समाचारं

नु स्किन ग्रुप् इत्यस्य ली चाओडोङ्गः : ईएसजी निर्माणे निवेशेन नु स्किन ग्रुप् इत्यस्य बहु लाभाः प्राप्ताः

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२१ शताब्द्याः बिजनेस हेराल्ड् इति पत्रिकायाः ​​संवाददाता वाङ्ग युआन्युआन्, प्रशिक्षुसंवादकः शि यानिङ्गः च शङ्घाईतः वृत्तान्तं दत्तवन्तौ

अगस्तमासस्य १७ दिनाङ्के उच्चस्तरीयचिन्तनसमूहः "नवीन उत्पादकतादर्शनम्" तथा च द्वितीयं "विटालिटी·ईएसजी" मञ्चं २१ शताब्द्याः बिजनेस हेराल्ड् तथा ओरिएण्ट् सिक्योरिटीज इत्यनेन आयोजितं शङ्घाई-नगरस्य हाङ्गकौ-नगरे आयोजितम् नू स्किन ग्रुप् ग्रेटर चाइना इत्यस्य वरिष्ठः उपाध्यक्षः बीजिंगप्रतिनिधिकार्यालयस्य मुख्यप्रतिनिधिः च ली चाओडोङ्गः "हरित उपभोगः जीवने नवीनप्रवृत्तीनां नेतृत्वं करोति" इति विषये गोलमेजचर्चायां भागं गृहीतवान्

हरित-उपभोगस्य हरित-प्रवृत्तेः च विषये स्वस्य अवगमनस्य विषये वदन् ली चाओडोङ्ग् इत्यस्य मतं यत् अस्माकं देशेन वर्तमानकाले वकालतम् कृता नूतना उत्पादकता, उच्चगुणवत्ता-विकासः, हरित-पर्यावरण-संरक्षणं, हरित-उपभोगः च वस्तुतः समग्र-राष्ट्रीय-विकास-रणनीतेः अभिन्न-अङ्गाः सन्ति |.

"हरित-उपभोगं व्यापकरूपेण त्रयः स्तराः विभक्तुं शक्यते। प्रथमः राष्ट्रियस्तरः। देशे हरितपर्यावरणसंरक्षणं प्रोत्साहयितुं सम्यक् नीतयः नियमाः च निर्मातव्याः तथा च हरितपरिवर्तनं कार्यान्वितानां उद्यमानाम् नीतिः वित्तीयसमर्थनं च प्रदातव्यम्। उच्चः -कार्बन उत्सर्जनस्य विषये प्रासंगिकविनियमानाम् उल्लङ्घनं कुर्वन्ति ऊर्जा-उपभोक्तृकम्पनयः अपि दण्डनीयाः, तथा च राष्ट्रिय-नीतयः हरित-परिवर्तनस्य सुचारु-विकासाय दृढतया प्रोत्साहयिष्यन्ति, समर्थयिष्यन्ति च, द्वितीयं निगम-स्तरस्य अस्ति, यत्र निगम-हरित-उपभोग-व्यवहाराः हरित-रूपेण कार्यान्विताः भवेयुः भवनानि, कच्चामालस्य चयनस्य सर्वेषु पक्षेषु, उत्पादनविधयः, विक्रयणं तथा च विक्रयपश्चात् सेवा, ऊर्जासंरक्षणं उत्सर्जननिवृत्तिः च वर्तमानस्थितौ सर्वेषां उद्यमानाम् अत्यन्तं महत्त्वपूर्णाः पक्षाः सन्ति हरित-उपभोगस्य सम्यक् अवधारणा, हरित-उपभोगस्य च संवर्धनं कुर्वन्तु” इति ली चाओडोङ्गः अवदत् ।

तस्मिन् एव काले ली चाओडोङ्गः अपि सर्वेभ्यः संयुक्तराष्ट्रसङ्घस्य जलवायुपरिवर्तनसम्मेलने ध्यानं दातुं आह्वयति स्म । ली चाओडोङ्ग इत्यस्य मतं यत् संयुक्तराष्ट्रसङ्घः प्रतिवर्षं जलवायुपरिवर्तनसम्मेलनं करोति यत् पृथिव्याः वर्धमानं तापमानं कथं नियन्त्रयितुं शक्यते इति अध्ययनं करोति । २०२२ तमे वर्षे प्रथमे संयुक्तराष्ट्रसङ्घस्य जलवायुपरिवर्तनसम्मेलने संयुक्तराष्ट्रसङ्घस्य महासचिवस्य वचनेन सूचितं यत् पृथिव्याः तापमाने परिवर्तनस्य नियन्त्रणं वर्तमानकाले सर्वाधिकं महत्त्वपूर्णं केन्द्रबिन्दुः अस्ति यत् “मानवः अद्यापि कार्बन उत्सर्जनस्य दृष्ट्या त्वरकस्य उपरि पदानि स्थापयन्ति, वर्धमानस्य तापमानस्य दिशि गच्छन् कठिनतया धावतु।"

द्वितीयं सम्मेलनं नवम्बर 2023 तमे वर्षे भविष्यति।2023 तमे वर्षे तापमानस्य अभिलेखानां आरम्भात् सर्वाधिकं उष्णं वर्षं भविष्यति हरितपर्यावरणसंरक्षणं हरितउपभोगं च त्वरितुं व्यक्तिगतग्राहकानाम्, सर्वकाराणां, उद्यमानाञ्च अग्रे आवश्यकताः।

द्रुतगतिना गच्छन्ती उपभोक्तृवस्तूनाम् रूपेण नु स्किन समूहस्य मुख्यानि उत्पादनानि पोषणस्वास्थ्यपदार्थाः, त्वचासंरक्षणप्रसाधनसामग्रीः च सन्ति अरब युआन् आरएमबी शङ्घाई-नगरस्य शीर्ष-१०० विदेशीय-निवेशित-उद्यमेषु बहुवारं सूचीकृतम् अस्ति ।

ली चाओडोङ्गः अवदत् यत् - "अस्माकं कम्पनी कारखानस्य निर्माणस्य आरम्भात् एव हरितपर्यावरणसंरक्षणस्य अवधारणाम् कार्यान्वितवती अस्ति। २०१४ तमे वर्षे वयं शङ्घाईनगरे ग्रेटर चाइना इनोवेशन पार्कस्य स्थापनां कृतवन्तः। गतवर्षस्य अन्ते द्वितीयचरणस्य कारखाना आधिकारिकतया उद्घाटिता आसीत् ।

हरित-अवधारणानां दृष्ट्या नू-स्किन-समूहः "3P"-अवधारणायाः प्रचारं करोति तथा च चीनदेशे "3P" इति अवधारणा पृथिवी-पर्यावरणयोः (ग्रह), मानविकी-समुदायस्य (जनाः), अनुसंधान-विकासस्य च उत्पादानाम् ( उत्पाद) । वर्षेषु हरितविकासे नु स्किन् ग्रुप् इत्यस्य दृढतायाः अपि महती लाभः अभवत् । "अस्मिन् क्षेत्रे अस्माभिः बहु जनशक्तिः भौतिकसम्पदां च निवेशः कृतः, मुख्यलाभाः च त्रयः पक्षाः सन्ति। प्रथमः लाभः वैश्विककर्मचारिणां कृते हरितपर्यावरणसंरक्षणसंकल्पनायाः स्थापना अस्ति। एषः अतीव महत्त्वपूर्णः पक्षः अस्ति। अस्माकं समीपे अस्ति विश्वे ४००,००० कर्मचारीः, ते च अस्माकं परितः सर्वान् प्रभावितं करिष्यति द्वितीयः लाभः अस्ति यत् अस्माभिः ऊर्जासंरक्षणस्य पर्यावरणसंरक्षणस्य च माध्यमेन यूनिट् ऊर्जा-उपभोगः न्यूनीकृतः, श्रम-उत्पादकता च उन्नतिः कृता, अस्मिन् क्षेत्रे च लाभाः क्रमेण प्रतिबिम्बिताः | लाभः अस्ति यत् ईएसजी अस्माकं कम्पनीयाः वार्षिकप्रतिवेदनं जातम् अस्ति आत्ममूल्यांकनस्य मूल्यव्यवस्थारूपेण, सूचीकृतकम्पनीरूपेण, ईएसजी इत्यस्य अभ्यासः अस्माकं कम्पनीयाः ब्राण्ड्-निर्माणे अनेके अमूर्तलाभान् आनेतुं शक्नोति” इति ली चाओडोङ्गः अवदत्।