समाचारं

कनाडादेशस्य रेलमार्गः "दशसहस्राणां जनानां प्रमुखं बन्दीकरणं" कुर्वन् अस्ति ।

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कनाडादेशस्य प्रमुखौ रेलकम्पनीद्वयं, कनाडा-राष्ट्रीयरेलवे-कम्पनी (CN) तथा कनाडा-प्रशान्त-कान्सास्-सिटी-कम्पनी (CPKC) च प्रथमवारं एकत्रैव बन्दीकरणस्य जोखिमस्य सामनां कुर्वन्ति यतोहि कनाडा-देशस्य टीमस्टर-सङ्घेन सह सम्झौतां न कृतवन्तः वेतनं घण्टां च, येन कोटि-कोटि-रूप्यकाणां आर्थिकहानिः भविष्यति इति अपेक्षा अस्ति । कनाडादेशः धान्यं, ताम्बूलं, वाहनम्, पोटाश-उर्वरकं, अङ्गारं च इत्यादीनां बल्क-वस्तूनाम् परिवहनार्थं रेलयानानां उपरि बहुधा अवलम्बते । वैङ्कूवर-व्यापारमण्डलेन ज्ञातं यत् कनाडादेशस्य रेलमार्गाः प्रतिदिनं एकबिलियन-डॉलर्-पर्यन्तं मूल्यस्य मालस्य परिवहनं कुर्वन्ति ।


पोर्ट् कोक्विट्लैम्-नगरे कनाडा-प्रशान्त-कान्सास्-नगरस्य (CPKC) रेल-यार्डः ।

कनाडादेशस्य टीमस्टर्स् यूनियनस्य सीएन तथा सीपीकेसी इत्यत्र प्रायः १०,००० कर्मचारीः सन्ति, ये मुख्यतया रेलयानस्य अभियंताः, कण्डक्टर्, रेलयानस्य, यार्डस्य च कर्मचारिणः, रेलवेयातायातनियन्त्रकाः च कार्यं कुर्वन्ति समाचारानुसारं सीएन इत्यनेन आधिकारिकतया कनाडादेशस्य ट्रकचालकसङ्घं १८ अगस्तदिनाङ्के स्थानीयसमये सूचितं यत् यतः अधुना एव कृतासु श्रमवार्तालापेषु सार्थकप्रगतिः न अभवत्, तस्मात् कम्पनी प्रारम्भात् आरभ्य यूनियनकर्मचारिणां कृते कार्यविरामं कार्यान्वयिष्यति २२ दिनाङ्के प्रातःकाले, तथा च उक्तवान् यत् यावत् श्रमविग्रहाः न उत्पद्यन्ते तावत् समये स्पष्टं च समाधानं प्राप्नुवन्तु, अन्यथा कम्पनीयाः रेलजालस्य चरणबद्धनिरोधं निरन्तरं कर्तुं अन्यः विकल्पः न भविष्यति। सीपीकेसी इत्यनेन अपि तस्मिन् एव दिने कनाडादेशस्य ट्रकचालकसङ्घं आधिकारिकतया सूचितं यत् २२ दिनाङ्के प्रातःकाले आरभ्य कार्यं स्थगयिष्यति इति। रेलकम्पनीद्वयस्य सार्वजनिकवक्तव्यस्य प्रतिक्रियारूपेण संघेन पश्चात् १८ दिनाङ्के प्रतिक्रिया दत्ता यत् संघेन रेलकम्पनीद्वयं प्रति ७२ घण्टानां हड़तालसूचना जारीकृता, "यावत् पक्षद्वयं अन्तिमे क्षणे सम्झौतां न प्राप्नोति" इति कनाडादेशे भविष्यति।" (समयः) २२ दिनाङ्के प्रातःकालादेव कार्यं त्यजतु।"

रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् कनाडा-रेलमार्ग-विपण्ये सीएन-सीपीकेसी-योः एकाधिकारः अस्ति, यत्र तेषां परिवहनक्षमता देशस्य कुलरेलमार्गक्षेत्रस्य क्षमतायाः प्रायः ३/४ भागं भवति कनाडा-देशस्य रसायन-उद्योग-सङ्घः अवदत् यत् एकदा प्रमुखौ रेल-कम्पनीद्वयं कार्यं स्थगयति चेत् कनाडा-देशस्य क्लोरीन-परिवहनं शीघ्रमेव बाधितं भविष्यति, येन देशस्य निवासिनः पेयजलस्य गुणवत्ता प्रभाविता भविष्यति एसोसिएटेड् प्रेस इत्यनेन चेतावनी दत्ता यत् कनाडा-अमेरिका-देशयोः आर्थिक-एकीकरणस्य प्रमाणं दृष्ट्वा कनाडा-रेलमार्ग-सञ्चालनस्य निलम्बनस्य प्रभावः अमेरिका-देशे अपि भविष्यति, अमेरिकी-आपूर्ति-शृङ्खला-व्यवस्था अपि बाधितः भविष्यति समाचारानुसारं सीएन, सीपीकेसी इत्यनेन संचालिताः रेलमार्गजालाः शिकागो, न्यू ऑर्लियन्स्, मेम्फिस् इत्यादिभिः अनेकैः प्रमुखैः अमेरिकीरेलमार्गैः, जहाजयानकेन्द्रैः च सम्बद्धाः सन्ति न केवलं, सीपीकेसी इत्यनेन संचालितं रेलजालं दक्षिणदिशि अपि विस्तृतं भवति, मेक्सिकोदेशस्य पूर्वपश्चिमतटयोः बन्दरगाहैः सह सम्बद्धम् अस्ति सम्भाव्यप्रहारस्य चिन्तायाः कारणात् केचन अमेरिकीकम्पनयः सीएन, सीपीकेसी रेलजालद्वारा परिवहनं कृत्वा सीमापारवस्तूनि स्वीकुर्वितुं न अस्वीकृतवन्तः .सीएन तथा सीपीकेसी रेलजालयोः अन्तः बहिः च। कनाडा-रेलवे-संस्थायां यदि किमपि कार्यं स्थगितम् अस्ति तर्हि अपि अधिक-प्रतिबन्धाः स्थापयितुं शक्यन्ते इति कम्पनी अपि अवदत् ।

बीजिंग बिजनेस डेली इत्यस्मात् व्यापकं प्रतिवेदनम्

प्रतिवेदन/प्रतिक्रिया