समाचारं

सायकलयानपर्यटनं मकाओदेशस्य लघुनगरेषु “जीवनं परिवर्तयितुं” साहाय्यं करोति ।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दक्षिण-ऑस्ट्रेलिया-देशस्य मेलरोज् इति लघुनगरं स्थानीयजनसंख्यायाः न्यूनतायाः कारणेन उत्पन्नानां कष्टानां सामना कर्तुं माउण्टन् बाइक-पर्यटन-उद्योगस्य सशक्ततया विकासं कुर्वन् अस्ति ।१९ तमे दिनाङ्के आस्ट्रेलिया-प्रसारणनिगमस्य (ABC) प्रतिवेदनानुसारं मेलरोज्-नगरं आस्ट्रेलिया-देशस्य फ्लिण्डर्स्-पर्वतस्य लघुनगरम् अस्ति । स्थानीयं कैफे, बाईक-दुकानं च चालयन् ब्रूस् इत्यनेन उक्तं यत् नगरस्य डाकघरं किराणां भण्डारं च प्रायः बन्दम् अभवत् ।परन्तु स्थानीयक्षेत्रे पर्यटनस्य ध्यानं माउण्टन् बाइकिंग् भ्रमणं प्रति स्थानान्तरितवान् ततः परं बहुसंख्याकाः पर्यटकाः आकर्षिताः । गतवर्षे मेलरोज्-नगरे ३८ किलोमीटर्-दीर्घः "EPIC" इति माउण्टन्-बाइक-मार्गः उद्घाटितः, यस्य मूल्यं कोटिकोटि-ऑस्ट्रेलिया-डॉलर्-रूप्यकाणि आसीत् । पटलनिर्माता पैटर्सन् इत्यनेन उक्तं यत् एषः "सुन्दरः उन्मत्तः मार्गः" अस्ति, यत्र सायकलयात्रिकाः फ्लिण्डर्स्-परिधिस्य आश्चर्यजनकदृश्यानि गृह्णन्ति । तस्मिन् एव काले स्थानीयक्षेत्रे अद्वितीयाः जलवायुलाभाः सन्ति, येन पर्यटकाः वर्षभरि सायकलयानस्य आनन्दं लभन्ते ।नूतनमार्गस्य उद्घाटनेन मेलरोज्-नगरं प्रति अधिकाः सायकलयात्रिकाः आकृष्टाः इति समाचाराः वदन्ति । आधिकारिकदत्तांशैः ज्ञायते यत् गतवर्षे ५७७,००० जनाः फ्लिण्डर्स्-परिधिषु, अन्तर्देशीयक्षेत्रेषु च दिवसयात्राम् अकरोत्, ७६१,००० जनाः रात्रौ वसन्ति स्म ।स्थानीयाधिकारिणः वदन्ति यत् मेलरोजः बुशवाकर्-जनानाम् मध्ये बहुकालात् लोकप्रियः अस्ति तथा च अन्तिमेषु वर्षेषु माउण्टन्-बाइकिंग्-क्रीडायाः संक्रमणं आरब्धवान्, यतः नगरात् बहिः पर्यटकाः स्थानीयजनानाम् अधिकानि कार्य-अवकाशान् सृजन्ति ब्रूस् इत्यनेन उक्तं यत् अधुना समुदायस्य अधिकं राजस्वं प्राप्तम् अस्ति तथा च वीथिषु अधिकाः नूतनाः व्यवसायाः उद्घाटिताः भवन्ति इति पश्यति। (चेन जिया)▲
प्रतिवेदन/प्रतिक्रिया