समाचारं

चीन-यूरोप-मालवाहकयानस्य "पूर्वगलियारा" इत्यस्य यातायातस्य मात्रा ३०,००० तः अधिका अस्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हार्बिन्, २० अगस्त (झोउ जिओझौ) चीनरेलवे हार्बिन् ब्यूरो समूहकम्पनी लिमिटेड् इत्यनेन २० दिनाङ्के घोषितं यत् तस्मिन् दिने चीन-यूरोपस्य मन्झौली, सुइफेन्हे, टोङ्गजियाङ्ग रेलबन्दरगाहयोः संचयी थ्रूपुट् freight train "पूर्वगलियारा" 30,000 रेलयानानि अतिक्रान्तवान्, प्रेषयति मालवाहनस्य मात्रा 2.91 मिलियन TEUs यावत् अभवत्, वर्षे वर्षे वृद्धिं प्राप्तवान्, परिमाणं गुणवत्तां च द्वयोः सुधारस्य उत्तमं प्रवृत्तिं दर्शयति, तथा च “मेखला” इत्यस्य संयुक्तनिर्माणे नूतनं गतिं प्रविष्टवान् तथा मार्ग” इति उच्चगुणवत्तायुक्तसेवाभिः सह ।
चीन-यूरोपरेलवे एक्स्प्रेस् पूर्वगलियारस्य सञ्चितयातायातः २०१३ तः ३०,००० रेलयानानां अतिक्रान्तः अस्ति ।तचित्रं कजाकिस्तानरेलवे इत्यस्य सौजन्येन प्राप्तम्
चीन-यूरोपरेलवे एक्स्प्रेस् "पूर्वगलियारा" मन्झौली, सुइफेन्हे, टोङ्गजियाङ्ग रेलमार्गैः युक्तः अस्ति, चीनदेशस्य बृहत्तमः चीन-यूरोपरेलमार्गसमूहः अस्ति, यत्र चीनस्य कुलस्य ३०% भागः वार्षिकयानयानस्य भागः भवति
सम्प्रति चीन-यूरोप-रेलयानानां कृते २७ "पूर्वगलियारा" मार्गाः सन्ति, ये पोलैण्ड्, जर्मनी, बेल्जियम, नेदरलैण्ड् च सहितं १४ देशं यावत् गन्तुं शक्नुवन्ति, चीनदेशस्य ६० तः अधिकानि नगराणि च संयोजयितुं शक्नुवन्ति, यत्र चाङ्गशा, झेङ्गझौ, चेङ्गडु, शी' इत्यादीनि सन्ति । अन्, नानजिङ्ग, सुझोउ च । परिवहनीयवस्तूनि विद्युत्-उत्पादाः, वाणिज्यिक-वाहनानि, दैनन्दिन-आवश्यकता-वस्तूनि, कृषि-पार्श्व-उत्पादाः इत्यादयः १२ प्रमुखाः वर्गाः सन्ति ।
आँकडा दर्शयति यत् २०१३ तः २०२३ पर्यन्तं चीन-यूरोपरेलवे एक्स्प्रेस् "पूर्वगलियारा" इत्यस्य वार्षिकयातायातस्य मात्रा ४५ तः ५,००० यावत् वर्धिता, ११० गुणा वृद्धिः, क्रमशः वृद्धिं प्राप्तवान् १०,००० रेलयानानां प्रक्षेपणार्थं आवश्यकः समयः आरम्भे ९० मासाधिकः आसीत्, अधुना २१ मासाः यावत् न्यूनीकृतः अस्ति ।
मालवाहकयानानां तीव्रवृद्धेः पृष्ठतः आधारभूतसंरचनायाः निरन्तरं सुधारः अस्ति । सर्वेषां रेलमार्गबन्दरगाहानां पूर्णतया ९५३०६ "डिजिटलबन्दरगाहाः" उपयोगे स्थापिताः येन "कागजरहितं सीमाशुल्कनिकासी" प्राप्तुं बन्दरगाहव्यापारवातावरणं अधिकं अनुकूलितुं च शक्यते मन्झौली-स्थानकस्य अन्तर्राष्ट्रीयमालवाहनयार्डस्य, सुइफेन्हेतः राष्ट्रियसीमारेखापर्यन्तं बिन्सुईरेलमार्गस्य, जियामुसीतः टोङ्गजियाङ्गपर्यन्तं रेलमार्गस्य, बोकेतुतः ज़िलिङ्गकोउपर्यन्तं बिन्झोउरेलमार्गस्य च क्षमताविस्तारः पुनर्निर्माणपरियोजनाश्च क्रमशः कार्यान्विताः सन्ति, चैनलक्षमता च निरन्तरं कार्यान्विता अस्ति विस्तारं कर्तुं ।
चीन-यूरोप-मालवाहक-रेलयानानां "पूर्व-गलियारस्य" स्थिर-सञ्चालनेन चीन-यूरोप-मालवाहक-रेलयानानां विकासः उच्चगुणवत्तायाः, उत्तम-दक्षतायाः, अधिक-सुरक्षायाः च दिशि प्रवर्धितः, विकासस्य प्रवर्धनार्थं च सशक्तं परिवहनसेवा-गारण्टी प्रदत्ता चीनस्य विदेशव्यापारस्य तथा बहिः जगति उद्घाटनस्य उच्चस्तरीयसेवा .
प्रतिवेदन/प्रतिक्रिया