समाचारं

“बालप्रेमस्य चीनीसंस्कृतिः अतीव दयालुः अस्ति।”

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१९ अगस्त दिनाङ्के जापानस्य जे-कास्ट्-जालस्थले लेखः, मूलशीर्षकम् : चीनदेशस्य भ्रमणकाले "बालानां चिन्ता" इत्यस्य सांस्कृतिकप्रभावः जापानी-महिला-मूर्ति-समूहस्य SDN48 इत्यस्य पूर्वसदस्यः, व्यापारी च ऐ रण मित्सुकामी च तया सह चीन-यात्रायाः अभिलेखनं कृतवती बालकाः, बालकाः च चीनीयपुरुषेण परिपालितस्य भावः, "यथार्थतः दयालुः सहिष्णुः च अस्ति!"गुआङ्गशाङ्ग हुई ऐलान् स्वस्य ब्लोग् मध्ये प्रशंसकानां समक्षं चीनदेशस्य स्वपरिवारस्य भ्रमणस्य विषये सूचनां दत्तवती। अगस्तमासस्य १६ दिनाङ्के "Stranger touching children, an incredible scene in Japan" इति ब्लॉग्-पोष्ट्-मध्ये सा चीन-देशं प्रति गन्तुं विमानयाने यत् घटितं तत् अभिलेखितवती ।चीनीसंस्कृतेः विषये विशेषतः जिलिन्-प्रान्तस्य यान्जी-नगरस्य संस्कृतिविषये सा एतादृशीम् एव वर्णितवती यत्, "'बालाः निधिः', 'बालानां संवर्धनं सर्वैः' इति संस्कृतिः अतीव प्रबलः अस्ति पार्श्वे आसने स्थितः चीनदेशीयः पुरुषः तस्याः पुत्रः पादौ ऋजुं कर्तुं न शक्नोति इति दृष्टवान् (अति असहजम् आसीत्), अतः सः तां अवदत्- "(बालकः) पादौ ऋजुं करोतु! बालस्य पादौ ऋजुं कृत्वा शयनं कुरु पादौ, सः शयनं कृतवान् (पुरुषस्य पादाः किञ्चित् पुरुषस्य आसनं व्याप्तवन्तः)। गुआङ्ग शाङ्गः कृतज्ञतां प्रकटितवान् यत् सः पुरुषः स्वपरिवारेण सह यात्रां करोति स्म, परन्तु "सः (मम) बालकं स्वस्य इव प्रेम्णा पश्यति स्म। सः वास्तवतः दयालुः सहिष्णुः च आसीत्! पुत्री।मित्सुकामी ऐरान् विभिन्नदेशेषु जनाः बालकानां व्यवहारस्य तुलनां कृतवान् यत्, "जापानदेशे अन्यस्य बालकानां स्पर्शं वा धारयितुं वा अनुमतिं विना वर्ज्यम् अस्ति... मम (बालानां) परिचर्यायाः एषा (चीनी) संस्कृतिः अतीव रोचते। भवतु तदेव एकं कारणं यत् एतस्य शीघ्रं विकासः भवति, वीथीः च एतावन्तः सुन्दराः सन्ति” इति ।विमानात् अवतरित्वा ग्वाङ्गशाङ्ग हुई ऐलान् इत्ययं स्थानीयजनाः स्वसन्ततिभिः सह यथा कोमलतां अनुभवन्ति स्म । एकस्मिन् स्थानीये काफी-दुकाने यदा तस्याः बालकः मेजस्य उपरि आरुह्य आसीत् तदा लिपिकः निन्दितं स्मितं कृतवान् । तस्याः मनसि यत् अतीव प्रभावितं जातम् तत् अस्ति यत् "यात्रायाः समये अनेकानि वाराः आसन् यदा बालकाः सहसा पलायिताः अपरिचितैः...अस्य काफी-दुकानस्य प्रबन्धकः अपि च उद्धृताः अभवन्एतत् यात्रानुभवं पश्चाद् पश्यन् मित्सुकामी ऐरान् भावेन अवदत् यत्, "जापानदेशे सर्वे कठोररूपेण नियमानुसारं जीवन्ति, अतः अहं सर्वदा सावधानः अस्मि यत् (अपरिचितानाम्) अभिप्रायः किं सहसा बालकं उद्धृत्य... अहं तस्मिन् समये मिलितवान् plane यः जादुई चीनी मामा स्वसन्ततिं स्वस्य निधिरूपेण व्यवहरति सः वस्तुतः शीतलः अस्ति” (अनुवादः जेङ्ग माओ) ▲
प्रतिवेदन/प्रतिक्रिया