समाचारं

लियाओ गुओकिओङ्ग इत्यस्य पर्यटनव्यापारस्य जियांग्क्सीव्यावसायिकमहाविद्यालयस्य डीनः नियुक्तः अस्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० अगस्त दिनाङ्के सूचनादैनिकेन जियांग्क्सी झेङ्गडु इत्यनेन ज्ञातं यत् एकस्य जियांग्क्सी विश्वविद्यालयस्य मुख्याः उत्तरदायी सहचराः स्वस्य नवीनपदं स्वीकृतवन्तः विवरणं निम्नलिखितम् अस्ति।

लियाओ गुओकिओङ्ग इत्यस्य पर्यटनव्यापारस्य जियांग्क्सीव्यावसायिकमहाविद्यालयस्य डीनः नियुक्तः अस्ति ।

जियांग्सी-व्यावसायिक-पर्यटन-वाणिज्य-महाविद्यालयः पर्यटनस्य वाणिज्यस्य च सार्वजनिकः, पूर्णकालिकः सामान्यः उच्चशिक्षासंस्था अस्ति, यः जियांग्सी-प्रान्तीयजनसर्वकारस्य अनुमोदनेन २००२ तमे वर्षे स्थापितः अस्ति प्रान्तीयपर्यटनविद्यालयः (१९८७ तमे वर्षे स्थापितः स्थापितः), जियाङ्गक्सी परमाणुउद्योगः तकनीकीविद्यालयः (१९६४ तमे वर्षे स्थापितः) ।

विद्यालयः जियांग्सी प्रान्ते एकमात्रः उच्चस्तरीयः व्यावसायिकः महाविद्यालयः अस्ति यस्य विशेषता अस्ति यत् पर्यटने वाणिज्ये च अनुप्रयुक्तप्रतिभानां संवर्धनं करोति, जियांग्सी प्रान्ते ग्रेड ए उच्चस्तरीयव्यावसायिकविद्यालयानाम् एकः परियोजनानिर्माण-एककः, जियांग्सी-प्रान्ते आदर्शव्यावसायिकमहाविद्यालयः, तथा च चीनदेशे एकः सहकारीमन्त्रीस्तरीयः प्रदर्शनः उच्चव्यावसायिकमहाविद्यालयः, जियांग्सी प्रान्तीयजनसर्वकारेण तथा च सर्वचीन-आपूर्ति-विपणन-सहकारीसङ्घस्य संयुक्तरूपेण स्थापितः महाविद्यालयः, तथा च अनुप्रयुक्त-प्रौद्योगिक्याः प्रथम-समूहेषु अन्यतमः प्रान्ते स्नातकप्रतिभाप्रशिक्षणमहाविद्यालयाः।

[स्रोतः जियांग्शी झेंगडु]।

प्रतिवेदन/प्रतिक्रिया