समाचारं

गाजादेशे जनाः सामानस्य अभावं प्राप्नुवन्ति, ते भग्नावशेषेषु अग्निप्रकोपार्थं काष्ठं सङ्गृह्णन्ति ।

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गाजा-पट्ट्यां तोप-अग्नि-प्रहारस्य गोल-परिक्रमणानन्तरं केवलं भग्नावशेषाः एव अवशिष्टाः सन्ति । जीवितुं गाजादेशस्य जनानां अस्थायीरूपेण भृशं क्षतिग्रस्तभवनेषु निवासः करणीयः आसीत्, अन्नं तापयितुं रात्रौ प्रकाशं दातुं च मलिनमण्डपात् काष्ठानि संग्रहीतुं प्रयतितव्यम् आसीत्
शमाला इत्यस्याः चतुर्णां परिवारः मूलतः उत्तरे गाजापट्टे बेत् लहिया-नगरे निवसति स्म । युद्धात् पलायनार्थं तेषां मूलनिवासस्थानं त्यक्त्वा जेबलिया-नगरस्य एकस्मिन् भवने अस्थायीरूपेण निवासः करणीयः आसीत् यत् पूर्णतया न नष्टम् आसीत् स्वपरिवारस्य उष्णभोजनं खादितुम् साबीरशमाला प्रतिदिनं प्रातःकाले काष्ठं ग्रहीतुं आशां कुर्वन् समीपस्थं मलिनमण्डपं अन्वेष्टुम् अर्हति ।
विस्थापित व्यक्ति साबिर शमारा : १.मया काष्ठसङ्ग्रहार्थं भग्नावशेषं परितः भ्रमणं करणीयम् आसीत्, अधिकतया केलामैक्षेत्रं गत्वा संग्रहितकाष्ठपुञ्जं गृहं प्रति स्कन्धेषु वहितव्यम् आसीत्यदि अहं अग्निदारुं गृहं न आनयामि तर्हि अस्माकं परिवारः पाकं कर्तुं न शक्नोति।
यद्यपि सम्प्रति शमला-परिवारः यस्मिन् भवने निवसति तस्य मुख्यसंरचना अद्यापि अक्षुण्णा अस्ति तथापि बम-प्रहार-कारणात् भित्ति-स्थले विशालाः छिद्राः अद्यापि भूमिः तोप-बम-प्रहारः भवति इति सूचयति अस्थायी आश्रये नाजिक् शामारा केवलं सरलचूल्हे एव भोजनं पाकयितुं शक्नोति । सा अवदत्, .परिवारः चिरकालात् अन्न-ऊर्जा-आदि-सामग्री-रहितं जीवति ।
विस्थापित व्यक्ति नाजिक शामारा : १.वयं यथाशीघ्रं युद्धविरामस्य आह्वानं कुर्मः, एतत् अस्माकं कृते सर्वाधिकं महत्त्वपूर्णं वस्तु अस्ति, अन्ये विषयाः च दीर्घकालं यावत् विचारयितुं शक्यन्ते। वयं अन्तर्राष्ट्रीयसमुदायं याचयामः यत् अस्माकं साहाय्यं कुर्वन्तु यतः...वयं ११ मासान् यावत् दुःखं प्राप्नुमः, वधानाम् अतिरिक्तं दुर्भिक्षं च सहामः ।
स्रोतः सीसीटीवी न्यूज क्लाइंट
अस्वीकरणम्: Huasheng Online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वान् सम्बद्धान् निवेशजोखिमान् पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, Huasheng Online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण Huasheng Online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया