समाचारं

TSMC कारखानस्य आधारः स्थापितः, परन्तु यूरोपस्य चिपनिर्माणस्य महत्त्वाकांक्षाः दुर्लभाः

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

“यूरोपीयसङ्घः आकर्षयतिTSMCजर्मनीदेशे एकं कारखानं स्थापयित्वा उत्पादनक्षमता मुख्यतया परिपक्वप्रौद्योगिक्याः वाहनस्य उत्पादानाम् प्रति निर्देशिता अस्तिचिप्, अत्याधुनिक-डिजिटल-चिप्स-इत्यस्य अपेक्षया, अतीव यथार्थः विकल्पः अस्ति । यद्यपि यूरोपदेशेन उपकरणेषु, सामग्रीषु, तृतीयपीढीयाः अर्धशक्तिः च महतीः उपलब्धयः प्राप्ताःअर्धचालकअस्मिन् पक्षे अस्याः अद्वितीयाः विकासलाभाः स्थापिताः, परन्तु अस्य सम्पूर्णे औद्योगिकपारिस्थितिकीशास्त्रे गम्भीराः दोषाः सन्ति । "अगस्ट-मासस्य २१ दिनाङ्के ऑब्जर्वर डॉट् कॉम् इत्यस्य माइण्ड् ऑब्जर्वेशन इन्स्टिट्यूट् इत्यस्य शोधकर्त्ता पान गोङ्ग्युः अवदत्।"

२० अगस्त दिनाङ्के स्थानीयसमये TSMC, Bosch, Infineon तथा NXP इत्यनेन स्थापितेन संयुक्तोद्यमेन यूरोपीय-अर्धचालक-निर्माण-कम्पनी जर्मनी-देशस्य "सैक्सन-सिलिकन-उपत्यकायाः" ड्रेस्डेन्-नगरे प्रथमस्य अर्धचालक-वेफर-फैब्-इत्यस्य भूमिपूजनं कृतवती आधिकारिकतया प्रारम्भिकभूमिसज्जीकरणचरणस्य आरम्भं कृतवान्।

टीएसएमसी इत्यनेन उक्तं यत् यूरोपीयसङ्घस्य प्रथमस्य वेफर-फैबस्य साक्षिणः भवितुं सर्वकारीय-अधिकारिणः, ग्राहकाः, आपूर्तिकर्तारः, शिक्षाविदः च आमन्त्रिताः आसन् यत् निर्मित-व्यावसायिक-एकीकृत-सर्किट-निर्माण-सेवाः प्रदातुं Fin Field Effect Transistor (FinFET) प्रौद्योगिक्याः उपयोगं करोति।

भूमिपूजनसमारोहे यूरोपीयआयोगस्य अध्यक्षः वॉन् डेर् लेयेन्, जर्मनीदेशस्य संघीयकुलाधिपतिः स्कोल्, सैक्सोनीदेशस्य प्रधानमन्त्री माइकल क्रेत्श्मेरः, ड्रेसडेन्-नगरस्य मेयरः डिर्क हिल्बर्ट् च आसन्

जर्मन-माध्यमेन उक्तं यत् गतवर्षे प्रभावीभूतस्य "यूरोपीय-चिप्-अधिनियमस्य" परं यूरोपीयसङ्घः पुनः स्वस्य अर्धचालकनीतिलक्ष्याणि स्थापितवान्: २०३० तः पूर्वं अर्धचालक-उद्योगे ४३ अरब-यूरो-अधिकं निवेशं कर्तुं, तथा च वैश्विक-बाजार-भागस्य प्रचारं कर्तुं च वर्तमानस्तरात् यूरोपीयनिर्मितानि चिप्स् २०% यावत् वर्धितानि ।

अस्याः परियोजनायाः समर्थनं दर्शयितुं भूमिपूजनसमारोहे यूरोपीयआयोगस्य अध्यक्षः वॉन् डेर् लेयेन् इत्यनेन घोषितं यत् यूरोपीयसङ्घः ईएसएमसी अर्धचालकवेफरस्य निर्माणस्य परिचालनस्य च समर्थनार्थं यूरोपीयसङ्घस्य राष्ट्रियसहायतानियमानुसारं ५ अरब यूरो जर्मनसहायतापरिपाटं पारितवान्

रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् अस्याः परियोजनायाः कुलसहायतायाः राशिः १० अरब यूरोपर्यन्तं भविष्यति, यत् यूरोपीयसङ्घस्य यूरोपीयचिप्-कानूनेन अद्यावधि अनुमोदितं बृहत्तमं सहायतां जर्मनीदेशात् प्रथमचिकित्सा च अस्ति बोस्च, इन्फिनिओन्, एनएक्सपी च प्रत्येकं ईएसएमसी इत्यस्य १०% भागं धारयिष्यन्ति, टीएसएमसी इत्यस्य ७०% भागं धारयिष्यति ।

यूरोपीय-आयोगेन विज्ञप्तौ उक्तं यत्, "इदं कारखानम् एकं मुक्त-फाउण्ड्रीरूपेण कार्यं करिष्यति, अर्थात् कोऽपि ग्राहकः - टीएसएमसी-व्यतिरिक्तः अन्ये त्रयः भागधारकाः अपि सन्ति किन्तु तेषु सीमिताः न सन्ति - विशिष्टचिप्-उत्पादनस्य आदेशं दातुं शक्नोति

रायटर्-पत्रिकायाः ​​अपि उक्तं यत् २०२७ तमे वर्षे सामूहिक-उत्पादनस्य आरम्भः भविष्यति । यद्यपि कारखाने निर्मितं चिप्-प्रौद्योगिकी किञ्चित् पश्चात् भविष्यतिचिप्स्-स्मार्टफोनेषु च प्रयुक्ता एषा अत्यन्तं उन्नता प्रौद्योगिकी अस्ति, परन्तु एतत् क्षमतां योजयिष्यति यत् यूरोपीय-निर्माणार्थं महत्त्वपूर्णानां कारानाम् अन्येषां औद्योगिक-अनुप्रयोगानाम् कृते सर्वाधिकं महत्त्वपूर्णा अस्ति

अस्माकं सर्वेषां कृते एषा वास्तविकी विजय-विजय-स्थितिः अस्ति इति वॉन् डेर् लेयेन् समारोहे अवदत् ।

परन्तु यूरोपस्य चिप्-निर्माण-महत्वाकांक्षाः साकाराः भवितुम् अर्हन्ति वा इति प्रश्नः एव अस्ति । पान गोङ्ग्यु इत्यनेन विश्लेषितं यत् एकीकृतपरिपथानाम् वर्तमानसामान्यवर्गाणाम् अनुसारं तर्कचिप्स्, मेमोरीचिप्स्, एनालॉग् चिप्स् इत्यादिषु यूरोपे उच्चस्तरीयप्रोसेसरचिप्स् तथा मेमोरीचिप्स् इत्येतयोः विन्यासाः अत्यल्पाः सन्ति, एतावन्तः अल्पाः यत् ते प्रायः नगण्याः सन्ति अतः यदि यदि यदि यूरोपस्य वैश्विकविपण्यभागः २०३० तमवर्षपर्यन्तं १०% तः २०% यावत् वर्धयितव्यः तर्हि तस्य अर्थः अस्ति यत् यूरोपस्य एनालॉग् चिप् विपण्यभागः न्यूनातिन्यूनं तस्य वर्तमानस्तरस्य दुगुणः, अथवा त्रिगुणः भविष्यति। सम्प्रति यूरोपे शीर्षपञ्चदश एनालॉग् निर्मातृषु कष्टेन त्रीणि वा चत्वारि वा सन्ति: Infineon, NXP, STMicroelectronics, Bosch च, अतः एतत् स्पष्टतया असम्भवं कार्यम् अस्ति

"तदतिरिक्तं, TSMC एकदा उक्तवान् यत् वर्तमानस्य प्रायः ५% तः १०% यावत् वाहनचिपनिर्माणक्षमतायाः अनुपातं वर्धयिष्यति, परन्तु आँकडा दर्शयति यत् अनुपातः वास्तवतः अन्तिमेषु वर्षेषु ४% परितः भ्रमति, अपि च the Dresden plant.मासिकं ४०,००० खण्डानां उत्पादनक्षमता अद्यापि अस्मात् लक्ष्यात् दूरम् अस्ति” इति सः अवदत् ।

जर्मन-माध्यमेन जुलै-मासे एकः लेखः प्रकाशितः यत् वैश्विकरूपेण अर्धचालक-उद्योगः कारखानानां निर्माणस्य गतिं त्वरयति, यस्य परिणामेण विपण्यमागधा वर्धते परन्तु जर्मनीदेशे कोटिकोटिरूप्यकाणां निवेशं कृतवन्तः नूतनाः चिप्-कारखानानि अस्मिन् शरदऋतौ केवलं टीएसएमसी-संस्थायाः नूतनं ड्रेस्डेन्-कारखानम् एव निर्माणं आरभेत ।इन्टेल्वर्षद्वयात् पूर्वमेव तया घोषितं यत् अत्र कारखानस्य निर्माणार्थं ३० अरब यूरो व्ययः भविष्यति तथापि यद्यपि कम्पनी मैग्डेबर्ग्-नगरे सर्वकारीयभूमिं क्रीतवती अस्ति तथापि हेल्सिन्की-नगरे अपि अग्रेसरति, जर्मनी-देशः च १० अरब-यूरो-रूप्यकाणां अनुदानं दास्यति इति प्रतिज्ञां कृतवान् , Intel तथापि कदा निर्माणं आरभ्यते इति अद्यापि न निर्धारितम् ।

अमेरिकी अर्धचालकनिर्मातृकम्पन्योः वुल्फस्पीड् इत्यस्य कारखानानिर्माणयोजना अपि सम्प्रति महत्त्वपूर्णतया विलम्बिता अस्ति यतोहि जर्मनीसर्वकारः अधिकं कूटनीतिकसमर्थनं प्रतिज्ञातुं शक्नोति इति कम्पनी जर्मनीसर्वकारेण सह वार्तालापं कुर्वन् अस्ति।

गतसप्ताहे जर्मनीदेशस्य हैण्डेल्स्ब्लैट् इत्यनेन सह साक्षात्कारे TSMC इत्यस्य प्रतियोगिनः GlobalFoundries Semiconductor इत्यस्य प्रमुखः अवदत् यत् अन्येषां चिप् निर्माणकम्पनीनां कृते किमपि अनुदानं न प्राप्तम्, "यत् प्रतिस्पर्धायाः आधारं विकृतं करोति" इति

वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​८ अगस्तदिनाङ्के ज्ञापितं यत् २०२० तमस्य वर्षस्य मेमासात् आरभ्य टीएसएमसी इत्यनेन क्रमशः एरिजोना-देशे त्रीणि कारखानानि निर्मातुं योजना कृता, यत्र सञ्चितनिवेशः ६५ अरब अमेरिकी-डॉलर्-रूप्यकाणां भवति, येन अमेरिका-देशस्य इतिहासे एषा बृहत्तमा प्रत्यक्षविदेशीयनिवेशपरियोजना अस्ति परन्तु चतुर्वर्षेभ्यः अनन्तरं कम्पनी अद्यापि अस्मिन् कारखाने उत्पादितानां अर्धचालकानाम् विक्रयणं न आरब्धवती अस्मिन् क्रमे विदेशीयमाध्यमेन बहुवारं ज्ञापितं यत् तस्याः निगमसंस्कृतेः, कर्मचारीप्रबन्धनस्य इत्यादिषु पक्षेषु समस्याः सन्ति।

जर्मन-अधिकारिणः अपि सांस्कृतिक-अन्तराणां सम्मुखीकरणस्य महत्त्वं दर्शितवन्तः यत् ताइवान-देशे टीएसएमसी-संस्थायाः प्रतिरूपं प्रत्यक्षतया अन्येषु क्षेत्रेषु प्रतिलिपिं कर्तुं कठिनम् अस्ति, एशिया-देशे अपि स्थितं जापानम् अपि तत् पूर्णतया कार्यान्वितुं न शक्नोति

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।