समाचारं

एते ५ व्यवहाराः भवन्तः विश्रामं गृह्णन्ति इति मन्यन्ते वस्तुतः अतीव ऊर्जाग्राहकाः सन्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ये भवतः कार्यं उद्धृत्य श्रान्तशरीरं कम्पनीभवनात् बहिः कर्षितवन्तः, तेषां कृते भवन्तः विरामं कृत्वा निःश्वासं ग्रहीतुं किं कर्तुं शक्नुवन्ति?महत् भोजनं कुरुत ? चलचित्रं पश्यन्तु ? किञ्चित्कालं यावत् स्वस्य दूरभाषं पश्यन्तु? झपकीं गृहाण ? क्रीडायाः एकरात्रिः ?

अनेकाः व्यवहाराः सन्ति ये उपरिष्टात् विश्रामं कृत्वा आरामं कुर्वन्ति इति भासते, परन्तु वस्तुतः ते ऊर्जां सेवन्ते, शरीरस्य क्षतिं कुर्वन्ति, भावनां च दूषयन्ति, येन अस्माकं शारीरिक-मानसिक-स्वास्थ्यस्य दीर्घकालीन-हानिः भवति

अद्य एतेषां ५ सामान्यव्यवहारानाम् विषये वदामः विश्रामं करणं वस्तुतः अतीव ऊर्जाग्राही इति चिन्तयन् ।

चित्रसङ्ग्रहालयस्य प्रतिलिपिधर्मः, पुनर्मुद्रणं, उपयोगः चप्रतिलिपिधर्मविवादं जनयितुं शक्नोति

1. अतिनिद्रा : यथा यथा अधिकं निद्रा भवति तथा तथा अधिकं निद्रा भवति।


यथा वयं सर्वे जानीमः, निद्रा अस्माकं शरीरस्य पुनः चार्जिंग इव अस्ति, अपितु अस्माकं शारीरिकशक्तिं पुनः स्थापयितुं शक्नोति, अपितु स्मृतिः सुदृढां कर्तुं, मनोविज्ञानस्य मरम्मतं च कर्तुं शक्नोति।

प्रत्युत निद्रायाः अभावःइदं यथा बैटरी पूर्णतया चार्ज न भवति।अस्माकं शरीरस्य मनसः च मरम्मतस्य अवसरं त्यजति, अतः वयं श्रान्ताः, विषादिताः, विचलिताः च भविष्यामः, कालान्तरे अस्माकं स्वास्थ्यस्य क्षतिं करिष्यति, किमपि लाभं च न करिष्यति ।

तथापि बहवः जनाः यत् न जानन्ति तत् अस्तिअतिनिद्रा अपि समस्यां जनयितुं शक्नोति, यत् बैटरी पूर्णतया चार्जितं भवति, परन्तु तदपि निरन्तरं चार्जं भवति, येन अतितापः वा विस्फोटः अपि भवितुम् अर्हति इति तथ्यस्य तुल्यम्

निद्रायाः अभावः अतिनिद्रा वा उभयम्निराशाविकारः महत्त्वपूर्णेषु विशिष्टेषु च निदानमापदण्डेषु अन्यतमः अस्ति । ब्रिटिश-देशस्य विशाले सर्वेक्षणे ज्ञातं यत् दीर्घकालीन-अतिनिद्रायाः सम्बन्धः अस्तिबुद्धिस्तरः न्यूनः, २.मधुमेहहृदयरोगः, अल्जाइमररोगः, अवसादः, वंध्यता इत्यादयः रोगाः।

सप्ताहस्य कठिनकार्यस्य अनन्तरं बहवः जनाः सप्ताहान्ते निद्रां कर्तुं चयनं कुर्वन्ति । परन्तु जागरणानन्तरं मम ऊर्जा नासीत् अपितु मम मनसि क्षुब्धता अभवत्, शिरोवेदना अपि अभवत्, लक्षणं लज्जायाः सदृशं आसीत् ।निद्राद् मत्तः(निद्रा मत्तता) २.. अतिनिद्रायाः अनन्तरं जनाः अधिकं क्लान्ताः भवन्ति यतोहि अस्वस्थनिद्राताः मस्तिष्कस्य जैविकघटिकां बाधन्ते यत् शरीरस्य दैनन्दिनचक्रं नियन्त्रयति

यथा - भवतः दैनिकजैविकघटिका ६ वादने उत्थाय ७ वादने बहिः गन्तुं ८ वादने प्रातःभोजनं कृत्वा ९ वादने सङ्गणके टङ्कयन् कार्यालये उपविश्य भवितव्यम् सप्ताहान्ते भवन्तः शयने शयितवन्तः अपि भवतः जैविकघटिका भवतः शरीरस्य सर्वाणि कोशिकानि ६ वादने जागृयति, येन कोष्ठकेषु सहचराः स्थाने गत्वा स्वकर्तव्यं कर्तुं शक्नुवन्ति

अर्थात् .भवन्तः "अन्तः सुप्ताः" इव दृश्यन्ते, परन्तु वस्तुतः भवन्तः "परितः उपविष्टाः" सन्ति।. स्थाने निष्क्रियतां गच्छन्ति टायराः अपि अधिकं क्षतिं प्राप्नुयुः तथैव शयने भ्रमणेन स्वाभाविकतया बहु धनस्य उपभोगः भविष्यति ।

चित्रसङ्ग्रहालयस्य प्रतिलिपिधर्मः, पुनर्मुद्रणं, उपयोगः चप्रतिलिपिधर्मविवादं जनयितुं शक्नोति

2. स्वस्य दूरभाषं पश्यन्तु : भवन्तः यथा यथा अधिकं स्क्रॉल कुर्वन्ति तथा तथा अधिकं चिन्तिताः भवन्ति।


अधिकांशजनानां दृष्टौ अन्तर्जाल-सर्फिंग्, मोबाईल-फोन-स्क्रॉल-करणं च "उत्तम-लघु-अभिनय-अभिनय-अवर-द-काउण्टर-वेदनाशामकम्" इति वर्णयितुं शक्यते विशेषतः लघु-वीडियो-कृते अधिकांशः सामग्रीः सरलः, सीधाः, अप्रयत्नहीनः च भवति, तस्य सह "मस्तिष्क-प्रक्षालन-गीतं" उज्ज्वल-रागं गतिशील-तालं च भवति, लघु-आवृत्ति-फ्लैश-पर्दे सूचना-बम-प्रहारेन च सह मिलति, यत् निरन्तरं उच्च-तीव्रता च आनयति उत्साहः दृश्यश्रवण-उत्तेजनं मस्तिष्कं डोपामाइन्-इत्यस्य बृहत् परिमाणं स्रावं कर्तुं प्रेरयति, येन जनाः अधिकाधिकं प्रेक्षणस्य सुखद-अनुभवे निमग्नाः भवन्ति, अधिकाधिकं च पश्यन्ति, कियत् अपि चिन्ताः सन्ति चेदपि ते अस्थायीरूपेण विस्मर्तुं शक्नुवन्ति तस्य विषये ।

एतावन्तः जनाः,प्रातःकाले जागरणसमये प्रथमं यत् अहं करोमि तत् मम दूरभाषं गृहीत्वा मम मित्रमण्डलं ताजगीकृत्य पश्यामि यत् मम मित्रैः ज्ञातिभिः च स्ववार्ता अद्यतनं कृतम् अस्ति वा, ततः मम आधिकारिकं खातं उद्घाट्य पश्यामि यत् मया किमपि प्रमुखं वार्ता त्यक्तं वा इति , ततः अहं उत्थाय रात्रौ शयनागमनात् पूर्वं प्रक्षालयामि, पुनः समाना प्रक्रिया पुनरावृत्तिः कर्तव्या। आवागमनसमये अपि, सभायां विरामं कृत्वा, शौचालयं गमनसमये अपि भवन्तः अपडेट् कर्तुं स्वस्य दूरभाषं बहिः आनेतव्यम्।

परन्तु वस्तुतः,मस्तिष्कस्य एतादृशः निरन्तरः, उच्च-तीव्रतायुक्तः उत्तेजनः क्रमेण सूचना-उत्तेजनार्थं मस्तिष्कस्य सहिष्णुतायाः सीमां वर्धयिष्यति ।, मूलतः भवन्तं सर्वं दिवसं सुखी कृतवती "मात्रा" शीघ्रमेव कार्यं न करोति स्वास्थ्यम्।

तदतिरिक्तं स्वस्य सामाजिकसॉफ्टवेयरस्य अवचेतनरूपेण जाँचस्य एषः व्यवहारः व्यापकसामाजिकलक्षणरूपेण विकसितः अस्ति, यत् चिन्ता-व्यवहार-अभिव्यक्तयः च प्रसारिता अवस्था अस्ति(अतिगमनस्य भयम्,FOMO), अन्येषां सार्थकानाम् अनुभवानां गमनस्य भयेन व्यक्तिस्य विसृतचिन्ता निर्दिशति, या तान् निरन्तरं अवगन्तुं इच्छारूपेण प्रकटिता भवतिजनाः किं गच्छन्ति।

शोधकार्यं ज्ञातं यत् सामाजिकमाध्यमप्रयोक्तृषु FOMO इत्यस्य स्तरः अधिकः भवति । यतो हि मोबाईल-फोनस्य शक्तिशालिनः प्रदर्शनेन ऑनलाइन-सामाजिक-माध्यमेन समयस्य स्थानस्य च सीमाः भङ्गाः कृताः, येन जनाः कदापि कुत्रापि च हस्ततल-आकारस्य मोबाईल-फोनात् अन्येषां विविध-स्थितीनां विषये ज्ञातुं शक्नुवन्ति, अतः जनानां गमनस्य चिन्ता वर्धते .

अनुभवजन्यसंशोधनेन इदमपि ज्ञायते यत् निष्क्रियसामाजिकजालस्य उपयोगव्यवहारः व्यक्तिं सहजतया ऊर्ध्वगामी सामाजिकतुलनायां प्रवृत्तुं प्रेरयितुं शक्नोति, ऊर्ध्वगामी सामाजिकतुलना च व्यक्तिगततनावस्य स्रोतेषु अन्यतमः अस्ति

ज्ञातव्यं यत् भवेत् तत् व्यक्तिगतप्रतिबिम्बं यत् जनाः सामाजिकजालपुटेषु स्वं प्रकाशयन्ति अथवा आदर्शप्रतिबिम्बं यत् ऑनलाइनमाध्यमेन प्रबलतया प्रचारितं भवति, तेषु अधिकांशः रूढिगतसौन्दर्यमानकानां आधारेण भवति तथा च एकं सम्यक् शरीरप्रतिबिम्बं प्रस्तुतं करोति यत् "नकली प्रतीयते तथा च seems real". एते सन्देशाः व्यक्तिं स्वशरीरप्रतिबिम्बस्य जीवनस्य च स्थितिं प्रति नकारात्मकदृष्टिकोणं सहजतया नेतुं शक्नुवन्ति।

प्रयोगात्मकाध्ययनस्य मेटा-विश्लेषणस्य च बहूनां संख्यायां ज्ञातं यत् माध्यमेषु आदर्शप्रतिमानां संपर्कात् निम्नलिखित-नकारात्मक-मनोवैज्ञानिक-परिणामाः भवितुम् अर्हन्ति ।जनानां शरीरस्य तृप्तिम् न्यूनीकरोतु, शरीरस्य लज्जां, चिन्ता, न्यूनसुखं, विषादपूर्णं मनोदशां च उत्पादयन्तु ।

अतः यदि भवन्तः पश्यन्ति यत् भवतः शरीरस्य चिन्ता अधिकाधिकं गम्भीरा भवति, तथा च भवतः शरीरस्य आकारः, रूपं, वस्त्रं च अधिकाधिकं असन्तुष्टं भवति तर्हि भवन्तः अत्यधिकं मोबाईल-फोन-परीक्षणं, बहु-लघु-वीडियो-दर्शनं च कर्तुं सावधानाः भवेयुः !

चित्रसङ्ग्रहालयस्य प्रतिलिपिधर्मः, पुनर्मुद्रणं, उपयोगः चप्रतिलिपिधर्मविवादं जनयितुं शक्नोति

3. अतिविश्रामः : यथा यथा अधिकं विश्रामं करोति तथा तथा श्रान्तः भवति।


यथा यदा जनाः असहजतां अनुभवन्ति तदा तेषां प्रथमा प्रतिक्रिया "अधिकं उष्णजलं पिबन्तु", यदा ते श्रान्ताः अनुभवन्ति तदा तेषां प्रथमः विकल्पः "अधिकं विश्रामं" भवति । विश्रामः शीघ्रमेव शारीरिकशक्तिं पुनः स्थापयितुं शक्नोति तथा च शरीरस्य मरम्मतं कर्तुं साहाय्यं कर्तुं शक्नोति यदा भवन्तः श्रान्ताः वा रोगी वा अनुभवन्ति, भवेत् तत् ज्ञातयः, मित्राणि वा स्वास्थ्यव्यवसायिनः वा, ते भवन्तं "अधिकं विश्रामं" कर्तुं सल्लाहं दास्यन्ति। परन्तु एषः सुचिन्तितः उपदेशः प्रायः जनाः अतिदीर्घकालं विरामं गृह्णन्ति ।

अचलं दीर्घकालं यावत् विश्रामं कृत्वा भवतः श्रान्ततायाः सम्भावना अधिका भवति ।विशेषतः ऊर्जापूर्णे सति अविरामं विना व्यस्तता, ऊर्जायाः न्यूनतायां पुनः स्वस्थतां प्राप्तुं दीर्घकालं यावत् समयं गृह्णाति इति चरमजीवनशैली दीर्घकालीनक्लान्तिस्य स्थायित्वस्य एकं कारणम् अस्ति

एकस्मिन् अध्ययने ज्ञातं यत् यदा भवन्तः वायरलरोगं प्राप्नुवन्ति तदा भवन्तः यथा यथा विश्रामं कुर्वन्ति तथा तथा षड्मासाभ्यन्तरे लक्षणानि भविष्यन्ति ।

अर्थात् यदा भवतः तीव्ररोगः भवति वासंक्रमित करेंवायरसस्य निवारणे सम्यक् उपायः अस्ति यत् पर्याप्तं निद्रां सुनिश्चित्य मध्यमं सौम्यं च व्यायामं, यथा भवन्तः अस्वस्थतां न अनुभवन्ति

संक्षेपेण, दैनन्दिनजीवने कार्यस्य विश्रामस्य च संयोजनेन एव भवन्तः जीवनशक्तिं सदा निर्वाहयितुं शक्नुवन्ति केवलं परिश्रमं मा कुर्वन्तु, न च संयमं विना शयनं कुर्वन्तु।

4. क्रीडां क्रीडनम् : भवन्तः यथा यथा अधिकं क्रीडन्ति तथा तथा अधिकं दुःखदं भवति।


समकालीनयुवानां कृते "वीडियोक्रीडाः" अतीव सामान्यं आध्यात्मिकं आश्रयस्थानं जातम् । दीर्घदिवसस्य कार्यस्य अनन्तरं रात्रौ गृहं गत्वा युद्धक्रीडाद्वयं क्रीडितुं, किञ्चित्कालं यावत् "सङ्ग्रह"-क्रीडां क्रीडितुं, अथवा "Mowing Lawn"-क्रीडायां महान् समयं व्यतीतुं वा न रमणीयं भविष्यति वा?

किञ्चित्पर्यन्तं "वीडियो गेम डिकम्प्रेसन" खलु विद्यते । दैनन्दिनजीवने जनाः चिन्तिताः भवन्ति इति कारणं प्रायः "किं यदि किमपि भ्रष्टं भवति" इति प्रत्याशायाः कारणेन भवति ।केचन वीडियो गेम्स्, यथा टेट्रिस्, माइनक्राफ्ट् च क्रीडन् क्रीडकाः वर्तमानकार्यं प्रति ध्यानं दातुं बाध्यन्ते, भविष्ये उत्पद्यमानानां समस्यानां विषये न चिन्तयन्ति

यदि भवान् विरामसमये एवं प्रकारेण एतया मानसिकतायाः च क्रीडां क्रीडति तर्हि तस्य परिणामः अवश्यमेव भविष्यति ।परन्तु समस्या अस्ति यत्,अद्यतनस्य बहवः क्रीडाः न केवलं अस्मान् विनोदं कर्तुं न ददति, अपितु अस्माकं "विस्फोटं" कर्तुं अधिकं चिन्तां च आनेतुं शक्नुवन्ति।

यथा, केषुचित् आर्थिकक्रीडासु "सीढी" तन्त्रेण प्रत्येकस्य क्रीडकस्य क्रीडा बृहत्तरं श्रेणीव्यवस्थां सेवते, ये क्रीडकाः भागं ग्रहीतुं इच्छन्ति ते अवश्यमेव अस्मिन् प्रणाल्यां उत्तमं श्रेणीं प्राप्तुं आशां करिष्यन्ति एतादृशः डिजाइनः प्रत्येकं स्पर्धां प्रतियोगितायां एव ध्यानं न ददाति इति अनिवार्यतया निवारयिष्यति, तथा च खिलाडयः आवेगपूर्णानि त्रुटयः कर्तुं, अन्येषां क्रीडकानां दुरुपयोगं कर्तुं, हानिः रक्षितुं प्रयत्नस्य च अधिका सम्भावना भविष्यति दुर्भावे कालः ।

यदि "सीढी" तन्त्रं नास्ति चेदपि बहवः बलिष्ठाः क्रीडकाः स्वस्य अभिलेखस्य विजयस्य च दरस्य विषये अतिशयेन चिन्तिताः भवन्ति, येन "यदि भवन्तः क्रीडां न जित्वा अफलाइन न गच्छन्ति" "क्रीडायां न निद्रां" इति भारं जनयति यदि त्वं न जिगीष्यसि"। अत्यन्तं केन्द्रितस्य, विजयी मानसिकतायाः प्रभावेण, स्वस्य सामर्थ्यं सिद्धयितुं प्रयतमानस्य च।, प्रथमस्थाने क्रीडायाः मूलं अभिप्रायं कोऽपि स्मर्तुं न शक्नोति इति मम भयम् अस्ति यत् विरामं गृहीत्वा विनोदस्य अनुभवः ।

तथैव तन्त्राणि वस्तुतः केचन गम्भीराणि परिणामानि जनयितुं शक्नुवन्ति यथा अस्य वर्षस्य आरम्भे एकस्मिन् पत्रे ज्ञातं यत् किशोरवयस्कानाम् आकर्षण-बाध्यता-विकारस्य सम्भावना वर्धते not just a break in many cases , परन्तु अद्यापि दबावः एव ।

अवश्यं अद्यत्वे अपि बहवः क्रीडाः सुखप्रदानस्य स्थाने क्रीडकानां उपरि "दबावं" स्थापयितुं अन्येषां बहूनां पद्धतीनां उपयोगं कुर्वन्ति । सावधानतायाः योग्याः युक्तयः अत्र सन्ति, परन्तु एतेषु एव सीमिताः न सन्ति:

1. सीमितसमयघटना।यदि कश्चन क्रीडासामग्री केवलं कस्मिंश्चित् समये एव क्रीडितुं शक्यते तर्हि क्रीडायाः क्रीडा विशेषसमयस्य आवश्यकता भवति इति सभा न भविष्यति वा?

2. अन्धपेटीचित्रणम्।अनेकाः क्रीडाप्रोप्स् प्रत्यक्षतया क्रेतुं न शक्यन्ते, परन्तु संभाव्यतायाः आधारेण पुरस्कारकुण्डात् एव आकर्षितुं शक्यन्ते । यद्यपि अनेकेषु क्रीडासु "गारण्टीकृत" तन्त्रं भवति तथापि जनान् सुखी कर्तुं पर्याप्तम् ।

3. प्रतिदिनं चेक इनं कुर्वन्तु।यदि सीमितसमयस्य आयोजने भवन्तः विशिष्टसमये ऑनलाइन गन्तुं प्रवृत्ताः भवन्ति तर्हि प्रतिदिनं चेक-इन-करणेन प्रतिदिनं ऑनलाइन-रिपोर्ट् करणीयम् । तत्सत्यम्, कार्ये घड़ीयानं यथा भवति तथा एव।

4. सर्वाणि उपलब्धयः संग्रहयन्तु।त्वक्, प्रॉप्स्, क्रीडापरिधिः अपि जनानां “पर्याप्तसञ्चयः” इति आन्तरिकः इच्छा सर्वदा क्लेशं जनयिष्यति, एतेन हानिः चिन्ता च भवति

अस्मात् दृष्ट्या अद्यत्वे बहवः क्रीडाक्रीडकाः काले काले "अहं न जानामि यत् जनाः क्रीडन्ति वा क्रीडाः जनान् क्रीडन्ति वा" इति शोचन्ति इति अवगन्तुं न कठिनम्! यतः कस्मिंश्चित् दृष्ट्या क्रीडां क्रीडनं कार्यं कर्तुं गमनात् अधिकं क्लान्तं भवितुम् अर्हति ।

चित्रसङ्ग्रहालयस्य प्रतिलिपिधर्मः, पुनर्मुद्रणं, उपयोगः चप्रतिलिपिधर्मविवादं जनयितुं शक्नोति

5. खादन्तु पिबन्तु : यथा यथा अधिकं खादन्ति तथा तथा विषादग्रस्ताः भवन्ति।


अन्नप्रेमीमण्डले बुद्धिमान् उक्तिः अस्ति यत् "महाभोजनेन न निराकरणीयं दुःखं नास्ति। यदि एकं भोजनं न पर्याप्तं तर्हि भोजनप्रेमी इति नाम्ना भोजनं सुखस्य स्रोतः" इति , तथा च तनावस्य निवारणस्य सर्वोत्तमः उपायः अपि अस्ति Fast and efficient way.

1

"Happy Fat Home Water" इति भवतः सुखं दातुं न शक्नोति

अधिकांशजना: जानन्ति यत् शर्करा डोपामाइन्-स्रावं उत्तेजयति, येन जनानां सुखस्य भाव: भवति । तथापि अधिकांशजना: न जानन्ति,अत्यधिकं शर्करा सेवनं, अल्पकालीनसुखं न केवलं आनयिष्यतिस्थूलता, तथा च भवतः अवसादः अपि भवितुम् अर्हति ।

२०१९ तमे वर्षे शोधकर्तारः अवसादग्रस्तानां ३७,१३१ रोगिणां सह १० अवलोकनात्मकानां अध्ययनानाम् मेटा-विश्लेषणं कृतवन्तः, तत्र ज्ञातवन्तः यत् शर्करायुक्तानि पेयानि पिबन् जनानां अवसादस्य जोखिमः वर्धते:प्रतिदिनं प्रायः ४५ ग्रामं शर्करायुक्तं पेयं पिबन् अवसादस्य जोखिमः ५% वर्धते;यदि भवान् प्रतिदिनं प्रायः ९८ ग्रामशर्करायुक्तं पेयं पिबति तर्हि भवतः अवसादस्य जोखिमः २५% यावत् कूर्दति ।

अर्थात् ."Happy Fat Home Water" इति भवतः सुखं न दास्यति, परन्तु भवतः कृते कष्टानां श्रृङ्खलां आनयिष्यति. डायट् कोक् अपि तथैव अस्ति, यतः डायट् कोक् इत्यस्मिन् कृत्रिममधुरद्रव्याणि जनान् अवसादस्य अधिकं प्रवणं कर्तुं शक्नुवन्ति ।

२०१७ तमे वर्षे कृत्रिममधुरकारकस्य एस्पार्टेम् इत्यस्य विषये शोधस्य समीक्षायां ज्ञातं यत् एस्पार्टेम् मस्तिष्के एकं पदार्थं वर्धयति यत् डोपामाइन्, नोरेपिनेफ्रिन्, सेरोटोनिन् इत्यादीनां संश्लेषणं, मुक्तिं च निरुध्यते, मस्तिष्के हानिकारकमुक्तकणानि अपि वर्धयति


2

तले भोजनं प्रसिद्धं "भावनाघातकं" अस्ति ।


तले भोजनम् अपि प्रसिद्धं "मूड किलर" अस्ति ।२०११ तमे वर्षे “Depression and...स्थूलःकिं सम्बन्धः अस्ति ? "शोधविषयत्वेन, अवसादस्य लक्षणं नास्ति इति १२,०५९ स्पेन्-देशस्य महाविद्यालयस्य छात्राणां ६ वर्षीय-दीर्घकालीन-अध्ययनेन ज्ञातं यत् विषयाः स्वस्य आहारस्य यावन्तः ट्रांस्-वसाः सेवन्ते, तथैव तेषां अवसादस्य स्तरः अधिकः भवति । , अवसादस्य विकासस्य जोखिमः अपि भवति उच्चतरम् ।

शर्करायाः, तप्तभोजनानां च दूरं स्थित्वा न केवलं भवतः स्वस्थता भविष्यति, अपितु भवतः सुखं अपि भविष्यति इति द्रष्टुं शक्यते ।

मनुष्यः पशुः, तस्य विश्रामः स्वभावः एव । परन्तु जनाः विश्रामकाले अत्यधिकं सृजनशीलतां प्रयुञ्जते इव दृश्यन्ते, यस्य परिणामः कदाचित् विरोधाभासपूर्णः आन्तरिकः उपभोगविश्रामः भवति फलतः ते यथा यथा अधिकं विश्रामं कुर्वन्ति तथा तथा अधिकं श्रान्ताः भवन्ति, स्वशरीरं आरामं कर्तुं असमर्थाः भवन्ति, मानसिकरूपेण आरामं कर्तुं असमर्थाः भवन्ति

सम्भवतः, अस्माभिः वास्तवतः प्रतिशोधात्मकं विश्रामं विश्रामं च स्थगयितुं विचारणीयम्, तथा च भोजनं, निद्रां, क्रीडनं च वास्तवतः सम्यक् भोजनं, सुनिद्रां, विनोदं च परिणतुं त्यक्तव्यम्।



सन्दर्भाः

[1] "क्लान्तिः स्वसहायतापुस्तिका: स्वस्य जीवनशक्तिं पुनः स्थापयितुं संज्ञानात्मकव्यवहारचिकित्सायाः उपयोगं कुर्वन्तु" मैरी बर्गेस्

[2] "आहार मस्तिष्क" उमा नायडु

[3] लिआंग जिओयान, गुओ जिओरोंग, झाओ टोंग (2020) महिला महाविद्यालयस्य छात्रेषु अवसादस्य उपरि लघुविडियो उपयोगस्य प्रभावः: आत्म-वस्तुकरणस्य श्रृङ्खला मध्यस्थता भूमिका मनोवैज्ञानिकविज्ञानम्, 43 (5), 1220-। १२२६ इति ।

[4] ली जिनिंग, मा लिन (2019)।

[5] मैकगोनिगल, जे (2015). सुपरबेटर : क्रीडायाः जीवनस्य शक्तिः। पेंगुइन।

[6] नागाटा, जे एम, चू, जे, ज़मोरा, जी, गैन्सन, के टी, टेस्टा, ए, जैक्सन, डी बी, ... & बेकर, एफ सी (2023). 9–10 वर्षीयबालानां मध्ये स्क्रीनसमयः जुनूनी-बाध्यताविकारः च: एकः सम्भाव्यसमूहस्य अध्ययनः। किशोर स्वास्थ्य के जर्नल, 72 (3), 390-396.

योजना तथा उत्पादन

लेखक丨सु जिंग राष्ट्रीय स्तर 2 मनोवैज्ञानिक परामर्शदाता
समीक्षा丨बीजिंग झोङ्गके लोकप्रियमनोविज्ञानस्य मानसिकस्वास्थ्यप्रवर्धनकेन्द्रस्य उपनिदेशकः तांग् यिचेङ्गः
योजना丨लिन लिन
सम्पादक丨लिन लिन
समीक्षक丨Xu Lai


अस्य लेखस्य आवरणचित्रं पाठान्तरचित्रं च प्रतिलिपिधर्मसङ्ग्रहालयात् अस्ति

"पश्यन्" प्रकाशयतु।

मिलित्वा वास्तविकं सुविश्रामं कुर्मः!