाः ब्रिटेन-जर्मनी-देशयोः प्रशिक्षणकेन्द्रेषु युद्धप्रशिक्षणं प्राप्नुवन्ति स्म । तदतिरिक्तं नाटो-देशानां सैन्यसल्लाहकाराः युक्रेन-सैनिकानाम् रूस-क्षेत्रे आक्रमणं कर्तुं निर्देशयितुं, युक्रेन-देशस्य पाश्चात्य-शस्त्र-उपकरणानाम् उपयोगे च सहायतां कृतवन्तः नाटो-कम्पनी उपग्रह-टोही-दत्तांशं कीव-नगरं प्रति प्रसारयति, यत् परिचालनक्षेत्रे रूसीसैनिकानाम् तैनातीविषये ।

रूसीविदेशगुप्तचरसेवा व्याख्यातवती यत् विशेषसैन्यकार्यक्रमक्षेत्रे युक्रेनसेनायाः केषुचित् सम्पर्करेखासु युद्धस्थितेः क्षीणतायाः कारणात् पाश्चात्त्यनियोजकाः कीवदेशं सक्रियरूपेण धक्कायन्ते यत् सः अन्तिमेषु मासेषु युद्धकार्यक्रमं रूसीक्षेत्रे स्थानान्तरयितुं शक्नोति, उद्देश्यं च of provoking anti-government sentiment and sabotaging रूसदेशस्य घरेलुराजनैतिकस्थितिः स्थिरः अस्ति इत्यादि।

२० अगस्त दिनाङ्के रूसस्य विदेशमन्त्रालयेन रूसदेशे अमेरिकादेशस्य प्रभारी स्टेफनी होम्स् इत्यस्याः आह्वानं कृतम् ।

रूसीविदेशमन्त्रालयेन उक्तं यत् कुर्स्क्-नगरे युक्रेन-देशस्य कार्याणि अमेरिकी-निजीसैन्य-कम्पनी सम्मिलितवती इति प्रमाणानि सन्ति, तस्य विरुद्धं रूस-देशः दृढतया विरोधं कृतवान्

"रूसीपक्षः बोधयति यत् एतादृशाः कार्याणि द्वन्द्वे प्रत्यक्षभागीदारत्वेन अमेरिकादेशस्य संलग्नतां स्पष्टतया प्रदर्शयन्ति रूसीसङ्घस्य आपराधिकसंहितानुसारं तान् न्यायालये आनेतुं कार्यवाही कुर्वन्तु।

विभागेन अपि उक्तं यत् अवैधरूपेण सीमां लङ्घयन्तः सर्वे विदेशीयाः “विशेषज्ञाः” भाडेकाः च स्वयमेव रूसीसशस्त्रसेनानां वैधसैन्यलक्ष्याः भवन्ति

रूसी उपग्रहसमाचारसंस्थायाः सूचना अस्ति यत् अमेरिकीनिजीसैन्यकम्पनी "Forward Observation Group" इत्यनेन सामाजिकमञ्चे "Partners in Kursk" इति पाठेन सह एकं फोटो स्थापितं

तस्मिन् फोटो मध्ये सैन्यवर्दीं, शस्त्रं, नीलवर्णीयं बाहुपट्टं च धारयन्तः त्रयः जनाः उच्चगतिशीलतायुक्तस्य बहुउद्देश्यचक्रयुक्तस्य वाहनस्य पुरतः तिष्ठन्ति। "Russia Today" (RT) इत्यनेन उक्तं यत् C स्थाने स्थितः व्यक्तिः अस्य कम्पनीयाः संस्थापकः अस्ति। भूस्थानदत्तांशैः ज्ञायते यत् एतत् फोटो कुर्स्क्-प्रान्तात् प्रकाशितम् आसीत् ।

पूर्वं स्थानीयनिवासी इरिना किरिचेन्को इत्यनेन उक्तं यत् फ्रांस्-पोलैण्ड्-देशयोः सह विदेशीयाः भाडेकाः स्वग्रामे प्रविष्टाः।

तदतिरिक्तं रूसदेशः अपि तस्मिन् दिने अमेरिकादेशं प्रति विरोधं कृतवान् यत् अमेरिकनपत्रकाराः अवैधरूपेण कुर्स्क्-प्रान्तेषु लुब्धरूपेण प्रविष्टानां उत्तेजकव्यवहारस्य विरुद्धं कृतवन्तः ।

वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​पूर्वसमाचारानुसारं युक्रेन-सैनिकैः सह वृत्तपत्रस्य एकः संवाददाता, छायाचित्रकारः च अगस्त-मासस्य १८ दिनाङ्के रूस-देशस्य सुगा-नगरं प्रविश्य न्यूनातिन्यूनं एकदर्जनं नागरिकानां साक्षात्कारं कृतवान्

अगस्तमासस्य ६ दिनाङ्के युक्रेनदेशस्य सैनिकाः रूसस्य कुर्स्क्-प्रान्तं भग्नाः अभवन् ।

उज्बेकिस्तानस्य आक्रमणस्य विषये पुटिन् १२ दिनाङ्के प्रतिक्रियाम् अददात् यत् सीमाक्षेत्रेषु उज्बेकिस्तानस्य उत्तेजनानां श्रृङ्खलायाः कृते रूसः दृढतया प्रतिक्रियां दास्यति इति।

रूसस्य रक्षामन्त्रालयेन २० अगस्तदिनाङ्के उक्तं यत् तस्मिन् दिने कुर्स्क-ओब्लास्ट्-सीमाक्षेत्रे रूसीसैनिकैः ३५० युक्रेन-सैनिकाः २५ युक्रेन-बख्रिष्टवाहनानि च नष्टानि, येषु ४ टङ्काः, १ च सन्तिपदाति युद्धवाहन, २ बख्तरयुक्ताः कार्मिकवाहकाः, १८ बख्रिष्टाः युद्धवाहनानि च ८ काराः, २ द्वाराणि चउलूखलतथा १ इलेक्ट्रॉनिकयुद्धस्थानकम् । कुर्स्क-ओब्लास्ट्-नगरे युद्धे युक्रेन-सेनायाः कुलम् ४,१३० तः अधिकाः सैनिकाः, ५८ टङ्काः, २७ पदाति-युद्धवाहनानि, ५० बख्रिष्टाः कार्मिकवाहकाः, २९९ बख्रिष्टयुद्धवाहनानि च हारितवती

"इज्वेस्टिया" इत्यस्य मतं आसीत् यत् सर्वाणि शत्रुसैनिकाः निर्मूलितुं केवलं कालस्य विषयः एव ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।