समाचारं

स्थिरीकरणं संरचनात्मकं अनुकूलनं च प्रवर्धयितुं 6 त्रैमासिकं यावत् जिलिन-प्रान्तस्य राष्ट्रिय-अर्थव्यवस्थायाः अपेक्षया वृद्धि-दरः अधिका अस्ति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षकम् : विकासस्य दरः देशस्य अपेक्षया अधिकः अस्ति - (उद्धरणम्)
स्थिरतां अनुकूलनं च प्रवर्तयितुं जिलिन प्रान्तस्य आर्थिकसंरचना अनुकूलनम् (विषयः)
आर्थिक दैनिक संवाददाता मा होंगचाओ
क्षेत्रीय सकलराष्ट्रीयउत्पादस्य एकीकृतलेखापरिणामानां अनुसारम् अस्मिन् वर्षे प्रथमार्धे जिलिन् प्रान्तस्य सकलघरेलूउत्पादः वर्षे वर्षे ५.७% वर्धितः (नित्यमूल्येषु गणना कृता), एषा वृद्धिदरः तस्मात् ०.७ प्रतिशताङ्काधिका आसीत् देशस्य, षट् त्रैमासिकं यावत् देशस्य अपेक्षया अधिकः अस्ति ।
अद्यैव जिलिन् प्रान्तीयसांख्यिकीयब्यूरो इत्यस्य निदेशकः लिन् मेइ इत्यनेन उक्तं यत् वर्षस्य प्रथमार्धे जिलिन् प्रान्तस्य मुख्या आर्थिकसूचकानाम् विकासस्य दरः राष्ट्रियस्तरं अतिक्रान्तवान्, प्रान्तस्य अर्थव्यवस्थायां स्थिरतां प्रवर्धयितुं उत्तमविकासप्रवृत्तिः दृश्यते , तस्य संरचनायाः अनुकूलनं, वृद्धिं च निर्वाहयति ।
प्रमुख उद्योगानां निरन्तरं विकासः भवति
अस्मिन् वर्षे मेमासे चीन-एफएडब्ल्यू-संस्थायाः होङ्गकी-ब्राण्ड्, "होङ्गकी-गोल्डन्-सूरजमुखी", "होङ्गकी-नवीन-ऊर्जा", "होङ्गकी-ऊर्जा-बचत-वाहनम्" इति त्रयः उपब्राण्ड्-सहिताः, शङ्घाई-नगरे आयोजिते चीन-ब्राण्ड्-एक्स्पो-मध्ये प्रकटितः, येन ध्यानं आकर्षितम् अनेकानाम् कार-उत्साहिनां .
CRRC Changchun Rail Coach Co., Ltd.द्वारा स्वतन्त्रतया विकसिता विश्वस्य प्रथमा हाइड्रोजन ऊर्जा नगरीयरेलगाडी। आर्थिकदैनिकस्य संवाददाता मा होङ्गचाओ इत्यस्य चित्रम्
जिलिन् प्रान्ते वाहन-उद्योगः बृहत्तमः स्तम्भ-उद्योगः अस्ति । वर्षस्य प्रथमार्धे जिलिन् प्रान्तस्य वाहन-उद्योगस्य अतिरिक्तमूल्यं वर्षे वर्षे ९% वर्धितम्, विक्रयः च क्रमशः ७४५,००० तथा ७४३,००० यूनिट् यावत् अभवत् ९.७%, ८.३% च ।
पार्टीसमितेः उपसचिवः चीन FAW Group Co., Ltd. इत्यस्य महाप्रबन्धकः च Liu Yigong इत्यनेन उक्तं यत्, हालवर्षेषु Hongqi ब्राण्ड् पञ्च प्रमुखाः उपक्रमाः कार्यान्वितुं केन्द्रीकृताः सन्ति: "रणनीतिकनेतृत्वं, उत्पादस्य नवीकरणम्, पारिस्थितिकसमर्थनम्, विपणनम्" इति innovation, and overseas breakthroughs" उपभोक्तृणां माङ्गल्याः निरन्तरं पूर्तये " The pursuit of “wonderful travel and wonderful life”. वर्षस्य प्रथमार्धे होङ्गकी ब्राण्ड् पेट्रोलवाहनानां नूतनानां ऊर्जावाहनानां च आरम्भः अभवत्, येन प्रभावीरूपेण विक्रयवृद्धिः २०१,५०० वाहनानि अतिक्रान्तवती, यत् वर्षे वर्षे ४२.६% अधिकं खुदराविक्रयः अभवत् वाहनेषु वर्षे वर्षे २५% वृद्धिः अभवत् ।
न केवलं वाहनस्य उत्पादनस्य विक्रयस्य च परिणामाः प्रभावशालिनः सन्ति, अपितु औद्योगिकसमर्थकसाधनानाम् स्तरः अपि तीव्रगत्या सुधरति । यथा Audi FAW New Energy Vehicle Co., Ltd. इत्यनेन जनवरीमासे पूर्व-मात्रा-उत्पादनं प्रारब्धम्, FAW Fudi इत्यस्य नवीन-ऊर्जा-शक्ति-बैटरी-परियोजनायाः प्रथमचरणं आधिकारिकतया फरवरी-मासे उत्पादनं कृतम्, तथा च "स्टेप-अप"-परियोजनया सह सम्बद्धाः परियोजनाः the provincial automobile industry cluster were completed or put into production, Jilin प्रान्तीय वाहन उद्योगस्य आपूर्तिश्रृङ्खलायाः समर्थनस्तरस्य सुधारः निरन्तरं भवति। वर्तमान समये चीन FAW इत्यस्य स्थानीयसमर्थनदरः जिलिन् प्रान्ते मुख्यइञ्जिनसंस्थानानां कृते ५३% यावत् भवति, तथा च जिलिन् प्रान्ते भागकम्पनयः ऑडी FAW इत्यस्य नवीन ऊर्जा आपूर्तिः ७१% भागं गृह्णन्ति वर्षस्य प्रथमार्धे मोटरवाहनसहायककम्पनीनां उत्पादनमूल्यं भवति यथा Fuwei Adient तथा ​​Continental Automotive Electronics क्रमशः 6.1% तथा 13.8% वृद्धिः।
रेलपारगमनसाधननिर्माणं निरन्तरं प्रकाशते। मे २८ दिनाङ्के सीआरआरसी चाङ्गचुन् इत्यस्य ब्राजीलस्य बेलो होरिजोन्टे-नगरं प्रति २४ मेट्रो-रेलयानानां निर्यातस्य आधिकारिकरूपेण हस्ताक्षरं कृतम् अस्ति यत् २०१२ तमे वर्षे सीआरआरसी चाङ्गचुन्-संस्थायाः विद्युत्-बहु-इकायानां, मेट्रो-रेलयानानां च निर्यातः ब्राजील-देशस्य रियो-डी-जनेरियो-नगरं कृतम् अस्ति ।नगरस्य मेट्रो-यानस्य आदेशः .
नवीन ऊर्जासाधननिर्माणं तीव्रगत्या वर्धमानं वर्तते। नवीन ऊर्जा-उद्योगस्य तीव्र-विकासेन सह जिलिन्-प्रान्तस्य पश्चिमक्षेत्रे नूतन-ऊर्जा-उपकरण-निर्माणं वर्धमानम् अस्ति । वर्षस्य प्रथमार्धे CRRC Wind Turbine Blades, New Energy Photovoltaic Technology, Sany Wind Power Equipment Technology इत्यादीनां बृहत्-परिमाणेन नवीन-ऊर्जा-उपकरण-निर्माण-कम्पनीभिः जिलिन्-प्रान्ते स्वस्य विकासं त्वरितम् अभवत् तथ्याङ्कानि दर्शयन्ति यत् वर्षस्य प्रथमार्धे जिलिन्-प्रान्तस्य उपकरणनिर्माण-उद्योगस्य अतिरिक्तमूल्यं वर्षे वर्षे १२.७% वर्धितम्
जिलिन् प्रान्तीय उद्योगसूचनाप्रौद्योगिकीविभागस्य द्वितीयस्तरीयनिरीक्षकः सन दावेइ इत्यनेन उक्तं यत् वर्षस्य प्रथमार्धे जिलिनप्रान्तस्य उपरितन-उद्योगानाम् अतिरिक्तमूल्यं वर्षे वर्षे ८.०% वर्धितम् तेषां, अष्टानां प्रमुखोद्योगानाम् अतिरिक्तमूल्यं सर्वेषां सकारात्मकवृद्धिः प्राप्ता, यस्याः विकासे स्पष्टसमर्थकभूमिका अस्ति।
प्रौद्योगिकीसमर्थनं निरन्तरं प्रबलं वर्तते
अद्यैव FAW Jiefang J7 Premium Edition उच्चस्तरीयः भारी ट्रकः उत्पादनपङ्क्तौ लुठितः, चीन FAW इत्यस्य 60 मिलियनतमस्य कारस्य 9 मिलियनतमस्य Jiefang ब्राण्ड् ट्रकस्य च आधिकारिकं प्रक्षेपणं कृतवान्
पार्टीसमितेः स्थायीसमितेः सदस्यः चीन FAW इत्यस्य उपमहाप्रबन्धकः च Wu Bilei इत्यनेन परिचयः कृतः यत् एषः उच्चस्तरीयः भारी ट्रकः FAW Jiefang इत्यस्य "J7 Chuangling Technology Platform" इत्यस्य आधारेण निर्मितः अस्ति अस्मिन् प्रौद्योगिकीमञ्चे त्रयः वर्षाणि यावत् अनुसन्धानं विकासं च अभवत्, यत्र त्रीणि प्रमुखाणि ऊर्जा-बचत-दिशासु केन्द्रीकृतानि आसन्: शक्ति-क्षेत्रसमन्वितनियन्त्रणं, वाहन-भविष्यवाणी-नियन्त्रणं, वाहन-अति-कम-प्रतिरोधः च एतत् १६ कोर-प्रौद्योगिकीनां माध्यमेन भङ्गं कृत्वा वाहन-ऊर्जायाः १४% रक्षणं कृतवान्
हालवर्षेषु जिलिन् प्रान्ते वैज्ञानिकं प्रौद्योगिकी च नवीनतां विकासस्य प्रथमं चालकशक्तिं मन्यते तथा च सक्रियरूपेण नवीनाः उत्पादकशक्तयः संवर्धिताः विकसिताः च वैज्ञानिकप्रौद्योगिकीनवाचारेन सकारात्मकविकासप्रवृत्तिः दर्शिता अस्ति। तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे आरम्भात् आरभ्य जिलिन्-प्रान्तस्य केन्द्रसर्वकारेण स्थानीयविज्ञान-प्रौद्योगिकी-विकास-निधिषु २६.९% वृद्धिः, प्रान्तस्य मान्यताप्राप्ताः पञ्जीकृताः च प्रौद्योगिकी-अनुबन्धाः वर्षे वर्षे १३८% वर्धिताः, कुल-व्यवहारः च मूल्ये वर्षे वर्षे ५१६.५% वृद्धिः अभवत् ।
वैज्ञानिकसंशोधनेषु निरन्तरनिवेशेन सन्तोषजनकाः लाभाः प्रारभ्यन्ते स्म——
२१ मार्च दिनाङ्के सीआरआरसी चाङ्गचुन् रेलकोच कम्पनी लिमिटेड् इत्यनेन स्वतन्त्रतया विकसिता विश्वस्य प्रथमा हाइड्रोजन ऊर्जा नगरीयरेलयाना चाङ्गचुननगरे सीआरआरसी चाङ्गचुन् यात्रीपरीक्षणरेखायां प्रतिघण्टां १६० किलोमीटर् वेगेन पूर्णभारसञ्चालनपरीक्षणं कृतवती इदं परीक्षणं विश्वे प्रथमवारं यत् प्रतिघण्टां १६० किलोमीटर् वेगेन हाइड्रोजन ऊर्जायानस्य पूर्णप्रणाली, पूर्णपरिदृश्यं, बहुस्तरीयं च कार्यप्रदर्शनसत्यापनं प्राप्तुं शक्नोति, येन हाइड्रोजन ऊर्जायाः अनुप्रयोगे नूतनं सफलतां प्राप्तवती रेलयानयानस्य क्षेत्रम्;
८ अप्रैल दिनाङ्के राष्ट्रिय-मुख्य-अनुसन्धान-विकास-कार्यक्रमस्य "ग्रीन बायोमैन्युफैक्चरिंग्" परियोजनायाः अन्तर्गतं टोङ्गहुआ, जिलिन्-नगरे एकया कम्पनीद्वारा विकसितं पुनर्संयोजितं मानव-एल्बुमिन-इञ्जेक्शनं यूरेशियन-आर्थिक-संघस्य स्वास्थ्य-मन्त्रालयेन विपणनार्थं सफलतया अनुमोदितम् रूसीसङ्घः, वर्तमानकाले विपण्यां विश्वे एकमात्रः अभवत् ।
८ जून दिनाङ्के जिलिन् केमिकल फाइबर ग्रुप् कम्पनी इत्यस्य १५०,००० टन भारस्य वार्षिकमखमलपरियोजना सफलतया कार्यान्वितम् । अस्याः परियोजनायाः उत्पादितः हुआरोङ्ग-तन्तुः एकः नूतनः वस्त्र-सामग्री अस्ति यत् जिलिन् रासायनिक-तन्तुः एकीकृत-नवीनीकरणस्य माध्यमेन स्वकीया विशेष-प्रौद्योगिकी अस्ति । वर्षस्य प्रथमार्धे कम्पनीयाः कार्बनतारविक्रये वर्षे वर्षे ८५% वृद्धिः अभवत्, तथा च समग्रपदार्थविक्रये वर्षे वर्षे ५९% वृद्धिः अभवत्;
अधुना यावत् चाङ्गगुआङ्ग उपग्रहप्रौद्योगिकी कम्पनी लिमिटेड् इत्यनेन स्वतन्त्रतया विकसितस्य "जिलिन्-१" उपग्रहनक्षत्रस्य कक्षायां १०८ उपग्रहाः सन्ति, एतेन विश्वस्य बृहत्तमं उप-मीटर् वाणिज्यिकं दूरसंवेदन उपग्रहनक्षत्रं निर्मितम् अस्ति तथा च अधिकेभ्यः उपग्रहेभ्यः सेवाः प्रदत्ताः सन्ति १७० देशाः क्षेत्राणि च शतशः यूनिट् उच्चगुणवत्तायुक्तानि दूरसंवेदनसूचनासेवाः प्रदास्यन्ति;
……
आँकडानि दर्शयन्ति यत् वर्षस्य प्रथमार्धे जिलिन-प्रान्तस्य सामरिक-उदयमान-उद्योगाः उच्च-प्रौद्योगिकी-निर्माणं च निर्दिष्ट-आकारात् उपरि औद्योगिक-उत्पादनस्य क्रमशः 16.7% तथा 13.1% भागं कृतवन्तः उच्च-स्तरीय-उपकरण-निर्माण-उद्योगस्य उत्पादन-मूल्ये 10.4 इत्येव वृद्धिः अभवत् %, यत् निर्दिष्टाकारस्य उपरि कुल औद्योगिकनिर्गममूल्यानां वृद्धिदरात् ५.६ अधिकं आसीत् । "चीनक्षेत्रीयनवाचारक्षमतामूल्यांकनप्रतिवेदनं २०२३" दर्शयति यत् जिलिन्प्रान्तस्य नवीनताक्षमताक्रमाङ्कनं ६ स्थानैः वर्धितम्, यत् देशे सर्वाधिकं वृद्धिः अभवत्
जिलिन् प्रान्तीयविज्ञानप्रौद्योगिकीविभागस्य उपनिदेशकः बाओ चेङ्गशेङ्गः अवदत् यत् यथा यथा जिलिनप्रान्तस्य वैज्ञानिकप्रौद्योगिकीनवाचारसङ्ग्रहणं निवारयितुं च तन्त्राणि निरन्तरं सुधरन्ति तथा प्रमुखवैज्ञानिकप्रौद्योगिकीपरियोजनानि क्रमशः नवीनसफलतां प्राप्नुयुः, वैज्ञानिकप्रौद्योगिकी च उपलब्धयः अपि भविष्यन्ति उत्तमरीत्या कार्यान्वितं परिवर्तितं च।
निवेशः तीव्रवृद्धिं प्राप्नोति
तप्तसूर्यस्य अभावेऽपि जिलिन् प्रान्ते ताओनान्-नगरे शङ्घाई-इलेक्ट्रिकस्य पवनशक्ति-युग्मित-बायोमास-हरित-मेथनॉल-एकीकरण-परियोजना अद्यापि निर्माणाधीना अस्ति अस्मिन् वर्षे मार्चमासे आरब्धा, यत्र योजनाकृतं कुलनिवेशः २२.४ अरब युआन् भवति, तथा च वार्षिकरूपेण दशलाखटनं हरितमेथनॉलस्य उत्पादनेन कार्यान्वितं भविष्यति तेषु परियोजनायाः प्रथमचरणं अस्य वर्षस्य अन्ते यावत् पवनशक्तिपक्षे विद्युत् उत्पादनस्य परिस्थितयः, रासायनिकपक्षे च परीक्षणनिर्माणस्य परिस्थितयः स्युः इति प्रयतते
अस्मिन् वर्षे आरम्भात् आरभ्य जिलिन्-प्रान्तस्य निवेशः स्थिरं द्रुतगतिना च वृद्धिं कृतवान् अस्ति ।
जिलिन् प्रान्तीयविकाससुधारआयोगस्य उपनिदेशकः झाओ शुली इत्यनेन उक्तं यत् जिलिनप्रान्तः बहुविधनीतिअवकाशानां पूर्णतया उपयोगं कर्तुं, परियोजनानि प्रवर्धयितुं, निवेशं प्रवर्धयितुं, उच्चगुणवत्तायुक्तेन दक्षतायाश्च विकासं स्थिरीकर्तुं च प्रयतते, तथा च... स्थिरसम्पत्तिनिवेशस्य वृद्धिः। अस्मिन् वर्षे जिलिन् प्रान्ते १ अरब युआन् अधिकस्य ४८८ परियोजनाः कार्यान्वितुं योजना अस्ति, यत् गतवर्षस्य तुलने ३५ परियोजनानि वर्धते;
न केवलं निवेशः निरन्तरं वर्धमानः अस्ति, जिलिन् प्रान्ते परियोजनानिवेशसंरचना अपि निरन्तरं अनुकूलितं भवति।
वर्षस्य प्रथमार्धे जिलिन् प्रान्ते निजीनिवेशे ५.४% वृद्धिः अभवत्, यत् राष्ट्रियसरासरीतः ५.३ प्रतिशताङ्काधिकम् अस्ति । कथ्यते यत् एप्रिलमासस्य आरम्भे जिलिन्-प्रान्तस्य निजी-आर्थिक-विकास-सम्मेलनं आयोजितम्, तथा च, एषा सभा विभिन्नेषु काउण्टीषु, जिल्हेषु च लाइव-वीडियो-प्रसारणस्य रूपेण आयोजिता, येन विकासस्य दृढतया समर्थनं कर्तुं सम्पूर्ण-प्रान्तस्य आत्मविश्वासः, दृढनिश्चयः च प्रदर्शितः | निजी अर्थव्यवस्थायाः ।
वर्षस्य प्रथमार्धे जिलिन् प्रान्ते औद्योगिकनिवेशे १७% वृद्धिः अभवत्, यत् कुलनिवेशात् १०.३ प्रतिशताङ्काधिकं भवति, यत् कुलनिवेशस्य ५१% भागं भवति, यत् गतवर्षस्य समानकालस्य अपेक्षया ५ प्रतिशताङ्कस्य वृद्धिः अभवत् औद्योगिकनिवेशपरियोजनासु "बुद्धिमान् परिवर्तनं डिजिटलरूपान्तरणं च" इति पर्याप्तं भागं भवति । ज्ञातं यत् जिलिन् वर्षत्रयस्य अन्तः वाहन, चिकित्सा, उपकरण, खाद्य, पेट्रोकेमिकल, कच्चामाल इत्यादीनां क्षेत्रेषु ३०० तः अधिकानां "बुद्धिमान् डिजिटलरूपान्तरण" प्रदर्शनपरियोजनानां समर्थने ध्यानं दत्तुं योजनां करोति, तथा च एकतः द्वौ "प्रकाशगृहं" निर्मातुम् इच्छति कारखानानि" तथा १०० बुद्धिमान् विनिर्माणप्रदर्शनकारखानम्, ३०० प्रान्तीयबुद्धिमान् विनिर्माणस्य डिजिटलकार्यशालाः च ।
प्रासंगिकपरिहारं कार्यान्वितुं जिलिनप्रान्तस्य प्रासंगिकविभागाः उद्यमानाम् लाभाय सुदृढीकरणाय च, प्रचारं वर्गीकृतमार्गदर्शनं च सुदृढं कर्तुं, विविधानां सटीकं, प्रत्यक्षं, कुशलं च कार्यान्वयनञ्च प्रवर्धयितुं केन्द्रीय-जिलिन-प्रान्तीयनीतीनां सूचीं क्रमेण प्रकाशयितुं च केन्द्रीकृताः सन्ति नीतयः ।
जिलिन् पन्शी ज़ुचेङ्ग सीमलेस स्टील पाइप कं, लिमिटेड् इत्यस्य वित्तीयप्रबन्धकः गुओ फाङ्गरुई इत्यनेन उक्तं यत् अस्मिन् वर्षे आरभ्य कम्पनी भट्टीनां एनीलिंग् इत्यादिषु उपकरणेषु अद्यतनीकरणे डिजिटल-बुद्धिमत्-परिवर्तनस्य कार्यान्वयनस्य त्वरितीकरणे च ४० लक्ष-युआन्-अधिकं निवेशं कृतवती अस्ति "अस्माकं कृते हरितकारखाना इत्यादिभिः सम्बद्धैः पर्यावरणसंरक्षणयोग्यताभिः पुरस्कृताः इति तथ्यं दृष्ट्वा करविभागः करप्राथमिकनीतीनां क्रमणं कर्तुं साहाय्यं कर्तुं आगतः यत् कम्पनी आनन्दितवती न तु आनन्दितवती company enjoyed a total of high-tech enterprise income tax exemptions and super deductions for research and development expenses , 5 मिलियन युआनस्य अन्तः नवक्रीतानां उपकरणानां कृते एकवारं करपूर्वं निगमस्य आयकरस्य कटौती इत्यादीनां करप्राथमिकतानां श्रृङ्खला , कुलम् प्रायः एककोटि युआन् ।
जिलिनप्रान्तीयसमितेः वित्त-अर्थशास्त्रसमितेः पञ्चम-समागमे अद्यैव उक्तं यत् जिलिन-प्रान्तः स्वस्य आत्मविश्वासं दृढनिश्चयं च सुदृढं करिष्यति, वर्षस्य उत्तरार्धे विविधकार्येषु ठोसकार्यं करिष्यति, समेकनं वर्धयितुं च सर्वप्रयत्नाः करिष्यति सकारात्मक आर्थिकपुनर्प्राप्तिप्रवृत्तिः, जिलिनस्य कृते व्यापकपुनर्जीवने नवीनसफलतां प्राप्तुं आधारं स्थापयति।
स्रोतः आर्थिक दैनिक
प्रतिवेदन/प्रतिक्रिया