समाचारं

Galeries Lafayette Berlin शाखा बन्दः, जर्मन-फ्रेञ्च-विभागभण्डाराः परिवर्तनस्य सामनां कुर्वन्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बर्लिननगरस्य फ्रेडरिकस्ट्रासे इत्यत्र स्थिते फ्रांसदेशस्य विभागीयभण्डारस्य Galeries Lafayette इत्यत्र गच्छन् एकदा अलमारयः दीप्तिमत् विलासिनीवस्तूनाम् पूरिताः आसन्, परन्तु अधुना सर्वं समाप्तम् अस्ति जुलै-मासस्य ३१ दिनाङ्के बर्लिन-नगरस्य गैलेरीज-लाफायेट्-इत्यत्र अन्तिम-उद्घाटनानन्तरं स्वस्य बन्दीकरणस्य घोषणा अभवत् ।
स्रोतः - अन्तर्जालः
बर्लिननगरस्य Galeries Lafayette विभागीयभण्डारः ८,००० वर्गमीटर् क्षेत्रफलं विस्तृतः अस्ति, प्रतिदिनं विश्वस्य सर्वेभ्यः ग्राहकानाम् अनन्तधारा प्राप्नोति बर्लिन-नगरस्य खुदरा-उद्योगस्य प्रतिनिधिः ३० वर्षाणाम् अधिकस्य कार्यानुभवेन सह बुश पीटरसेन् इत्यनेन स्मरणं कृतं यत् यदा १९९६ तमे वर्षे फरवरीमासे उद्घाटितम् आसीत् तदा तापमानं शून्यस्य समीपे आसीत् तथा च वर्षा, हिमपातः च आसीत्, परन्तु सहस्राणि जनाः अद्यापि भण्डारे प्रवहन्ति स्म
२००६ तमे वर्षे उद्घाटनस्य दशमवर्षे गैलेरीज लाफायेट् बर्लिन इत्यस्य विक्रयः २ कोटि यूरो यावत् अभवत्, एतत् आकङ्कणं २०१४ तमे वर्षे पुनः दुगुणं जातम् । परन्तु तदनन्तरं एषा सकारात्मकप्रवृत्तिः न्यूनीभूता: २०१४ तः आरभ्य विक्रयस्य न्यूनता आरब्धा, २०२० तमे वर्षे च विक्रयः २ कोटि यूरोतः न्यूनः अभवत्, तथा च २००६ तमे वर्षे अपेक्षया प्रदर्शनं दुर्बलम् अभवत्
Galeries Lafayette एकमात्रं विलासिनी विभागीयभण्डारं नास्ति यत् "जीवितुं न शक्नोति"। अस्मिन् वर्षे जनवरीमासे एकशताब्दमधिकं इतिहासं विद्यमानः विभागीयभण्डारः KaDeWe इत्यनेन वर्षाणां हानिः कृत्वा दिवालियापनस्य निवेदनं कृतम् । KaDeWe विभागीयभण्डारस्य विक्रयक्षेत्रं प्रायः ६०,००० वर्गमीटर् अस्ति तथा च यूरोपदेशस्य बृहत्तमेषु विभागीयभण्डारेषु अन्यतमम् अस्ति । अस्य विभागीयभण्डारस्य दिवालियापनं "विभागभण्डारस्य अवधारणा जीर्णा अस्ति" इति यथार्थप्रतिबिम्बम् अस्ति ।
परन्तु विलासवस्तूनाम् एव तत् न भवति । “विलासितावस्तूनाम् संकटं सहितुं प्रबलक्षमता अस्ति।” आँकडा-मञ्चेन Statista इत्यनेन प्रकाशितेन प्रतिवेदनेन ज्ञायते यत् २०२२ तमे वर्षे २०२३ तमे वर्षे च, ये संकटेन महङ्गेन च व्याकुलाः सन्ति, जर्मनी-विलासिता-वस्तूनाम् विक्रयः क्रमशः ९%, २३% च वर्धते, यत्र प्रायः ८०% विक्रयः भौतिक-भण्डारात् आगमिष्यति
परन्तु विभागीयभण्डाराः तस्य अंशमात्रं प्राप्नुवन्ति । २०२० तमे वर्षे स्टेटिस्ट्-संस्थायाः सर्वेक्षणस्य अनुसारं केवलं ७% जनाः एव विगतत्रिषु वर्षेषु विभागीयभण्डारेषु विलासिनीवस्तूनि क्रीतवन्तः इति अवदन् । मालोग्लु इत्यस्य दृष्ट्या एतत् मुख्यतया विलास-उद्योगस्य विशिष्टतायाः कारणम् अस्ति : धनिनः ग्राहकाः विलासिता-भण्डारेषु धनं व्ययितुं रोचन्ते । बृहत् विलासिता-ब्राण्ड्-संस्थाः वर्षे वर्षे विलासिता-विभाग-भण्डारेषु न्यूनतया निर्भराः भवन्ति ।
फ्रान्स्देशे बहवः विभागीयभण्डाराः अपि विपत्तौ सन्ति । वित्तीयसमस्यायाः कारणात् मध्यमाकारस्य फ्रांसदेशस्य नगरेषु २६ गैलेरीज लाफायेट् मताधिकारविभागभण्डाराः अपि संकटग्रस्ताः सन्ति । मार्चमासे गैलेरीज लाफायेट् इत्यनेन मताधिकारधारकाणां विशालऋणस्य ७०% भागं क्षन्तुं उद्धारयोजनां अनुमोदितवती । इदानीं गैलेरीज लाफायेट् इत्यस्य अचलसम्पत्कम्पनी मार्सेल्, पेरिस् इत्यादिषु प्रमुखनगरेषु विभागीयभण्डारस्य उन्नयनं कुर्वती अस्ति, यस्य लक्ष्यं भवति यत् वृद्धाः विभागीयभण्डाराः सच्चिदानन्दविश्रामस्थानेषु परिणमिताः भवेयुः
परन्तु विदेशीयपर्यटकानाम् शॉपिङ्ग-उत्साहस्य कारणात् सेन्-नद्याः वामतटे स्थितः सुरुचिपूर्णः ले बोन् मार्चे विभागीय-भण्डारः, एवेन्यू-हाउस्मैन्-इत्यत्र गैलेरीज-लाफायेट्-मुख्यालयः च अद्यापि उत्तमं कार्यं कुर्वन् अस्ति
योगदानकर्ता लेखक ली यिजिन
प्रतिवेदन/प्रतिक्रिया