समाचारं

शा किङ्ग्किंगः "अमेरिकासमर्थकः अमेरिकाविरोधी च" इति टिप्पणीं करोति ।मुख्यधारायां जापानीसमाजस्य "अमेरिकासमर्थक" दृष्टिकोणस्य "अचेतनता"

2024-08-20

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अमेरिका समर्थक-अमेरिका-विरोधी: युद्धोत्तर-जापान-देशे राजनीतिक-अचेतना", [जापानी] तोशिया योशिमी द्वारा लिखितम्, वांग गुआंगताओ द्वारा अनुवादितम्, शंघाई अनुवाद प्रकाशनगृहेण अप्रैल २०२४ तमे वर्षे प्रकाशितम्, २२४ पृष्ठानि, ५८.०० युआन्
यदि भवान् पश्चिमतः जापानराजधानी टोक्योनगरं प्रति उड्डीयमानं यात्रीविमानं गृह्णाति, भवान् हानेडा-विमानस्थानके अथवा नारिता-विमानस्थानके अवतरति चेत्, भवान् एकां विशेषं घटनां अवलोकयितुं शक्नोति यत् यदा यात्रीविमानं टोक्यो-वायुक्षेत्रस्य समीपं गच्छति तदा दक्षिणं वा उत्तरं वा अन्तः गच्छति सीधा गमनस्य स्थाने गोलचक्रे मार्गः। स्पष्टतया यात्रीविमानैः एतादृशाः "सर्किटविमानयानानि" आर्थिकलाभस्य वा समयबचनस्य वा दृष्ट्या युक्तियुक्तानि न दृश्यन्ते । वस्तुतः यात्रीविमानाः एतत् कुर्वन्ति इति मुख्यकारणं सम्पूर्णं पश्चिमं टोक्यो-नगरं व्याप्नुवन्तं "योकोटा-वायुक्षेत्रं" परिहरितुं भवति ।
तथाकथितं "योकोटा वायुक्षेत्रम्" अमेरिकीसैन्येन नियन्त्रितं विशालं वायुक्षेत्रं निर्दिशति यत् पश्चिमे टोक्यो, इजुद्वीपसमूहः, नागानोप्रान्तः, निइगाटाप्रान्तः च विस्तृतः अस्ति, यस्य ऊर्ध्वता ३,७०० तः ७,००० मीटर् यावत् भवति अस्मिन् वायुक्षेत्रे जापानदेशे स्थितस्य अमेरिकीसैन्यस्य योकोटा-वायुकेन्द्रः अस्ति । तदपेक्षया अमेरिकीसैन्यम् अस्मिन् वायुक्षेत्रे निरपेक्षं स्वतन्त्रतां प्राप्नोति, सैद्धान्तिकरूपेण अपि जापानीसर्वकाराय सूचनां न दत्त्वा स्वयमेव किमपि प्रकारस्य सैन्यअभ्यासं वा कार्याणि वा कर्तुं शक्नोति अतः नारितातः अथवा हनेडातः उड्डीयमानानां यात्रीविमानानाम् अस्य वायुक्षेत्रं परिहरितव्यं भवति, ते केवलं भ्रमणं कर्तुं शक्नुवन्ति ।
जापानस्य पराजयात् आत्मसमर्पणात् च अमेरिकीसैन्येन सम्पूर्णे जापानदेशे वायुक्षेत्रस्य प्रबन्धनं वस्तुतः कृतम् अस्ति । १९५२ तमे वर्षे सैन्फ्रांसिस्कोशान्तिसन्धिना हस्ताक्षरेण जापानदेशः स्वस्य सार्वभौमत्वं पुनः प्राप्तवान्, विभिन्नेषु स्थानेषु वायुक्षेत्रस्य नियन्त्रणमपि पुनः ग्रहीतव्यम् परन्तु अमेरिकीसैन्येन "जापानस्य नियन्त्रणसुविधाः, कार्मिकाः च अद्यापि सज्जाः न सन्ति" इति आधारेण "अस्थायी उपायानां" नाम्ना योकोटा-वायुक्षेत्रसहितानाम् अनेकानां वायुक्षेत्राणां नियन्त्रणं धारितवान् १९७५ तमे वर्षे जापान-अमेरिका-संयुक्तायोगस्य सम्झौतेन अमेरिकीसैन्यस्य अधिकारक्षेत्रं निरन्तरं स्वीकृतम् आसीत् । कस्मिन् अपि देशे यदि राजधानीयाम् अर्धाधिकं आकाशं विदेशीयसैनिकैः (मित्रराष्ट्रैः अपि) नियन्त्रितं भवति तर्हि सामान्या स्थितिः न स्यात् । परन्तु युद्धात् परं षष्टिः सप्ततिः वा वर्षेषु योकोटा-नगरस्य वायुक्षेत्रम् इत्यादीनि "असामान्यपरिस्थितयः" "सामान्यरूपेण" एव सन्ति, एतावत् यत् सामान्याः जापानीजनाः तस्य विषये अवगताः अपि न सन्ति जापानीयानां अन्वेषणात्मकः संवाददाता कोजी याबे एकदा शोचति स्म यत् "वैश्विकदृष्ट्या 'योकोटा वायुक्षेत्रम्' इव विचित्रं वस्तु केवलं जापानदेशे एव विद्यते... अधिकांशः नौकरशाहः न जानन्ति यत् 'योकोटा वायुक्षेत्रम्' किम् अस्ति। कतिपये जानन्ति। जनाः न जानन्ति।" राजधानीक्षेत्रस्य उपरि एतादृशः वायुक्षेत्रः किमर्थम् अस्ति इति अवगच्छन्तु” इति २०२४ तमस्य वर्षस्य एप्रिलमासे जापानस्य मैइन्ची शिम्बुन् इत्यस्य नवीनतमप्रतिवेदनानुसारं “योकोटा-वायुक्षेत्रस्य पुनरागमनस्य” विषये वार्ता वस्तुतः स्थगितम् अस्ति
योकोटा-वायुक्षेत्रस्य पुनरागमनस्य विषये वार्ता स्थगितम् अस्ति
यदि वयं अमेरिकी-जापानी-सम्बन्धं वा जापानी-समाजस्य अमेरिका-देशस्य प्रति दृष्टिकोणं दीर्घकालीन-युद्धोत्तर-दृष्ट्या पश्यामः तर्हि “योकोटा-वायुक्षेत्रे” स्थितिः अतीव उपयुक्तः रूपकः भवति: असामान्य-स्थितिः दैनन्दिनरूपेण विद्यते, तथा च अधिकांशः जापानदेशः जनाः तत् वायुरूपेण मन्यन्ते । अत्र "वायुरूपेण दर्शनं" "एतत् प्रमुखं, प्रायः पारदर्शकं विषयं द्रष्टुं न शक्नुवन्" इति अवगन्तुं शक्यते, अथवा जापानदेशे अमेरिकादेशस्य विविधानि वास्तविकं अस्तित्वं "वायुरूपेण" दृष्ट्वा अपि अवगन्तुं शक्यते अधिकांशजना: एतां प्रायः चरम "अमेरिकनसमर्थक" स्थितिं द्वितीयविश्वयुद्धानन्तरं संयुक्तराज्यसंस्थायाः जापानदेशस्य राजनैतिकसामाजिकपरिवर्तनस्य वास्तविकरूपेण दीर्घकालीनसैन्यनियन्त्रणस्य च कारणं दातुं शक्नुवन्ति
परन्तु टोक्यो विश्वविद्यालयस्य प्राध्यापकः तोशिया योशिमी इत्यनेन स्वस्य प्रसिद्धे ग्रन्थे "अमेरिका-समर्थक-अमेरिका-विरोधी: युद्धोत्तर-जापान-देशे राजनैतिक-अचेतनता" इति स्पष्टतया दर्शितं यत् "जापानीजनानाम् अमेरिकन-समर्थक-चेतना अन्तिमेषु वर्षेषु न निर्मितवती, परन्तु अनुभवितवती अस्ति अर्धशतकं विकासस्य।" "एकशताब्द्याः अधिकस्य आकारस्य परिणामः", तस्य पूर्वचिह्नानि च १९ शताब्द्याः बकुमात्सुयुगस्य अपि अनुसन्धानं कर्तुं शक्यन्ते प्रोफेसर योशिमी इत्यस्य मते अमेरिकादेशात् "कृष्णजहाजानां" आगमनेन टोकुगावा शोगुनेट् इत्यस्य द्विशताधिकवर्षेभ्यः एकान्तवासस्य भङ्गः अभवत् इति कारणेन एव जापानीजनाः ततः परं अमेरिकादेशं "सभ्यतायाः बोधस्य च" प्रतीकं मन्यन्ते स्म टोकुगावा शोगुनेटस्य अन्तः । "यूरोपीयशैल्याः" अनुभवात् पूर्वं जापानीसमाजः प्रथमवारं "सुन्दरवृष्टिः" अभवत् । पुनर्स्थापनस्य पतनस्य अराजकतायां विभिन्नशिबिराणां आकृतयः अमेरिकादेशस्य बहुधा प्रभाविताः आसन् । कोकुसु योकोई, र्योमा साकामोटो, गणतन्त्रराजनीतिं अनुसृत्य शिन्तारो नाकाओका, तथाकथितं "एजो गणराज्यम्" स्थापितं ताकेहिरो एनोमोटो इत्यपि सर्वे संयुक्तराज्यस्य सामाजिकव्यवस्थां राष्ट्रियव्यवस्थां च आदर्शरूपेण मन्यन्ते स्म
विंशतिशतके प्रवेशानन्तरं जापानीसमाजस्य उपरि अमेरिकादेशस्य प्रभावः लोकसंस्कृतेः क्षेत्रे अपि प्रसृतः । हॉलीवुड्-चलच्चित्रं, जाज्, बेस्बल् च, यत् जापानीजनाः पश्चात् स्वस्य "राष्ट्रीयक्रीडा" इति मन्यन्ते स्म, सर्वाणि प्रशान्तसागरस्य परतः आयातानि उत्पादनानि आसन् । अन्येषु शब्देषु द्वितीयविश्वयुद्धात् पूर्वं विविधानि अमेरिकनसांस्कृतिकचिह्नानि जापानदेशस्य अपरिचितानि न आसन्, अपि च स्वसंस्कृतेः जीवनस्य च भागत्वेन आन्तरिकरूपेण अपि स्थापितानि आसन् सैन्ययुगे अपि अमेरिकनसंस्कृतेः पाषण्डरूपेण शुद्धिः अभवत्, परन्तु वस्तुतः राष्ट्रवादस्य रूढिवादीप्रकरणात् अधिकं किमपि नासीत् । तोशिया योशिमी इत्यस्य मतं यत् सैन्ययुगे अत्यन्तं अमेरिकनविरोधीता वस्तुतः जापानदेशे अमेरिकादेशस्य महतः प्रभावस्य "वैकल्पिकप्रकटीकरणम्" आसीत्
द्वितीयविश्वयुद्धस्य अनन्तरं जापानीसमाजस्य अमेरिकनसमर्थकव्याप्तिः न केवलं कब्जायाः परिवर्तनस्य च कारणेन आसीत्, अपितु तस्य ऐतिहासिकसन्दर्भस्य कारणेन अपि आसीत्, तथा च एतत् सहसा रात्रौ एव न अभवत् तोशिया योशिमी यत् बोधयितुम् इच्छति तत् अस्ति यत् सभ्यतायाः, साम्राज्यवादस्य, अमेरिकादेशस्य च विषये जापानस्य “सांस्कृतिकदृष्टिः” युद्धपूर्वकालात् युद्धोत्तरकालपर्यन्तं निरन्तरं भवति स्म "अमेरिकन-समर्थक-अमेरिकन-विरोधी" इति पुस्तके लेखकस्य अभिप्रायः शैक्षणिक-पदार्थेषु "अमेरिकन-समर्थक" अथवा "अमेरिकन-विरोधी" इति परिभाषितुं न, अपितु "अमेरिकन-समर्थकं" इति क्रमेण पुनः परीक्षणं कर्तुं आशास्ति । attitude of mainstream Japanese society through this book
युद्धोत्तरजापानीसमाजस्य कृते १९५० तमे दशके मध्यभागात् आरभ्य "अमेरिकादेशः सैन्यहिंसायाः पक्षत्वेन क्रमेण जापानीजनानाम् दैनन्दिनजीवनात् निवृत्तः अस्ति, तत्सहकालं जापानीजनानाम् 'हृदयं' गृहीतवान्" इति अन्यस्तरात् अधिकं गभीरतया।" ". अस्मिन् स्तरे वस्तुतः अमेरिकन-पॉप्-संस्कृतेः वर्धमानः समृद्धिः एव, सङ्गीतं, चलच्चित्रं, दूरदर्शनं च वस्त्रं यावत्, अमेरिकनजीवनशैल्याः अमेरिकनगृहसाधनपर्यन्तं जापानदेशे क्षेत्रसंशोधनं कृतवान् वोगेल् तदानीन्तनः तस्य पत्नी च विविधजापानीगृहाणि गत्वा अवलोकितवन्तौ यत् जापानीयानां गृहिणीनां विविधविद्युत्साधनानाम्, सामान्यतया अमेरिकनगृहेषु दृश्यमानानां जीवनाभ्यासानां च विषये अतीव रुचिः आसीत् योशिमी इत्यस्य मतं यत् एषा घटना "अमेरिका" इति प्रतीकरूपेण जापानीजनानाम् मनसि अधिकं ठोसरूपेण स्थापयति, ततः "स्वस्य भूमिकायां परिचये च प्रविशति। अन्येषु शब्देषु, युद्धस्य अनन्तरं अमेरिकनप्रतीकाः परोक्षाः आसन्, तथा च माध्यमाः परिणमन् प्रभावितः च भवति" इति जापानीभिः अपि आन्तरिकीकरणं क्रियते । इयं आन्तरिकीकरणप्रक्रिया एतावता शक्तिशालिनी अस्ति यत् यदा १९५०-१९६० तमे दशके "सुरक्षाविरोधीसङ्घर्षाः" प्रचण्डाः आसन् तदा अपि जापानीसमाजस्य "अमेरिकनसमर्थकः" मुख्यधाराभावना आसीत् यथा, यदा १९६० तमे वर्षे "सुरक्षाविरोधी आन्दोलनं" पूर्णतया प्रचलति स्म, तदापि अमेरिकादेशं "पसन्दं" कुर्वन्तः जनानां अनुपातः ४७.४% आसीत्, यदा तु अमेरिकादेशं "अप्रिय" इति जनानां संख्या केवलं ५.९% एव आसीत् । . अन्यत् उदाहरणं यत् प्रोफेसर योशिमी इत्यनेन २० वर्षाणाम् अधिककालपूर्वं एतत् पुस्तकं लिखितम्, यदा अमेरिकादेशः "आतङ्कवादविरुद्धयुद्धस्य" नामधेयेन अफगानिस्तान-इराक्-देशयोः विरुद्धं युद्धं प्रारभते स्म विश्वे "अमेरिकाविरोधी" जनमतस्य तरङ्गः उत्पन्नः अस्ति । तथा च सः अवलोकितवान् यत् "अमेरिकाविरोधिवादस्य" अस्मिन् तरङ्गे जापानीजनानाम् अमेरिका-देशस्य प्रति अनुकूलता प्रायः अप्रभाविता आसीत् ।
अवश्यं यद्यपि "अमेरिकादेशस्य सैन्यहिंसायाः पक्षः जापानीजनानाम् दैनन्दिनजीवनात् क्रमेण निवृत्तः अस्ति" तथापि शीतयुद्धस्य वर्तमानकाले च शीतयुद्धोत्तरयुगे अमेरिकी-जापानसम्बन्धस्य महत्त्वपूर्णः भागः अद्यापि अस्ति तथाकथितं "अमेरिका-जापानसुरक्षाव्यवस्था" । युद्धस्य अनन्तरं दीर्घकालीनस्थिर-अमेरिकन-समर्थक-चेतनायाः नेतृत्वे जापानी-समाजः अपि स्वस्य दीर्घकालीन-आर्थिक-समृद्धेः कारणं अमेरिका-देशस्य सैन्य-आश्रयस्य कारणं दास्यति |. एषा अवगमनं प्रत्यक्षतया अमेरिकादेशाय स्वसैनिकानाम् जापानदेशे स्थापनस्य वैधतां तर्कशीलतां च ददाति, "योकोटावायुक्षेत्रम्" इत्यादीनां "असामान्यपरिस्थितीनां" अपि शान्ततया स्वीकारः भवति परन्तु यद्यपि तथाकथितः "अमेरिकनसैन्यबलस्य हिंसकः पक्षः" अधिकांशसामान्यजापानीजनानाम् दृष्ट्या अन्तर्धानं जातः इव दृश्यते तथापि तस्य मूलं देशे अधिकसूक्ष्मतया प्रत्यक्षतया च अस्ति तदतिरिक्तं ओकिनावा-नगरस्य अन्येषु च तत्सदृशेषु क्षेत्रेषु ये जापानीजनाः अमेरिकीसैन्यस्थानकैः पीडिताः सन्ति, तेषां कृते एतादृशी "सैन्यहिंसा" तेषां दैनन्दिनजीवनस्य भागः अभवत् यत् तेषां सहितुं भवति
युद्धोत्तरजपानदेशे "अमेरिकाविरोधीता" अपि स्वाभाविकतया आसीत्, तस्य वंशावली वामपक्षीयसमूहात् दक्षिणपक्षीयतत्त्वपर्यन्तं विस्तारयितुं शक्यते । तेषां प्रेरणास्थानानि च भिन्नानि सन्ति, यथा १९६० तमे दशके जापानदेशे व्याप्तस्य छात्रान्दोलनस्य आधारेण ते राष्ट्रवादीनार्सिसिज्मेन अपि प्रेरिताः भवितुम् अर्हन्ति, यथा युकिओ मिशिमा अपि केवलं अमेरिकादेशस्य जापानदेशस्य समानव्यवहारं न कृत्वा असन्तुष्टेः शिकायतया च बहिः भवन्तु, यथा शिन्तारो इशिहारा इत्यस्य "जापानः न इति वक्तुं शक्नोति" इति। प्रोफेसर योशिमी इत्यस्य मते तथाकथितस्य “अमेरिकनविरोधित्वस्य” अधिकांशः वस्तुतः “अमेरिकनसमर्थकस्य” अन्यत् प्रकटीकरणमेव अस्ति । अतः केचन "अमेरिकनविरोधिनो" इव दृश्यमानाः जनाः स्वस्य उत्तरवर्षेषु अमेरिकादेशस्य समीपं गन्तुं आरब्धवन्तः इति न आश्चर्यम् - ते केवलं स्वस्य "सारं" प्रकाशितवन्तः
तुलने योशिमी तोशिया त्सुरुमी शुन्सुके इत्यादीनां दावानां अधिकं वकालतम् करोति इति भासते यत् तेषां "अमेरिकनविरोधीता" मूलतः एशियायां साम्राज्यवादीव्यवस्थायाः प्रतिरोधः एव - परन्तु शीतयुद्धयुगे एषः The imperialist order happens to be dominated संयुक्तराज्यसंस्थायाः द्वारा। अन्येषु शब्देषु, प्रोफेसरः योशिमी आशास्ति यत् जापानीसमाजः "अमेरिकनसमर्थकः" अथवा "अमेरिकनविरोधी" इति सरलद्विचिन्चिन्तनविधायाः विच्छेदं कर्तुं शक्नोति । चीनी पाठकाः अस्मिन् पुस्तके प्रोफेसर योशिमी इत्यनेन प्रदत्तस्य विश्लेषणात्मकदृष्टिकोणस्य उपयोगं कृत्वा युद्धोत्तर-अमेरिका-जापान-सम्बन्धानां पुनः परीक्षणं कर्तुं शक्नुवन्ति तथा च जापानी-सामाजिक-प्रवृत्तौ परिवर्तनं कर्तुं शक्नुवन्ति, येन जापानी-समाजस्य भविष्यस्य विकास-प्रवृत्तिः अपि गृहीतुं साहाय्यं भविष्यति |.
शा किंगकिंग
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया