समाचारं

चिकित्सकानाम् हड़तालेन चिकित्सानिरोधः प्रवर्तते, भारतस्य सर्वोच्चन्यायालयः महिलाप्रशिक्षुवैद्यस्य बलात्कारस्य हत्यायाः च प्रकरणे हस्तक्षेपं करोति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ वर्षीयायाः महिलाप्रशिक्षुवैद्यस्य बलात्कारस्य हत्यायाः च कारणेन अद्यैव भारते राष्ट्रव्यापी विरोधान्दोलनाः आरब्धाः।

भारतस्य मुख्यन्यायाधीशधनंजय वाई चन्द्रचूडस्य नेतृत्वे सर्वोच्चन्यायालयस्य न्यायाधीशानां प्यानलः घटनासम्बद्धस्य प्रकरणस्य श्रवणं कुर्वन् आसीत् तदा एषः विरोधः अभवत्। तदतिरिक्तं भारतस्य सर्वोच्चन्यायालयेन चिकित्साकर्मचारिणां सुरक्षां सुनिश्चित्य उपायान् प्रस्तावितुं चिकित्सालयसुरक्षाकार्यसमूहः अपि स्थापितः अस्ति । २० अगस्त दिनाङ्के पश्चिमबङ्गस्य राज्यपालः सी. वी. आनन्द बोसः नूतनदिल्लीनगरम् आगत्य राष्ट्रपति मोरमू इत्यनेन सह विषये चर्चां करिष्यति।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं ९ अगस्तदिनाङ्के भारतस्य पश्चिमबङ्गस्य राजधानी कोलकातानगरस्य एकस्मिन् चिकित्सालये हत्याकृता महिला इन्टर्न् वैद्यः बलात्कारं कृत्वा हत्यां कृत्वा प्राप्ता। चिकित्सालयस्य एकस्मिन् हॉलमध्ये सुप्तस्य महिलावैद्यस्य उपरि आक्रमणं कृतम् इति चिकित्सालयस्य एकः कर्मचारी अवदत्। भारतीयपुलिसः अस्मिन् प्रकरणे सम्बद्धं एकं पुरुषं गृहीतवान्, यस्य कार्यं चिकित्सालये पङ्क्तौ व्यवस्थां स्थापयितुं साहाय्यं कर्तुं आसीत्।

सम्प्रति अस्य प्रकरणस्य अन्वेषणम् अद्यापि प्रचलति। भारतीयकानूनस्य अनुपालनेन पीडितायाः परिचयस्य विवरणं सार्वजनिकं न कृतम्।

घटनायाः अनन्तरं विगतसप्ताहद्वये भारतीयवैद्याः महिलासमूहाः च बहुविधाः हड़तालानि विरोधान् च कृतवन्तः, फलतः भारते सर्वत्र चिकित्सासेवाः भृशं प्रभाविताः अभवन् केचन वैद्याः विरोधेषु सीमितचिकित्सासेवाः दातुं प्रयतन्ते, परन्तु अधिकांशः अतत्कालीनरोगिणः द्रष्टुं न अस्वीकृतवान् । भारतसर्वकारस्य अधिकारिणः विरोधं कुर्वन्तः वैद्याः सामान्यकार्यं पुनः आरभ्यत इति आहूतवन्तः, परन्तु अधिकांशवैद्याः यावत् तेषां माङ्गल्याः पूर्तयः न भवन्ति तावत् हड़तालं निरन्तरं कर्तुं चयनं कृतवन्तः ।

गार्जियन-पत्रिकायाः ​​अनुसारं वैद्य-हड़तालस्य प्रतिक्रियारूपेण २० अगस्त-दिनाङ्के सर्वकारेण घोषितं यत् सर्वेषां सर्वकारीय-अस्पतालानां सुरक्षाकर्मचारिणां संख्यां २५% वर्धयिष्यति, आपत्कालेषु प्रतिक्रियां दातुं जमानतदाराः नियोक्ष्यति इति भारतस्य सर्वोच्चन्यायालयेन अपि यस्मिन् चिकित्सालये अपराधः जातः तस्मिन् चिकित्सालये संघीयअर्धसैनिकबलानाम् स्थापनस्य आदेशः दत्तः यत् एतस्य घटनायाः अनन्तरं असुरक्षितानां महिलावैद्यानां रक्षणं प्रदातुं शक्यते। तदतिरिक्तं सर्वोच्चन्यायालयेन एतदपि अनुशंसितं यत् कार्यसमूहः महिलाकर्मचारिणां कृते पृथक् पृथक् विश्रामगृहाणि स्थापयित्वा, परिसरप्रकाशस्य सुधारं कृत्वा, निगरानीयकवरेजस्य विस्तारं कृत्वा, नियमितसुरक्षालेखापरीक्षां कर्तुं कर्मचारिसमूहानां स्थापनां कृत्वा कर्मचारिणां सुरक्षारक्षणार्थं उपायानां विषये विचारं करोतु, कार्यदलं च आह सप्ताहत्रयेण अन्तः स्वस्य प्रस्तुतीकरणं प्रस्तुतं कर्तुं प्रारम्भिकप्रतिवेदनं अन्तिमप्रतिवेदनं च मासद्वयेन अन्तः प्रस्तूयितव्यम्।

तस्मिन् एव काले बहवः भारतीयराजनेतारः अपि भाषणेषु, सभासु च महिलानां न्यायस्य आह्वानं कृतवन्तः । १९ अगस्त दिनाङ्के रक्षाबन्धन-कार्यक्रमे पश्चिमबङ्गस्य राज्यपालः भाषणेन अवदत् यत् “पश्चिमबङ्गे लोकतन्त्रस्य क्षयः भवति ।

१५ अगस्तदिनाङ्के भारतीयस्वतन्त्रतादिवसस्य भाषणस्य पूर्वमेव यद्यपि भारतीयप्रधानमन्त्री मोदी कोलकातानगरे बलात्कारस्य वधस्य च प्रत्यक्षं उल्लेखं न कृतवान् तथापि सः अवदत् यत् समग्रदेशेन "अस्माकं मातृभगिनीनां, 2019 इत्यस्य अत्याचारस्य विषये गम्भीरतापूर्वकं चिन्तनीयम्। कन्याः च।" , तथा च “स्त्रीविरुद्धानाम् अपराधानां अन्वेषणं अधिकतया तात्कालिकतया कर्तव्यम्” इति ।

प्रशिक्षुवैद्यस्य मृत्युः भारते लैङ्गिकहिंसायाः अनेकघटनासु अन्यतमः एव यत् व्यापकं ध्यानं आकर्षितवान्। महाराष्ट्रराज्ये २० अगस्तदिनाङ्के सहस्राणि जनाः कतिपयानि घण्टानि यावत् पटलानि अवरुद्धवन्तः, येन मुम्बईनगरे विद्यालयस्य सफाईकर्तृणा चतुर्वर्षीययोः बालिकयोः कथितस्य यौनशोषणस्य विरोधः कृतः इति रायटर्-पत्रिकायाः ​​समाचारः।

२०१२ तमस्य वर्षस्य डिसेम्बर्-मासस्य १६ दिनाङ्के नवीदिल्लीनगरे २३ वर्षीयः महिला चिकित्साशास्त्रस्य छात्रा बसयाने षड्भिः पुरुषैः ताडितः, सामूहिकबलात्कारः च अभवत् ततः सा बसयानात् बहिः क्षिप्तवती, तस्याः चोटैः सप्ताहद्वयं यावत् मृता कालान्तरे। अस्याः घटनायाः कारणात् अन्तर्राष्ट्रीयसमुदायस्य प्रबलविरोधाः उत्पन्नाः, भारतसर्वकारः कठोरतरकायदानानि प्रवर्तयितुं बाध्यः अभवत् । परन्तु एते नियमाः भारते लैङ्गिकहिंसायाः समस्यां न सम्बोधयन्ति । भारते लैङ्गिक-आधारितहिंसापराधानां संख्या अद्यापि वर्धमाना अस्ति : भारतस्य राष्ट्रिय-अपराध-अभिलेख-ब्यूरो-संस्थायाः आँकडानुसारं २०२१ तमस्य वर्षस्य तुलने २०२२ तमे वर्षे बलात्कार-प्रकरणेषु २०% वृद्धिः अभवत्