समाचारं

लिथियम बैटरी “श्वेतसूची” कम्पनीनां अन्यः समूहः घोषितवान्! पूर्वं ६७ कम्पनयः चयनिताः सन्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य इलेक्ट्रॉनिक-सूचना-विभागेन तेषां कम्पनीनां सूची (अष्टमः बैचः) घोषिता, येषां "लिथियम-आयन-बैटरी-उद्योगस्य मानक-शर्ताः" (अतः परं "मानक-शर्ताः" इति उच्यन्ते) अनुपालनं अपेक्षितम् अस्ति .

६७ कम्पनयः "श्वेतसूचौ" प्रविष्टाः सन्ति ।

उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य इलेक्ट्रॉनिक-सूचना-विभागेन घोषितं यत् "लिथियम-आयन-बैटरी-उद्योग-मानक-शर्तानाम् (2024-संस्करणम्)" तथा "लिथियम-आयन-बैटरी-उद्योगस्य मानक-घोषणा-प्रबन्धन-उपायानां (2024-संस्करणम्)"-अनुसारं, स्वैच्छिक-पश्चात् उद्यमैः घोषणा, प्रान्तीयप्रधिकारिभिः अनुशंसनं, विशेषज्ञसमीक्षा च , स्थलस्थसत्यापनम् अन्यप्रक्रिया च, "मानकशर्ताः" पूरयितुं योजनाकृतानां कम्पनीनां सूची (अष्टमः बैचः) घोषिता भविष्यति।

घोषितस्य कम्पनीनां सूचीनुसारम् अस्मिन् समूहे कुलम् २७ कम्पनयः शॉर्टलिस्ट् भवन्ति, येषु ७ लघुशक्तियुक्ताः बैटरी (विद्युत्साइकिलसहिताः) कम्पनयः, १२ बृहत्शक्तियुक्ताः बैटरीकम्पनयः च सन्ति घोषणाकालः अगस्तमासस्य २३ दिनाङ्के समाप्तः भवति।







नण्डुवान फाइनेन्शियल न्यूज इत्यस्य संवाददातारः ज्ञातवन्तः यत् २०१७ तमस्य वर्षस्य मार्चमासे उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन "मानकशर्ताः" पूरयन्तः कम्पनीनां प्रथमसमूहस्य घोषणा कृता, ततः परं अधिकानि अनेकानि बैचानि घोषितानि अधुना यावत् लिथियम-बैटरी-कम्पनीनां सप्त-समूहाः "श्वेत-सूचौ" प्रविष्टाः सन्ति , सकारात्मकं नकारात्मकं च विद्युत् सामग्री कम्पनयः इत्यादयः।

उल्लेखनीयं यत् पूर्वसप्तसमूहानां तुलने अस्मिन् समये घोषितानां "श्वेतसूची" कम्पनीनां अष्टमसमूहे विद्युत्बैटरीकम्पनयः बृहत्शक्तिबैटरीषु लघुशक्तिबैटरीषु (विद्युत्साइकिलसहिताः) भेदं कुर्वन्ति

तथाकथिताः लघुशक्तिबैटरी मुख्यतया विद्युत्साइकिलेषु, विद्युत्स्कूटरेषु, विद्युत्संतुलनवाहनेषु अन्येषु क्षेत्रेषु च प्रयुक्तानि लिथियम-आयनबैटरीनि निर्दिशन्ति बैटरीपैकस्य रेटेड् ऊर्जा सामान्यतया 5kWh अधिका न भवति उच्चशक्तियुक्ताः बैटरी मुख्यतया विद्युत्वाहनेषु, विद्युत्जहाजेषु, विद्युत्विमानेषु इत्यादिषु क्षेत्रेषु प्रयुक्तानि लिथियम-आयनबैटरीनि निर्दिशन्ति ।

उद्योगस्य एकः अन्तःस्थः नंदुवान फाइनेन्शियल न्यूज इत्यस्य संवाददातारं अवदत् यत् "पूर्वं श्वेतसूचौ उत्पादप्रकाराः तुल्यकालिकरूपेण सामान्याः आसन्, उपविभक्ताः न आसन्। अस्मिन् वर्षे नानजिंग् '२·२३' अग्निदुर्घटनायाः कारणात् उद्योगसूचनाप्रौद्योगिकीमन्त्रालयः अष्टम-समूहात् आरभ्य विद्युत्-साइकिलानां कृते लिथियम-बैटरी-विषये ध्यानं दातुं आरब्धवान् ।

"मानकस्थितयः" विद्युत्साइकिलानां कृते लिथियमबैटरीणां आवश्यकताः प्रकाशयति

नन्दुवान फाइनेन्शियल न्यूज इत्यस्य एकः संवाददाता ज्ञातवान् यत् अस्मिन् वर्षे जूनमासे प्रकाशितस्य "मानकस्थितेः" नवीनतमसंस्करणे शक्तिबैटरी अपि लघुशक्तिबैटरीषु बृहत्शक्तिबैटरीषु च उपविभक्ताः सन्ति

"मानकीकृतस्थितीनां" प्रारम्भिकसंस्करणस्य घोषणा सितम्बर २०१५ तमे वर्षे अभवत्, यस्य उद्देश्यं लिथियम-आयनबैटरी-उद्योगस्य प्रबन्धनं सुदृढं कर्तुं, उद्योगस्य विकासस्तरं सुधारयितुम्, औद्योगिकपरिवर्तनस्य उन्नयनस्य च संरचनात्मकसमायोजनस्य मार्गदर्शनं कर्तुं, स्थायित्वं च प्रवर्धयितुं च आसीत् लिथियम-आयन बैटरी उद्योगस्य स्वस्थविकासः।

ततः परं उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन अस्मिन् वर्षे २०१८, २०२१, जूनमासेषु च त्रिवारं दस्तावेजस्य संशोधनं कृतम् अस्ति । "मानकीकृतस्थितीनां" नवीनतमं संस्करणं केषाञ्चन तकनीकीसूचकाङ्कानां आवश्यकतानां सुधारं करोति, लिथियम-आयनबैटरीनां सुरक्षाप्रबन्धनं सुदृढं करोति, विद्युत्साइकिलानां कृते लिथियम-आयनबैटरीणां आवश्यकतां प्रकाशयति, तथा च लिथियम-आयनस्य कार्बनपदचिह्नलेखेन सह सम्बद्धा सामग्रीं योजयति बैटरी।

तेषु विद्युत्साइकिलस्य लिथियम-आयनबैटरीविषये "मानकस्थितयः" लघुशक्तियुक्तानां बैटरीणां कार्यक्षमतायाः, सुरक्षायाः, गुणवत्ताप्रबन्धनस्य च आवश्यकताः स्पष्टीकरोति

लिथियम-आयन बैटरीणां कार्बनपदचिह्नलेखानां विषये "मानकस्थितीनां" नूतनसंस्करणे उक्तं यत् कम्पनीभिः प्रासंगिकनीतिभिः मानकैः च अनुरूपं लिथियम-आयनबैटरीणां कार्बनपदचिह्नलेखाकरणं कर्तव्यम् उद्यमाः उत्पादसंशोधनविकासपदे संसाधनपुनःप्रयोगं व्यापकं उपयोगनिर्माणं च सुदृढं कर्तुं प्रोत्साहिताः भवन्ति, तथा च लिथियम-आयनबैटरीनिर्माणस्य, विक्रयणस्य, उपयोगस्य, व्यापकस्य च उपयोगस्य सम्पूर्णजीवनचक्रे संसाधनानाम् व्यापकप्रबन्धने उत्तमं कार्यं कुर्वन्ति।

साक्षात्कारः लेखनम् च : नण्डु बे फाइनेन्शियल न्यूज रिपोर्टरः लियू लान्लान् तथा प्रशिक्षुः लिन् तियानक्सिङ्ग् च