समाचारं

Aixu N-type ABC बैटरी ग्रीन ट्रैक इत्यस्मिन् अग्रणी अस्ति

2024-08-21

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बहुप्रतीक्षितस्य पेरिस् ओलम्पिकक्रीडायाः सफलसमाप्तिः अभवत् अस्मिन् वैश्विककार्यक्रमे विश्वस्य ध्यानं रोमान्टिकपेरिस्-नगरे केन्द्रीकृतम् अस्ति । घोरस्पर्धायां पेरिस् ओलम्पिकक्रीडा पर्यावरणसंरक्षणस्य अवधारणां सक्रियरूपेण कार्यान्वितुं न विस्मरति स्म, यत् विश्वं दर्शयति स्म यत् क्रीडा पर्यावरणसंरक्षणं च सामञ्जस्यपूर्वकं सह-अस्तित्वं कर्तुं शक्नुवन्ति इति। ज्ञातव्यं यत् क्रीडायाः समये ऊर्जायाः आपूर्तिं कर्तुं पवनशक्तिः प्रकाशविद्युत्-विद्युत्-उत्पादनं च शतप्रतिशतम् अवलम्बनं प्राप्तम्, येन ओलम्पिकस्य हरित-आतिथ्यं सुन्दरं दृश्यं योजितम्, कार्बन-तटस्थतायाः लक्ष्यं प्राप्तुं अपि महत्त्वपूर्णं योगदानं दत्तम् | . वर्तमान समये यतो हि नवीकरणीय ऊर्जा बृहत्परिमाणेन पारम्परिकजीवाश्म ऊर्जायाः स्थाने भवति, अतः घरेलु उन्नत एन-प्रकारस्य एबीसी बैटरी प्रौद्योगिक्याः ग्राहकानाम् कृते आदर्शविद्युत्जननसाधनं स्वस्य स्थिरतायाः कार्यक्षमतायाः च सह आनयत्, येन प्रभावीरूपेण प्रकाशविद्युत्विद्युत्निर्माणस्य व्यापकप्रयोगं प्रवर्धितम् अस्ति

एबीसी बैटरी "All Back Contact" इत्यस्य संक्षिप्तनाम अस्ति तथा च N-प्रकारस्य सब्सट्रेट सिलिकॉन वेफर प्रौद्योगिक्याः आधारेण Aixu Company द्वारा विकसितस्य नूतनस्य बैटरी संरचनायाः प्रतिनिधित्वं करोति संरचनात्मकप्रौद्योगिक्याः अस्याः नूतनायाः पीढीयाः अधिकः मुक्तवोल्टेजः, पूरणकारकः च भवति, तथा च ग्रिड्-रहितः डिजाइनः बैटरी-प्रकाशस्य अवशोषणक्षमतायां अधिकं सुधारं करोति एतेन एबीसी-बैटरी-इत्यस्य वर्तमान-बहु-उत्पादित-बैटरी-संरचनायाः अधिक-रूपान्तरण-दक्षता भवति, यत् स्फटिक-बैटरी-प्रौद्योगिक्याः पराकाष्ठा इति वक्तुं शक्यते

Aixu N-प्रकारस्य ABC बैटरी उन्नत-एकस्फटिकीय-सिलिकॉन-बैटरी-प्रौद्योगिक्याः उपयोगं करोति तथा च स्फटिक-सिलिकॉन-बैटरी-मध्ये 29.56% सीमा-रूपान्तरण-दक्षतां चुनौतीं दातुं प्रतिबद्धाः सन्ति अभिनव-रजत-रहित-प्रौद्योगिक्याः माध्यमेन अनेकाः तान्त्रिक-समस्याः अतिक्रान्ताः, रजत-रहित-धातुकरण-प्रौद्योगिक्याः प्रथमं सामूहिक-उत्पादनं प्राप्तम्, तथा च प्रकाश-विद्युत्-उद्योगस्य विकासं दीर्घकालं यावत् पीडयति स्म "रजत-उपभोगः" समस्या सफलतया समाधानं प्राप्तम्, एवं बैटरीव्ययस्य न्यूनीकरणं भवति । तस्मिन् एव काले Aixu इत्यस्य N-प्रकारस्य ABC बैटरी इत्यस्य तापमानगुणकं केवलं -0.26%/°C भवति, यस्य अर्थः अस्ति यत् संचालनकाले तापमानेन प्रभावितानां घटकानां शक्तिहानिः न्यूना भवति, येन अस्याः प्रौद्योगिक्याः श्रेष्ठतां अधिकं प्रकाशयति

ऐक्सू सर्वदा ग्राहकानाम् आवश्यकतानां पूर्तये केन्द्रितः अस्ति तथा च ग्राहकानाम् अप्रत्याशितहरिद्र ऊर्जालाभान् आनयन् गृहे, औद्योगिकं तथा वाणिज्यिकं तथा च बृहत्-परिमाणे अनुप्रयोगपरिदृश्यानां कृते उपयुक्तानि प्रकाशविद्युत्कोशिकाश्रृङ्खला-उत्पादानाम् विकासाय प्रतिबद्धः अस्ति उदाहरणार्थं हुइआन्-मण्डलस्य एकेन कारखाने कारखानस्य छतौ ४०० तः अधिकाः ऐक्सू एन-प्रकारस्य एबीसी-फोटोवोल्टिक-मॉड्यूल्-इत्येतत् स्थापिताः, परियोजनायाः कृते उपलब्धस्य छत-स्थानस्य पूर्णतया उपयोगः कृतः, यस्य कुल-स्थापिता क्षमता २८५.४८किलोवाट् आसीत् वार्षिकं विद्युत्-उत्पादनं ३०३,७०० किलोवाट्-घण्टाः भविष्यति, यत् कारखानस्य विद्युत्-आवश्यकतानां प्रायः २०% भागं पूरयितुं शक्नोति ।

किं प्रभावशालिनी अस्ति यत् अस्मिन् क्षेत्रे नित्यं वर्षा-वायुः भवति चेदपि ऐक्सु-प्रकाश-विद्युत्-मॉड्यूल्-इत्येतत् अद्यापि दृढं प्रदर्शनं दर्शयति । आँकडानुसारम् अस्मिन् वर्षे मार्चमासतः जुलैमासपर्यन्तं यदा सूर्य्यदिनानां कुलसंख्या सूर्य्यस्य मेघयुक्तानां च दिवसानां संख्या एकमासात् न्यूना आसीत् तदा छतस्य उपरि प्रकाशविद्युत्परियोजनया कुलम् १५९,५०० किलोवाट्-घण्टाः उत्पन्नाः तेषु केवलं जुलैमासे मासिकविद्युत् उत्पादनं ४५,००० किलोवाट्-घण्टाः यावत् अभवत्, पञ्चमासेषु दैनिकविद्युत्निर्माणं च प्रायः १०४३ किलोवाट्-घण्टाः यावत् आसीत्, यत् अपेक्षितस्य डिजाइनमूल्यात् २५.३१% अधिकम् आसीत् कारखानस्य स्वामी लाओ चेन् साझां कृतवान् यत् "एषा परियोजना अस्मान् प्रतिवर्षं विद्युत्बिलेषु प्रायः २७०,००० युआन् रक्षितुं शक्नोति तथा च विद्युत्विक्रयात् अतिरिक्तं आयं अर्जयितुं शक्नोति।

ऐकोसोलर (https://aikosolar.com/cn/) ग्राहकानाम् कृते वास्तविकं मूल्यं आनयति। प्रकाशविद्युत् चरमरूपान्तरणदक्षतायाः अथकं अनुसरणरूपेण Aixu सर्वदा ग्राहककेन्द्रिततायाः पालनम् करोति तथा च उच्चमूल्यानां उत्पादानाम् निर्माणार्थं प्रतिबद्धः अस्ति। अस्य एन-प्रकारस्य एबीसी-बैटरी-इत्यस्य जन-उत्पादनस्य दक्षता २४.२% यावत् अभवत् । भविष्यं पश्यन् ऐक्सु अपि स्पर्धाक्षेत्रे ओलम्पिकक्रीडकानां परिश्रमस्य इव स्पर्धाक्षेत्रात् बहिः सशक्तः समर्थकः भवितुम्, शून्य-कार्बन-युगस्य आगमनं च संयुक्तरूपेण त्वरयितुं च उत्सुकः अस्ति

प्रतिवेदन/प्रतिक्रिया