समाचारं

जापानी-किशोराः प्राचीन-आधुनिक-कालस्य "संलयनस्य सौन्दर्यस्य" प्रशंसार्थं "शान्क्सी-नगरस्य यात्रां" कुर्वन्ति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, ताइयुआन्, २० अगस्त (हु जियानान् जियाहाओ) "अस्मिन् समये शान्क्सीनगरम् आगत्य अहं ज्ञातवान् यत् अत्र हरितीकरणं यथार्थतया उत्तमम् अस्ति। यत् मम मनसि अधिकं आश्चर्यचकितं कृतवान् तत् अस्ति यत् जापानदेशस्य अपेक्षया अत्र अधिकानि उच्चस्तरीयभवनानि सन्ति। ते अतीव "महानयः" दृश्यन्ते जापानदेशस्य सैतामा विश्वविद्यालयस्य उदारकलामहाविद्यालयस्य छात्रः "शान्क्सीयात्रा" इत्यस्य प्रथमदिवसस्य अनन्तरं अवदत्।
जापानीयुवानां आदानप्रदानसमूहः चीनदेशस्य लोकप्रियं लोकक्रीडां "टियाओपी जिन्" इति ज्ञातुं शान्क्सीविश्वविद्यालयं गतः । फोटो नान जियाहाओ द्वारा
"रङ्गिणः शान्क्सी" चीन-जापानी-युवानां आदान-प्रदान-कार्यक्रमः २० तमे दिनाङ्के शान्क्सी-नगरस्य ताइयुआन्-नगरे आरब्धः, जापानस्य सैतामा-प्रान्तस्य, हिमेजी-नगरस्य च २२ किशोराः आगामिसप्ताहे चीनदेशस्य प्रारम्भिकं राजबलि-उद्यानं जिन्सी-नगरं गत्वा तस्य विषये ज्ञास्यन्ति | विश्वस्य सांस्कृतिकविरासतां पिंगयाओ प्राचीननगरे जिन्सी शान्क्सी-नगरस्य जिओयी-नगरे हाइड्रोजन-ऊर्जा-प्रौद्योगिक्याः विकास-स्थितेः विषये ज्ञातवान् ।
तस्मिन् दिने जापानी-किशोराणां शान्क्सी-विश्वविद्यालयस्य जापानी-विभागस्य शिक्षकैः, छात्रैः च साक्षात्कारः अभवत्, ते शान्क्सी-विश्वविद्यालयस्य इतिहाससङ्ग्रहालयं गत्वा, पारम्परिक-चीनी-युद्धकला-अनुभवं कृतवन्तः, स्व-स्व-विश्वविद्यालय-जीवनस्य विषये च संवादं कृतवन्तः शान्क्सीविश्वविद्यालयस्य विदेशीयभाषाविद्यालये जापानीभाषायां मुख्यशिक्षणं प्राप्यमाणः छात्रः सन गुआङ्गडा "चीनीसंस्कृतेः प्रति जापानीकिशोराणां प्रेमम् अनुभवति स्म", ताइयुआन् विदेशीयभाषाविद्यालयस्य छात्रः शेन् डाइक्सी च "सौम्यताम्" अनुभवति स्म जापानीमित्राणां मैत्री च।"
जापानीयुवानां आदानप्रदानसमूहः ताइयुआन् विदेशीयभाषाविद्यालयस्य छात्रैः सह जिन्सीमन्दिरं गतः। फोटो नान जियाहाओ द्वारा
जिन्ची चीनदेशे विद्यमानः प्रारम्भिकः शास्त्रीयः पैतृकउद्यानभवनसङ्कुलः अस्ति । अत्र ९८ भवनानि, ११० प्रतिमाः, ३०० शिलालेखाः, ३७ कास्ट् कलाकृतयः च सन्ति ये ३०० वर्षाणाम् अधिकपुराणाः सन्ति ।
निप्पोन् औषधविश्वविद्यालयस्य औषधशास्त्रस्य विद्यालयस्य प्राध्यापकः सेइचि यामाजी एकस्मिन् साक्षात्कारे अवदत् यत्, "बहवः विदेशिनः जिन्सी इव सांस्कृतिकविरासतां विषये अत्यल्पं जानन्ति, यत् मम मते दुःखदम्। जिन्सी इव सांस्कृतिकविरासतां ज्ञातुं शक्नुवन् मम कृते अतीव महत्त्वपूर्णम् अस्ति, मम कृते महत् गौरवम् अस्ति, अहं च आशासे यत् अधिकाधिकजापानीजनानाम् कृते जिन्सी इत्यादीनां बहुमूल्यं सांस्कृतिकविरासतां परिचययिष्यामि” इति।
विदेशीयदेशैः सह मैत्रीं कर्तुं शान्क्सीप्रान्तीयजनसङ्घस्य तृतीयस्तरीयः शोधकः शी तिआन्टियनः अवदत् यत् एषः कार्यक्रमः जापानीकिशोराणां कृते वास्तविकं सजीवं च शान्क्सीं दर्शयति तथा च शान्क्सी इत्यस्य इतिहासं, संस्कृतिं, विकासस्य स्थितिं च अवगन्तुं तेषां सहायतायै अनुकूलः अस्ति। आशास्ति यत् अस्य आयोजनस्य माध्यमेन चीन-जापान-देशयोः युवानां हृदयेषु द्वयोः देशयोः मैत्रीबीजानि रोपितानि भविष्यन्ति, द्विपक्षीयसम्बन्धानां उज्ज्वलं भविष्यं च मिलित्वा निर्मितं भविष्यति |. (उपरि)
प्रतिवेदन/प्रतिक्रिया