समाचारं

कबाब-बीयरं कियत् लोकप्रियम् अस्ति ? संगठनम् : २०२३ तमे वर्षे बारबेक्यू-कम्पनीनां संख्यायां प्रायः ४०% वृद्धिः भविष्यति, तथा च शिल्प-बीयर-सम्बद्धानां पञ्जीकरणानां संख्या ३,१०० तः अधिका भविष्यति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-सिंगापुर Jingwei, August 20th इदं प्रायः शरदऋतुः प्रारम्भिकः अस्ति, परन्तु उष्णग्रीष्मकालस्य कारणेन आनितः तापमानः उत्साहः च अद्यापि न क्षीणः विशेषतः जुलै-अगस्त-मासेषु ग्रीष्मकालीन-रात्रौ जनानां ग्रीष्मकालीन-उत्साहः तस्य परिणामतः रात्रौ उपभोगः च, The night economy is अद्यापि बूमिंग।

बारबेक्यू न केवलं एकप्रकारस्य स्वादिष्टं भोजनं, अपितु रात्रौ अर्थव्यवस्थां प्रवर्धयितुं ग्रीष्मकालीनसेवनं च महत्त्वपूर्णं बलम् अस्ति । यथा यथा सूर्यः अस्तं गच्छति तथा तथा नगरस्य चहलपहलः क्रमेण रात्रौ शान्तिं, गल्ल्याः च, मार्गस्य पार्श्वे स्थितेभ्यः दुकानेभ्यः आरभ्य बृहत् श्रृङ्खलाभोजनागारस्य ब्राण्ड्पर्यन्तं, स्क्वेर्-बीयर-योः युग्मम् आगन्तुं असंख्य-भोजकान् आकर्षयति तस्य च स्वादनं कुर्वन्तु।

किं अधिकं उल्लेखनीयं यत् अस्मिन् ग्रीष्मकाले चीनस्य पारम्परिक-बारबेक्यू-रात्रौ अर्थव्यवस्थायाः “विरक्तः” शिल्प-बीयरः बहुधा बारबेक्यू-मेजयोः उपरि दृश्यते अनुपालनम् अपि ग्रीष्मकालीनसंस्कृतेः महत्त्वपूर्णः भागः अभवत् ।

  बारबेक्यू संस्कृतिषु उल्लासः : ग्रीष्मकालीनसमागमानाम् एकः नूतनः प्रवृत्तिः

अन्तिमेषु वर्षेषु बारबेक्यू-विपण्यं निरन्तरं उष्णं भवति, भण्डारस्य संख्या च तीव्ररूपेण वर्धिता अस्ति । तियानन्चा इत्यस्य व्यावसायिकसंस्करणस्य आँकडानि दर्शयन्ति यत् अधुना देशे ५९५,००० तः अधिकाः बारबेक्यू-सम्बद्धाः कम्पनयः सन्ति ।

उद्यमानाम् वार्षिकपञ्जीकरणमात्रायां द्रष्टुं शक्यते यत् २०२० तमे वर्षात् पूर्वं बारबेक्यू-उद्योगेन सह सम्बद्धानां उद्यमानाम् पञ्जीकरणानां संख्या वर्षे वर्षे वर्धमाना आसीत् , २०२३ तमे वर्षे उद्यमपञ्जीकरणानां संख्यायां महती वृद्धिः अभवत्, २०२२ तमस्य वर्षस्य तुलने गतवर्षस्य समानकालस्य तुलने वर्षे वर्षे ३८% वृद्धिः अभवत् तथा च शिखरं प्राप्तवान्, यत्र सम्बन्धितकम्पनीपञ्जीकरणानां संख्या ९५,००० यावत् अभवत्


अन्येषां आँकडानां अनुसारं मम देशस्य बारबेक्यू उद्योगस्य विपण्य आकारः २०२२ तमे वर्षे प्रायः २२४.३ अरब युआन् यावत् भविष्यति, यत्र वर्षे वर्षे महती वृद्धिः भविष्यति उपभोगस्य उन्नयनेन, भोजन-उद्योगस्य समग्र-पुनरुत्थाने च आगामिषु कतिपयेषु वर्षेषु बारबेक्यू-विपण्यस्य विस्तारः निरन्तरं भविष्यति इति अपेक्षा अस्ति आगामिषु पञ्चषु ​​वर्षेषु ११% मार्केटवृद्धेः पूर्वानुमानस्य अनुसारं २०२६ तमे वर्षे बारबेक्यू मार्केट् आकारः ४०० अरब युआन् इत्यस्य समीपे भविष्यति इति अपेक्षा अस्ति ।

बारबेक्यू न केवलं पाकस्य मार्गः, अपितु सामाजिकसंस्कृतेः अभिव्यक्तिः अपि अस्ति । बारबेक्यू-प्रक्रियायां जनाः अग्निं परितः उपविश्य सामग्रीनां चयनं, पाकस्य आनन्दं, अन्तिमं स्वादिष्टं भोजनं च साझां कुर्वन्ति । एषः आत्मीयः अन्तरक्रियाः न केवलं परस्परं भावात्मकं सम्बन्धं गभीरं करोति, अपितु बारबेक्यू इत्येतत् उष्णतां मैत्रीं च प्रसारयितुं माध्यमं करोति ।

  शिल्पबीयरस्य उदयः : गुणवत्तायाः सृजनशीलतायाः च सम्यक् संयोजनम्

बारबेक्यू इत्यस्य स्निग्धता, तापः च तीक्ष्णविपरीततां निर्माति, शिल्पबीयरस्य स्फूर्तिदायकस्य समृद्धेः च सम्यक् पूरकं भवति । यदा बारबेक्यू-गन्धः शिल्प-बीयरस्य माल्टी-गन्धेन सह संलग्नः अभवत् तदा सम्पूर्णाः रसगुल्यः जागरिताः इव आसन्, अपूर्वं रसभोजम् आनयन्

यथा यथा उपभोक्तृणां बीयरस्य गुणवत्तायाः आवश्यकताः वर्धन्ते तथा तथा क्रमेण शिल्पबीयरस्य उद्भवः अभवत् । औद्योगिकबीयरस्य तुलने शिल्पबीयरः कच्चामालस्य चयनं, ब्रेविंग् प्रौद्योगिक्याः नवीनतां च अधिकं ध्यानं ददाति, तथा च समृद्धतरं, जटिलतरं, व्यक्तिगतं च स्वादं निर्मातुं प्रतिबद्धः अस्ति गुणवत्तायाः एतत् परमं साधनं शिल्पबीयरं विपण्यां व्यापकं मान्यतां प्रशंसां च प्राप्तुं समर्थं कृतवान् ।

शिल्पबीयरस्य विविधता न केवलं तस्य स्वादे, स्वादे च प्रतिबिम्बिता भवति, अपितु तस्य प्रादेशिकलक्षणेषु, व्यक्तिगतव्यञ्जने च प्रतिबिम्बिता भवति विभिन्नक्षेत्रेभ्यः शिल्पबीयरेषु प्रायः स्थानीयसांस्कृतिकतत्त्वानि क्षेत्रीयलक्षणं च समावेशितं भवति येन एकः अद्वितीयः स्वादानुभवः निर्मीयते । एतादृशी व्यक्तिगतव्यञ्जना न केवलं शिल्पबीयरस्य अभिप्रायं समृद्धयति, अपितु उपभोक्तृभ्यः स्वादनप्रक्रियायां अधिकं सांस्कृतिकं आकर्षणं भावनात्मकं अनुनादं च अनुभवितुं शक्नोति

तियानचा इत्यस्य व्यावसायिकसंस्करणस्य आँकडानि दर्शयन्ति यत् अधुना देशे १३,००० तः अधिकाः शिल्प-मद्यनिर्माण-सम्बद्धाः कम्पनयः सन्ति, २०२४ तमस्य वर्षस्य जनवरी-मासतः जुलै-मासपर्यन्तं २३,०० तः अधिकाः नूतनाः कम्पनयः पञ्जीकृताः आसन् तदतिरिक्तं विगतत्रयवर्षेषु (२०२१-२०२३) शिल्पबीयरसम्बद्धानां कम्पनीनां पञ्जीकरणानां संख्यायां वर्धमानप्रवृत्तिः दृश्यते, यत्र क्रमशः १७०० तः अधिकाः, २,२०० तः अधिकाः, ३,१०० तः अधिकाः च नवपञ्जीकृताः कम्पनयः सन्ति

भौगोलिकवितरणस्य दृष्ट्या शाण्डोङ्ग्, हेनान्, जियांग्सु इत्यत्र शिल्पबीयरसम्बद्धानां कम्पनीनां संख्या सर्वाधिकं अस्ति, यत्र क्रमशः १,७७० तः अधिकाः, ८४० तः अधिकाः, ७७० तः अधिकाः च कम्पनयः सन्ति स्थापनासमयस्य दृष्ट्या ६०.९% सम्बद्धाः कम्पनयः आसन् स्थापिताः १-५ वर्षेषु १ वर्षस्य अन्तः स्थापितानां सम्बन्धितकम्पनीनां २५.२% भागः आसीत् ।


  रसगुल्मानां कृते भोजः : रात्रौ अर्थव्यवस्थायाः ग्रीष्मकालस्य उपभोगस्य च प्रबलं चालकशक्तिः

मेइटुआन्-दत्तांशैः ज्ञायते यत् बारबेक्यू, रात्रौ भोजनस्य सेवनस्य लोकप्रियवर्गत्वेन, रात्रौ सेवनस्य महत्त्वपूर्णं भागं भवति । गुआङ्गझौ-क्षेत्रं उदाहरणरूपेण गृहीत्वा जुलाईमासात् आरभ्य बारबेक्यू-भोजनागारयोः रात्रौ भोजन-उपभोगः ७७% अधिकं भवति, आदेशस्य मात्रा च वर्षे वर्षे ४०% अधिकं वर्धिता अस्ति

बारबेक्यू इत्यस्य समृद्धिः न केवलं खाद्यप्रदायस्य, भोजनसेवानां च प्रत्यक्षसम्बद्धानां उद्योगानां विकासं चालयति, अपितु परोक्षरूपेण रात्रौ अर्थव्यवस्थायाः समृद्धिं प्रवर्धयति बारबेक्यू-संस्कृतेः उदयेन अधिकाधिकाः व्यवसायाः स्वव्यापारसमयस्य विस्तारं कर्तुं आरब्धवन्तः, अधिकान् उपभोक्तृन् आकर्षयितुं विशेषरात्रौ सेवाः प्रचाराः च प्रारभन्ते एषा प्रवृत्तिः न केवलं जनानां रात्रौ जीवनस्य विकल्पान् समृद्धयति, अपितु नगरीय-अर्थव्यवस्थायां नूतन-जीवनशक्तिं अपि प्रविशति ।

तदतिरिक्तं ग्रीष्मकालीन-बारबेक्यू अपि ग्रीष्मकालीन-उपभोगस्य महत्त्वपूर्णः चालकः अभवत् । दीर्घकालं यावत् ग्रीष्मकालीनावकाशस्य समये छात्राणां कृते अधिकः अवकाशसमयः व्ययशक्तिः च भवति, ते च स्वस्य अवकाशजीवनं समृद्धीकर्तुं नूतनानि रोचकक्रियाकलापाः अन्वेष्टुं उत्सुकाः भवन्ति भोजनं, मनोरञ्जनं, सामाजिकसम्बन्धं च एकीकृत्य क्रियाकलापरूपेण बारबेक्यू स्वाभाविकतया छात्राणां प्रथमपरिचयेषु अन्यतमः अभवत् ।

यथा यथा उपभोक्तारः जीवनस्य गुणवत्तायाः आवश्यकतासु सुधारं कुर्वन्ति तथा च खाद्यसंस्कृतेः अन्वेषणं निरन्तरं कुर्वन्ति तथा तथा ग्रीष्मकालीनबारबेक्यू तथा शिल्पबीयरसंस्कृतेः संयोजनेन व्यापकविकाससंभावनाः प्रवर्तन्ते। भविष्ये अधिकाधिक-नवीन-बारबेक्यू-पद्धतीनां, शिल्प-बीयर-प्रकारस्य च उद्भवस्य, तथैव अधिक-रङ्गिणः बारबेक्यू-शिल्प-बीयर-सांस्कृतिक-क्रियाकलापस्य च प्रतीक्षां कर्तुं शक्नुवन्ति एते अस्माकं जीवने अधिकं मजां आश्चर्यं च आनयिष्यन्ति, अपि च ग्रीष्मकालीन-बारबेक्यू-शिल्प-बीयर-संस्कृतेः अस्माकं जीवनस्य अनिवार्यः भागः अपि करिष्यन्ति |.

चीनदेशे प्रमुखव्यापारप्रश्नमञ्चरूपेण, तियान्याञ्चायाः विशालव्यापारबृहत्दत्तांशस्य माध्यमेन, वयं शीघ्रमेव विशिष्टोद्योगानाम् विकासस्य स्थितिं विकासप्रवृत्तिं च अवगन्तुं विश्लेषितुं च शक्नुमः उदाहरणार्थं, ग्रीष्मकालीन अर्थव्यवस्थायां सक्रियउद्योगाः तथा च एकस्मिन् निश्चिते चरणे उपभोगप्रवृत्तयः सर्वे कर्तुं शक्नुवन्ति दत्तांशस्य माध्यमेन विश्लेषितं भवति यत् अवगमने निर्णये च सहायतार्थं दृग्गतरूपेण तस्य निपुणता शीघ्रं भवति। न केवलं तत्, तियान्याञ्चायां तियान्यान्-जोखिमानां, सम्पत्ति-सुरागाणां, व्यापार-पुनरावृत्ति-प्रकरणानाम्, मुकदम-सम्बन्धानां, न्यायिक-प्रकरणानाम् अन्य-आयामानां च सामग्रीः अस्ति, येन बहिः जगतः कम्पनीयाः अपि च उद्योगस्य अपि अधिकव्यापक-अवगमने सहायता भवति

तियानचा शोधसंस्थायाः मतं यत् ग्रीष्मकालीनबारबेक्यू, अस्य अद्वितीयस्य आकर्षणस्य, व्यापकदर्शकानां आधारस्य च सह, अनेकेषां चीनीयजनानाम् कृते लोकप्रियः सामाजिकक्रियाकलापः उपभोगस्य च अनुभवः अभवत् शिल्पबीयरस्य आशीर्वादेन रात्रौ अर्थव्यवस्थायाः प्रवर्धनार्थं महत्त्वपूर्णं कारकं जातम् अस्ति तथा च ग्रीष्मकालस्य उपभोगः । यथा यथा बारबेक्यू-उद्योगः निरन्तरं विकासं कुर्वन् नवीनतां च प्राप्नोति तथा तथा अस्माकं विश्वासस्य कारणं वर्तते यत् सः भोजन-विपण्ये महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति उपभोक्तृभ्यः अधिकानि अद्भुतानि अनुभवानि आनयिष्यति |. (चीन-सिंगापुर जिंग्वेई एपीपी)