समाचारं

नूतनं संसदभवनं चीन-जिम्बाब्वे-देशयोः गहनमैत्रीयाः प्रतीकं भवति

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्रे चीनस्य साहाय्येन निर्मितस्य जिम्बाब्वेदेशस्य नूतनसंसदभवनस्य बाह्यदृश्यं दृश्यते। आर्थिक दैनिकस्य संवाददाता याङ्ग हैकुआन् इत्यस्य चित्रम्
२०२४ तमस्य वर्षस्य चीन-आफ्रिका-सहकार-शिखरसम्मेलनस्य आयोजनं सेप्टेम्बर-मासस्य आरम्भे बीजिंग-नगरे भविष्यति । अद्यैव आर्थिकदैनिकपत्रिकायाः ​​एकः संवाददाता साक्षात्काराय जिम्बाब्वेदेशं ​​गतः, यात्रायाः समये सः चीनस्य साहाय्येन नूतनजिम्बाब्वे संसदभवनस्य भ्रमणं कृतवान्, शङ्घाईनिर्माण-इञ्जिनीयरिङ्ग-समूहेन सहाय्येन नूतनस्य जिम्बाब्वे-संसदभवनस्य परियोजना-प्रबन्धकस्य सोङ्ग-दाओकी-इत्यस्य साक्षात्कारं च कृतवान्
सोङ्ग दाओकी इत्यनेन उक्तं यत् जिम्बाब्वेदेशे नूतनसंसदभवनस्य निर्माणार्थं चीनसर्वकारस्य निःशुल्कसहायता चीनदेशस्य च मध्ये "बेल्ट् एण्ड् रोड्" इति उपक्रमस्य, "दश प्रमुखसहकार्ययोजनानां" तथा च "अष्ट प्रमुखकार्याणां" कार्यान्वयनार्थं शक्तिशाली उपायानां मध्ये एकम् अस्ति आफ्रिकादेशः चीन-आफ्रिका-सहकार्यस्य महत्त्वपूर्णासु परियोजनासु अपि अन्यतमः अस्ति, चीन-जिम्बाब्वे-देशयोः सम्बन्धं वर्धयितुं अपि एषा महत्त्वपूर्णा परियोजना अस्ति । इदानीं परियोजना सम्पन्ना उपयोगाय स्थापिता अस्ति, जिम्बाब्वेदेशे एकं महत्त्वपूर्णं भवनं भविष्यति ।
चीनस्य साहाय्येन जिम्बाब्वेदेशे नूतनसंसदभवनस्य निर्माणं जिम्बाब्वेदेशस्य राजधानी हररे इत्यस्य नूतननगरीयक्षेत्रस्य निर्माणयोजनायाः भागः अस्ति एषा परियोजना शङ्घाई निर्माण अभियांत्रिकीसमूहकम्पनी लिमिटेड् इत्यनेन निर्मितवती अस्ति तथा च अस्य उद्देश्यं... जिम्बाब्वे संसदस्य सुविधासु कार्यस्थितौ च सुधारं कर्तुं। परियोजनायाः कुलक्षेत्रं ३३,००० वर्गमीटर् अस्ति, अत्र मुख्यभवनद्वयं समावेशितम् अस्ति । तेषु बहिः फव्वारस्य डिजाइनं जिम्बाब्वेदेशस्य प्रसिद्धस्य दृश्यस्थलस्य विक्टोरिया-जलप्रपातस्य शैल्याः आधारेण निर्मितम् अस्ति । सम्मेलनभवनद्वयस्य अतिरिक्तं भवने ६०० कक्षैः सह कार्यालयभवनं अपि अन्तर्भवति, यत्र वीआईपीकार्यालयाः, संसदकार्यालयाः, पुस्तकालयाः, भोजनालयाः, सम्मेलनप्रणाली, उपकेन्द्राणि, सङ्गणककक्षाणि इत्यादीनि सेवासहायककार्यसुविधाः च सन्ति, तथैव भोजः अपि अस्ति तथा सम्मेलनभवन कार्यात्मक बहुउद्देश्यक हॉल। परियोजनायां कुलम् प्रायः ३०,००० घनमीटर् कंक्रीटस्य, प्रायः ३,५०० टन इस्पातशलाकानां च उपभोगः अभवत् इति कथ्यते । तदतिरिक्तं चीनीपक्षः अलङ्कारिकसामग्री, विद्युत्, पाइपलाइन, अग्निशामकसुविधाः, सूचनासञ्चारः सम्मेलनव्यवस्था इत्यादीनां स्थापनां, चालूकरणं च प्रदाति, उत्तरदायित्वं च धारयति च
अस्मिन् परियोजनायां विगतवर्षद्वये महामारीयाः, गम्भीरपरीक्षाणां च प्रभावः अभवत्, चीन-जिम्बाब्वे-देशयोः द्वयोः अपि कठिनताः अतिक्रान्ताः, प्रासंगिकस्थानीयनिर्माण-उद्योग-विनियमानाम् अनुपालनं कृतम्, कर्मचारिणां कृते सुरक्षितं कार्यवातावरणं प्रदातुं, सुचारुतया च सुनिश्चित्य यथाशक्ति प्रयत्नः कृतः परियोजनायाः प्रगतिः। परियोजनायाः निर्माणकाले चीन-जिम्बाब्वे-देशयोः वरिष्ठनेतृभिः परियोजनायाः महत्त्वं दत्तं, दृढतया च समर्थनं कृतम्
सोङ्ग दाओकी इत्यनेन उक्तं यत् एषा परियोजना सम्प्रति दक्षिण आफ्रिकादेशे चीनसर्वकारस्य बृहत्तमा सहाय्यकपरियोजना अस्ति सामाजिक प्रभाव। निर्माणकाले चीनीय-तकनीकी-दलस्य प्रबन्धन-दलस्य च सर्वे सदस्याः चीनीय-वाणिज्य-मन्त्रालयस्य, जिम्बाब्वे-नगरे चीन-दूतावासस्य आर्थिक-वाणिज्यिक-कार्यालयस्य, तथा च केन्द्रीय-स्थानीयस्य च प्रबल-समर्थनेन, साहाय्येन च भारी उत्तरदायित्वं अनुभवन्ति स्म जिम्बाब्वेदेशस्य सर्वकारेषु सर्वे पक्षाः मिलित्वा विविधानि कष्टानि दूरीकर्तुं कार्यं कृतवन्तः, परियोजना सफलतया सम्पन्नवती । "परियोजना जिम्बाब्वे इत्यस्मै समर्पिता भवति ततः परं परियोजनादलः अनुरक्षणदलश्च परियोजनायाः परिपालने उत्तमं कार्यं करिष्यति यत् परिपालनकाले परियोजनायाः सामान्यरूपेण उपयोगः भवति इति सुनिश्चितं भवति।
तस्मिन् एव काले जिम्बाब्वेदेशस्य नूतनसंसदभवनस्य निर्माणे सहायतां कृत्वा चीनसर्वकारस्य स्मरणार्थं धन्यवादं च दातुं जिम्बाब्वेदेशेन नूतनसंसदभवनस्य प्रवेशद्वारे प्रमुखस्थाने स्मारकशिलापट्टिकां स्थापितं, यत्र "चाइना एड्स्" इति शब्दः आसीत् जिम्बाब्वे संसदभवनम्" इति चीन-जिम्बाब्वे-देशयोः राष्ट्रियध्वजाः च चीनीयभाषायां आङ्ग्लभाषायां च उत्कीर्णाः । (आर्थिक दैनिक संवाददाता याङ्ग हैकुआन्)
प्रतिवेदन/प्रतिक्रिया