समाचारं

प्रथमविमानयाने विफलतायाः अनन्तरं बोइङ्ग् ७७७एक्स् परीक्षणं स्थगितम्

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे जनवरीमासे बोइङ्ग् ७३७ मैक्स विमानस्य दुर्घटनायाः अनन्तरं तस्य निर्माणस्य अभियांत्रिकीक्षमतायाः च विषये प्रश्नः उत्पन्नः अस्ति । अधुना प्रथमवारं परीक्षितस्य बोइङ्ग् ७७७एक्स्-विमानस्य अपि समस्याः सन्ति । बोइङ्ग् कम्पनी इत्यनेन सोमवासरे उक्तं यत् प्रथमविमानपरीक्षायाः समये एकस्मिन् विमाने संरचनात्मकक्षतिं ज्ञात्वा स्वस्य ७७७एक्स विस्तृतशरीरयुक्तस्य यात्रीविमानस्य परीक्षणबेडां भूमिगतं कृतवती।

बोइङ्ग् इत्यनेन विज्ञप्तौ उक्तं यत् क्षतिग्रस्तः भागः इञ्जिनस्य विमानस्य च संरचनायाः मध्ये स्थितः अस्ति, दोषपूर्णः भागः प्रतिस्थाप्यते, समस्यायाः कारणं च निर्धारितं भविष्यति इति। सर्वं स्पष्टं जातं चेत् उड्डयनपरीक्षणं पुनः आरभ्यते। बोइङ्ग् इत्यनेन उक्तं यत् यद्यपि प्रमाणीकरणार्थं विमानपरीक्षणं अधुना एव आरब्धम् अस्ति तथापि तस्य ७७७-९ परीक्षणबेडाः १२०० तः अधिकानि विमानयानानि उड्डीय बोइङ्ग् इत्यस्य स्वस्य उड्डयनपरीक्षणकार्यक्रमस्य भागरूपेण प्रायः ३५०० घण्टानां उड्डयनसमयं सञ्चितवन्तः।

नवीनं विस्तृतशरीरयुक्तं यात्रीविमानं ७७७एक्स्, बोइङ्ग् इत्यस्य नवीनतमपीढीयाः द्वयगलियारायात्रीविमानस्य रूपेण, तस्य उच्चतरईंधनदक्षतायाः, अधिकविशालस्य केबिनस्य डिजाइनस्य च कृते विपणेन बहु प्रत्याशितम् अस्ति तेषु ७७७-९ यात्रिकविमानस्य १३,५०० किलोमीटर्पर्यन्तं व्याप्तिः अपेक्षिता अस्ति तथा च सामान्यतया द्विवर्गीयविन्यासे ४२६ यात्रिकान् वहितुं शक्नोति एयर करण्ट् इत्यस्य अनुसारं बोइङ्ग् इत्यनेन प्रायः ४८० ७७७-९ यात्रीविमानानाम् आदेशः प्राप्तः अस्ति । तदतिरिक्तं ७७७एक्स श्रृङ्खलायां लघुतरं किन्तु दीर्घदूरपर्यन्तं ७७७-८ यात्रीमालवाहकविमानं अपि अन्तर्भवति ।

बोइङ्ग्-संस्थायाः चतुर्-इञ्जिन-७४७-जम्बो-जेट्-लाइन्-इत्यस्य एयरबस्-ए३८०-इत्यस्य च शीर्ष-अन्त-विकल्परूपेण प्रशंसिता ७७७एक्स-श्रृङ्खला एकदशकाधिकं यावत् विकासे अस्ति, प्रारम्भे २०२० तमे वर्षे विपण्यां प्रवेशस्य योजना आसीत् अस्य ग्राहकाः अमीरात्, कतारवायुसेवा, लुफ्थान्सा च सन्ति, अनेके ग्राहकाः वितरणविलम्बस्य विषये निराशां प्रकटितवन्तः । बोइङ्ग् इत्यस्य सम्प्रति ५४० नूतनानां ७७७एक्स् विमानानाम् आदेशाः सन्ति, येषां वितरणं २०२५ तमे वर्षे निर्धारितम् अस्ति ।जुलाईमासे बोइङ्ग् इत्यनेन अन्ततः अमेरिकीनियामकस्य संघीयविमानप्रशासनस्य (FAA) साहाय्येन उड्डयनपरीक्षणं आरब्धम्

परन्तु नवीनतमेन परीक्षणविमानविफलतायाः घटनायाः कारणात् पुनः कम्पनीयाः सम्भावनासु छायाम् अभवत् । परीक्षणविमानयानानां निलम्बनेन तत्सम्बद्धाः विषयाः च नूतनस्य विस्तृतशरीरविमानस्य प्रमाणीकरणं वितरणं च प्रभावितं करिष्यन्ति वा इति अस्पष्टं बोइङ्ग् इत्यनेन उक्तं यत् एफएए इत्यस्मै तस्य ग्राहकाः च एतस्य घटनायाः सूचनां दत्तवान्।

प्रमाणीकरणं पूर्वमेव प्रायः पञ्चवर्षेभ्यः पश्चात् अस्ति इति दृष्ट्वा बोइङ्ग् इत्यस्य कृते एषः विषयः अन्यः विघ्नः भवितुम् अर्हति । आरबीसी कैपिटल विश्लेषकः केन् हर्बर्ट् सोमवासरे एकस्मिन् प्रतिवेदने लिखितवान् यत्, "एतत् ग्राउण्डिंग् ७७७X वितरणस्य अपेक्षासु विलम्बं कर्तुं शक्नोति, सम्भवतः २०२६ तमवर्षपर्यन्तं अपि।"

विमानस्य बृहत्तमः ग्राहकः अमीरात् एयरलाइन् इत्यस्य अध्यक्षः शेख अहमद बिन् सईद अल मक्तूमः मेमासे भविष्यवाणीं कृतवान् यत् २०२५ तमस्य वर्षस्य प्रथमत्रिमासे पूर्वं प्रमाणीकरणं प्राप्तुं कठिनं भविष्यति।, कम्पनी २०२६ पर्यन्तं प्रथमं ७७७-९ विमानं न प्राप्नुयात्।

सः अपि आक्रोशितवान् यत् ७७७एक्स विमानस्य वितरणस्य विलम्बस्य कारणात् अमीरात्-देशे विद्यमानविमानानाम् उपयोगः निरन्तरं कर्तव्यः, एतानि पुराणीनि यात्रीविमानानि योजनानुसारं प्रतिस्थापयितव्यानि इति

बोइङ्ग् इत्यस्य कृते अस्मिन् वर्षे "दुष्टभाग्यम्" समूहेषु आगच्छति। पूर्वं बोइङ्ग्-संस्थायाः "विस्लब्लोअर"-इञ्जिनीयरः सैम सालेहपुरः आरोपितवान् यत् बोइङ्ग्-संस्थायाः ७७७, ७८७ ड्रीमलाइनर्-विमानयोः निर्माणदोषाः सन्ति येन विमानस्य विफलतायाः जोखिमः वर्धते सालेहपुरः अपि अवदत् यत् शिकायतां कृत्वा बोइङ्ग्-संस्थायाः प्रतिकारः अभवत् ।

सालेहपुरः अवदत् यत् सः बोइङ्ग्-प्रबन्धनाय बहुवारं समस्यानां सूचनां दत्तवान्, परन्तु बोइङ्ग्-कम्पनी तस्य प्रतिकारं कृत्वा तस्य मूलस्थानात् स्थानान्तरणं कृत्वा बोइङ्ग्-७७७-प्रकल्पे स्थानान्तरितवान् परन्तु स्वस्य नूतने कार्ये सालेहपुरः शीघ्रमेव आविष्कृतवान् यत् बोइङ्ग् ७७७ विमानस्य अपि निर्माणदोषाः सन्ति, धडस्य संयोजनस्य प्रकारे अपि अधिकाः समस्याः सन्ति परन्तु ७७७ विमानस्य निर्माणदोषान् बोइङ्ग् प्रबन्धनाय निवेदयित्वा सालेहपुरः निष्कासनस्य धमकीम् अयच्छत् ।

सालेह पौर् इत्यनेन प्रकटितं यत् एतेषु गुणवत्तासमस्यासु १,००० तः अधिकाः बोइङ्ग् ७८७ ड्रीमलाइनर्, ४०० तः अधिकाः बोइङ्ग् ७७७ विमानाः च सन्ति । तस्य वकिलः एकस्मिन् वक्तव्ये अवदत् यत्, "एतत् अन्तिमेषु वर्षेषु बोइङ्ग्-संस्थायाः सुरक्षायाः अपेक्षया लाभं स्थापयितुं निर्णयस्य प्रत्यक्षं परिणामः अस्ति, अमेरिकी-नियामकाः च व्यापारस्य अत्यधिकं अनुपालनस्य च

न्यूयॉर्क टाइम्स् इति वृत्तपत्रे उक्तं यत् सालेह पौर् दशवर्षेभ्यः अधिकं यावत् बोइङ्ग् इत्यस्य कृते कार्यं कृतवान् अस्ति । गुणवत्ता अभियंता इति नाम्ना सः बोइङ्ग् इत्यस्य उत्पादनप्रक्रियायां दोषाणां अन्वेषणं विश्लेषणं च कृत्वा तान् निवारयितुं प्रक्रियां विकसितुं उत्तरदायी आसीत् इति वकिलद्वयं अवदताम्।

एतेषां आरोपानाम् प्रतिक्रियारूपेण बोइङ्ग् इत्यनेन ७८७ ड्रीमलाइनर् इत्यस्य निर्माणे परिवर्तनं कृतम् इति स्वीकृतम्, परन्तु एतेषां परिवर्तनानां प्रभावः धडस्य सुरक्षितसेवाजीवने भविष्यति इति अङ्गीकृतम् बोइङ्ग् इत्यनेन एकस्मिन् वक्तव्ये प्रतिक्रिया दत्ता यत्, "७८७ इत्यस्य संरचनात्मक-अखण्डतायाः विषये दावाः अशुद्धाः सन्ति, गुणवत्तां दीर्घकालीन-सुरक्षां च सुनिश्चित्य कम्पनीयाः व्यापक-प्रयत्नानाम् प्रतिनिधित्वं न कुर्वन्ति

मार्चमासे लाटाम् एयरलाइन्स् विमानस्य नासिकागोतां कृत्वा ५० तः अधिकाः यात्रिकाः घातिताः अभवन् ततः परं सोमवासरे एफएए इत्यनेन बोइङ्ग् ७८७ ड्रीमलाइनर इत्यस्य निरीक्षणस्य अपि अनुरोधः कृतः। विमानस्य गोताखोरीयाः स्पष्टं कारणं आसीत् यत् कप्तानस्य आसनं निर्देशं विना चलति स्म, येन स्वचालकस्य विच्छेदः जातः । एफएए इत्यनेन उक्तं यत् ७८७ विमानेषु कप्तान-प्रथम-अधिकारी-आसनैः सह समानविषयाणां कुलपञ्च प्रतिवेदनानि प्राप्तानि, येषु द्वौ अद्यापि अन्वेषणौ स्तः।

नूतनस्य मुख्यकार्यकारी केली ऑर्टबर्ग् इत्यस्य नेतृत्वे बोइङ्ग् इत्यस्य नेतृत्वं अस्मिन् वर्षे आरब्धस्य सुरक्षासंकटात् कम्पनीं बहिः प्रेषयितुं प्रयतते। बोइङ्ग् इत्यनेन ३१ जुलै दिनाङ्के घोषितं यत् विमानन उद्योगस्य दिग्गजः ओर्ट्बर्ग् अगस्तमासस्य ८ दिनाङ्कात् आरभ्य बोइङ्ग् इत्यस्य मुख्यकार्यकारीपदं स्वीकुर्यात् ।

बीजिंग बिजनेस डेली इत्यस्मात् व्यापकं प्रतिवेदनम्

प्रतिवेदन/प्रतिक्रिया