समाचारं

खरब-डॉलर-रूप्यकाणां आधारभूतसंरचना! चीनदेशः अस्य नहरस्य निर्माणार्थं बहु परिश्रमं कुर्वन् अस्ति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ|कैफेंग

सहस्रवर्षेभ्यः अनन्तरं चीनदेशेन पुनः "नहर"युगस्य आरम्भः कृतः ।

वर्षसहस्राणि पूर्वं .बीजिंग-हाङ्गझौ नहरआविष्कारस्य उद्भवेन बृहत्देशेषु जलयानस्य संचालनं सुनिश्चितं जातम्, उत्तरदक्षिणयोः मध्ये आर्थिकविनिमयः च प्रवर्धितः

अद्यपर्यन्तं बीजिंग-हाङ्गझौ-नहरः (पीतनद्याः दक्षिणदिशि स्थितः खण्डः) अद्यापि याङ्गत्से-नद्याः, क्षिजियाङ्ग-नद्याः च पश्चात् तृतीयः बृहत्तमः सुवर्णजलमार्गः अस्ति

अन्तिमेषु वर्षेषु अस्माकं देशे कृत्रिमनहरनिर्मातृणां जनानां नूतनतरङ्गः अभवत् ।गुआङ्ग्क्सीतः हुनान् यावत्, जियाङ्गक्सीतः हुबेई यावत्, अनहुईतः हेनान् यावत्, अनेके प्रान्ताः नहरयुगं प्रति गच्छन्ति ।

चीनदेशः पुनः किमर्थं बृहत्प्रमाणेन कृत्रिमनहरनिर्माणं करोति ? किं नहरस्य उदयेन अस्माकं भाग्यस्य परिवर्तनस्य अवसरः आनेतुं शक्यते ?

01

चीनदेशः अस्य नहरस्य निर्माणार्थं बहु परिश्रमं कुर्वन् अस्ति ।

द पेपर इत्यस्य अनुसारं ७० अरब युआन् अधिकं निवेशस्य अनन्तरंगुआङ्ग्सी पिङ्ग्लु नहरस्य निर्माणं आरभ्यतेपश्चात् अद्यैव गुआङ्ग्क्सी, हुनान् च घोषितवन्तौक्षियाङ्गगुई नहरइदं ब्रेविंग्-पदे प्रविष्टम् अस्ति, कुलनिवेशः १५० अरब युआन्-अधिकः भविष्यति इति अपेक्षा अस्ति ।

तस्मिन् एव काले जियाङ्गक्सी-नगरं गुआङ्गडोङ्ग-झेजियांग्-नगरयोः सह सम्बद्धं कृत्वाझेजियांग-जियांगसी-गुआंगडोंग नहर, प्रारम्भिकं शोधं प्रदर्शनं च प्रचलति, सम्पूर्णे रेखायां कुलनिवेशः ३०० अरब युआन् अधिकं भवितुम् अर्हति, रेखायाः दीर्घता च बीजिंग-हाङ्गझौ नहरं अतिक्रमति

न केवलं त्रयः प्रमुखाः नहराः, अपितु अस्माकं देशे अन्तिमेषु वर्षेषु अनेकाः कृत्रिमनहराः अपि निर्मिताः योजनाकृताः वा सन्ति ।

याङ्गत्से-नद्याः हुआइहे-नद्याः कृते प्रेषणस्य परियोजनायाः भागत्वेन अनहुइ-नगरेण निर्माणार्थं ८० अरब-युआन्-अधिकं व्ययः कृतःजियाङ्गहुआइ-नहरः उद्घाटितः अस्ति, जियाङ्गहुआई-इण्टरमोडल-परिवहनकेन्द्रस्य निर्माणे हेफेइ-इत्यस्मै अधिकं समर्थनं योजयित्वा परिवहनकेन्द्रे उन्नयनं कृतवान् ।

एकः प्रमुखः जलपरिवहनप्रान्तः इति नाम्ना हुबेई-नगरे निर्माणे ७८.४ अरब युआन्-रूप्यकाणां निवेशः भविष्यतिजिंगहान नहर, याङ्गत्से-नद्याः मध्यभागस्य "आन्तरिक-अवरोधः" इति विभागः छित्त्वा ऋजुः भविष्यति, १०,००० टन-भारस्य विशालाः जहाजाः च गन्तुं शक्नुवन्ति

हेनन्योजनायै १०० अरबं अधिकं व्यययन्तु४७ आन्तरिकजलपरिवहनपरियोजनानि, पीतनद्याः, हुआइहे-नद्याः, ग्राण्ड्-नहरस्य हेनान्-खण्डस्य इत्यादीनां साहाय्येन एकस्मिन् एव झटके याङ्गत्से-नद्याः डेल्टा-देशे एकीकृतम् अस्ति

……

एतेषु परियोजनासु कुलनिवेशः एकं खरबं युआन् अधिकं भवितुम् अर्हति, यत् प्रमुखमूलसंरचनानिर्माणस्य नूतनं दौरं चालयिष्यति इति अपेक्षा अस्ति।

सम्प्रति जियाङ्गहुआई-नहरः सम्पन्नः उद्घाटितः च अस्ति, पिङ्गलु-नहरः २०२६ तमे वर्षे सम्पन्नः भविष्यति, अन्ये कृत्रिम-नहराः अद्यापि सम्पन्नस्य प्रक्रियायां सन्तियोजना अथवा प्रारम्भिक शोध चरण।

तेषां समावेशः राष्ट्रिययोजनासु अथवा राष्ट्रियमुख्यपरियोजनासु कर्तुं शक्यते वा, तथा च ते राष्ट्रियस्तरीयवित्तीयसमर्थनं प्राप्तुं शक्नुवन्ति वा इति एतेषां मेगापरियोजनानां भविष्यं निर्धारयति।

02

उच्चगतिरेलस्य युगे अस्माभिः नहरस्य परिष्कारस्य आवश्यकता किमर्थम् ?

एकतः, २.जलयानव्यवस्था अतीव सस्तो अस्ति।

जलयानस्य व्ययः रेलयानस्य व्ययस्य १/२ भागः, मार्गयानस्य १/५ भागः, विमानयानस्य १/२० व्ययः च भवति ।

जलयानस्य तुलनात्मकलाभाः सन्ति यत् बृहत् परिवहनक्षमता, न्यून-एकक-परिवहन-व्ययः, न्यून-ऊर्जा-उपभोगः, न्यून-प्रदूषणं च, अङ्गार-इस्पात-औद्योगिक-उत्पादानाम् इत्यादीनां बल्क-वस्तूनाम् परिवहनार्थं अधिकं उपयुक्तम् अस्ति

अपरं तु .प्रमुखमूलसंरचनानिर्माणे नूतनदिशायाः आवश्यकता वर्तते, ततः परं बन्दरगाहस्य, नहरस्य च वारः अस्ति ।

सुपर प्रोजेक्ट् इति नाम्ना कृत्रिमनहरेषु निवेशः सहजतया दशकोटिः अथवा शतशः अरबं यावत् अपि प्राप्तुं शक्नोति ।निवेशः अल्पकालीनरूपेण अर्थव्यवस्थां उत्तेजितुं शक्नोति, मध्यमदीर्घकालीनरूपेण जलयानद्वारा क्षेत्रीयविकासस्य नेतृत्वं कर्तुं शक्नोति ।

सम्प्रति मम देशस्य उच्चगति-उच्च-गति-रेल-जालं क्रमेण आकारं गृह्णाति, महत्त्वपूर्णाः ट्रंक-रेखाः मूलतः सम्पन्नाः अथवा निर्माणाधीनाः सन्ति |.

तस्य विपरीतम् अद्यापि परिवहननिवेशे जलयानस्य अभावः अस्ति, राष्ट्रियरसदजाले जलयानस्य भूमिकायां सुधारस्य आवश्यकता वर्तते

अस्मिन् वर्षे जूनमासे जारीकृते "नवयुगे तटीय-अन्तर्देशीय-बन्दरगाह-चैनलस्य योजना-निर्माणस्य सुदृढीकरणस्य विषये रायाः" इति ज्ञापितं यत् विश्वस्तरीय-बन्दरगाह-समूहस्य निर्माणे त्वरिततां कृत्वा,पूर्वं पश्चिमं च गत्वा उत्तरदक्षिणं विकीर्णं मुख्यं जलयानमार्गं निर्मायताम् ।

संक्षेपेण इघरेलु परिसञ्चरणमहत्त्वं वर्धमानयुगे आन्तरिकजलपरिवहनं निवेशं प्रोत्साहयितुं, परिवहनस्य अभावानाम् पूरकं कर्तुं, आन्तरिकबाह्यसञ्चारं सुचारुरूपेण कर्तुं, क्षेत्रीयविकासस्य अग्रणीं कर्तुं च महत्त्वपूर्णं कार्यं न्यस्तम् अस्ति

यदा अन्तर्देशीयनौकायानं स्वस्य वैभवदिनेषु आगच्छति तदा पुनः अनेकाः अन्तर्देशीयनगराः उड्डीयन्ते इति अपेक्षा अस्ति ।

03

नहरनिर्माणं यथा कल्पितं तथा सुलभं नास्ति।

कस्यापि सुपर परियोजनायाः न्यूनातिन्यूनं चत्वारि कारकाः अवश्यं विचारणीयाः सन्ति : १.

किं आर्थिकदृष्ट्या व्यय-प्रभावी, आर्थिकदृष्ट्या किफायती, तकनीकीदृष्ट्या सम्भवः, रणनीतिकदृष्ट्या च महत्त्वपूर्णः?

सिचुआन-तिब्बत रेलवेतस्य पूर्णतया प्रचारः कर्तुं शक्यते इति कारणं यत् सामरिकमूल्यं प्रथमा प्राथमिकता अस्ति वा राष्ट्ररक्षा सुरक्षा च, राष्ट्रैकता वा पश्चिमप्रदेशस्य विकासस्य प्रवर्धनं वा, तस्य महत्त्वं अतुलनीयम् अस्ति। (द्रष्टव्यम् "मध्यपश्चिमस्य बृहत्तमः प्रान्तः उच्चगतिरेलमार्गस्य निर्माणार्थं परिश्रमं कुर्वन् अस्ति")

गभीर चैनलएतस्य एतावत् ध्यानं आकृष्टस्य कारणं यत् अस्य आर्थिकमहत्त्वं प्रथमं प्राथमिकता अस्ति यत् इदं उद्घाटितमात्रेण संतृप्तं भवति तथा च प्रतिसप्ताहं यातायातस्य जामः भवति इति दृश्यम् अस्य सेतुस्य आर्थिकमूल्यं दर्शयितुं पर्याप्तम्।

तथैव गुआङ्गडोङ्ग-हैनान्-नगरयोः संयोजनं कुर्वन् कियोङ्गझौ-जलडमरूमध्यस्य पार-समुद्र-चैनलस्य तथा शाण्डोङ्ग-लिओनिङ्ग-नगरयोः सम्बद्धस्य बोहाई-जलडमरूमध्यस्य पार-समुद्र-सुरङ्गस्य च विलम्बस्य कारणं अस्ति यत् आर्थिक-वित्तीय-तकनीकी-रणनीतिक-पक्षेषु तेषां लाभः नास्ति

कृत्रिम नहर, यथार्थतया सुपर परियोजनाः सन्ति।निवेशः सहजतया दशकोटिः, अथवा शतशः कोटिः अपि भवितुम् अर्हति ।, शेन्झेन्-झोङ्गशान-गलियारं दूरं अतिक्रान्तवान्, अपि च हाङ्गकाङ्ग-झुहाई-मकाओ-सेतुम् इत्यादीनां परियोजनानां अतिक्रमणं कृतवान् ।

तेषु पिङ्गलु-नहरः प्रथमः अस्ति, यस्य निर्माणं २०२६ तमे वर्षे सम्पन्नं भविष्यति इति अपेक्षा अस्ति ।

यद्यपि गुआङ्गक्सी इत्यनेन...बेइबू खाड़ी बन्दरगाहपश्चिमप्रदेशे समुद्रस्य एकमात्रं निर्गममार्गः एषः एव, परन्तु नानिङ्ग् इत्यादयः स्थानानि पर्वतबाधाकारणात् बेइबु-खातेः प्रत्यक्षतया गन्तुं न शक्नुवन्ति

दीर्घकालं यावत् नानिङ्ग्-नगरात् मालस्य क्षिजियाङ्ग-नद्याः माध्यमेन गत्वा पर्ल्-नद्याः डेल्टा-नगरं प्रति शतशः किलोमीटर्-पर्यन्तं भ्रमणं कर्तव्यम् अस्ति ।ग्वांगझौ बन्दरगाहसमुद्रं गच्छतु। पिङ्गलु-नहरस्य उद्घाटनानन्तरं पूर्वस्य तुलने ५६० किलोमीटर्-अधिकं अन्तःजलमार्ग-यान-यानस्य औसतेन रक्षितं भविष्यति ।

सामरिकदृष्ट्या गुआङ्ग्क्सी पाश्चात्यविकासपरिकल्पनस्य महत्त्वपूर्णः सदस्यः अस्ति तथा च नूतनपाश्चात्यभूमिसमुद्रगलियारस्य निर्गमस्थानम् अपि अस्ति पिंगलुनहरस्य असाधारणं महत्त्वम् अस्ति

तस्य विपरीतम्, हुनान्-गुआंगक्सी-नहरः तथा झेजियांग-जियांग्सी-गुआङ्गडोङ्ग-नहरयोः निवेशः १०० अरब-युआन्-तः अधिकः अस्ति यतः झेजियांग-जियाङ्ग्शी-गुआङ्गडोङ्ग-नहरः पर्वतानाम्, कूपानां च माध्यमेन गन्तव्यः अस्ति, अतः सम्पूर्णरेखायाः कृते कुलनिवेशः भवितुम् अर्हति ३०० अरब युआन् अधिकं भवति, यत् सिचुआन्-तिब्बत-रेलमार्गेण सह तुलनीयम् अस्ति ।

तान्त्रिकदृष्ट्या २.हुनान्-गुआङ्ग्क्सी-नहरः "लिंग्-नहरस्य" आधुनिकसंस्करणस्य समकक्षः अस्ति तकनीकीकठिनता अधिका नास्ति, परन्तु परिवर्तनीयः नदीखण्डः अतीव दीर्घः अस्ति, येन व्ययः वर्धते

झेजियांग-जियांग्सी-गुआङ्गडोङ्ग-नहरः पर्वतानाम् उपरि गन्तुं भवति, विशेषतः जियांग्क्सी-गुआङ्गडोङ्ग-योः मध्ये नान्लिङ्ग्-नहरः, यत् प्राचीनकाले उत्तर-दक्षिणयोः यातायातस्य बाधकं आसीत्, अतः जलं आपूर्तिः अपि प्रमुखः प्रतिबन्धः अस्ति, येन पूंजीव्ययः अपि वर्धते ।

आर्थिकमूल्यस्य दृष्ट्या, हुनान्-गुआंगक्सी-नहरस्य बृहत्तमः लाभार्थी हुनान्, तदनन्तरं गुआङ्गक्सी, यदा तु झेजियांग-जियांग्सी-गुआंगडोङ्ग नहरस्य बृहत्तमः लाभार्थी जियांग्सी, तदनन्तरं गुआङ्गडोङ्ग, झेजियांग च

भवन्तः जानन्ति, गुआङ्गडोङ्ग्, झेजिआङ्ग च द्वौ अपि स्वनामस्य योग्यौ स्तः।समुद्री प्रान्त, अत्र गुआङ्गझौ-बन्दरगाहः, शेन्झेन्-बन्दरगाहः, निङ्गबो-झोउशान्-बन्दरगाहः इत्यादयः अनेके विश्वस्तरीयाः बन्दरगाहाः सन्ति ।

तस्मिन् एव काले उभयप्रान्तेषु विस्तृताः नदीपरिवहनव्यवस्थाः सन्ति, यथा गुआङ्गडोङ्ग-नगरस्य डोङ्गजियाङ्ग-झिजियाङ्ग-बेइजियाङ्ग-नद्याः, बीजिंग-हाङ्गझौ-नहरस्य हाङ्गझौ-खण्डः, झेजियाङ्ग-नगरस्य किआन्टाङ्ग-नदी च

अतः यद्यपि गुआङ्गडोङ्ग-झेजियांङ्ग-नगरयोः आर्थिक-अन्तर्भूमि-विस्तारार्थं कृत्रिम-नहरयोः उपयोगः कर्तुं शक्यते तथापि तेषां उत्साहः यथा कल्पितः तथा उच्चः नास्ति ।

04

उन्मत्तनहरखननस्य कः दास्यति ?

कोऽपि सुपर प्रोजेक्ट्, .धनं सर्वाधिकं महत्त्वपूर्णं विषयः अस्ति, न तेषु एकः ।

सर्वाधिकं ध्यानं आकृष्टं उच्चगतिरेलमार्गस्य आरम्भे मुख्यतया राज्येन वित्तपोषणं कृतम् आसीत्, परन्तु अधुनास्थानीय स्वतन्त्र निर्माणमुख्यधारा अभवत्।

नहरेषु अपि तथैव भवति । प्रमुखराष्ट्रीयपरियोजनानां कृते अपि राष्ट्रियस्तरस्य पूर्णतया वित्तपोषणं कठिनं भवति, स्थानीयसर्वकारेभ्यः मुख्यं वा सर्वाणि वा निर्माणदायित्वं अपि वहितुं भवति

पूर्वमेव निर्मितं चजियांगहुआई नहर, केन्द्रसर्वकारेण २० अरब युआन् अधिकं निवेशः कृतः, अनहुई प्रान्तः नगरं च संयुक्तरूपेण ४० अरब युआन् अधिकं धनं संग्रहितवान्, अन्यः २० अरब युआन् अधिकं नीतिबैङ्कऋणात् आगतः

निर्माणाधीनपिंगलु नहर, मुख्यतया रचितम्गुआंगक्सी द्वारा वित्तपोषित निर्माण, संयुक्तरूपेण मण्डलेन, नैनिङ्ग्, किन्झौ इत्यादिभिः स्थानैः वित्तपोषितः, तथा च राष्ट्रियनीतिविकासवित्तीयसाधनेषु (निधिषु) ७.२७३ अरब युआन् अपि प्राप्तः

अनेकनहरयोः मध्ये एतयोः नहरयोः निवेशव्ययः सर्वाधिकं नास्ति ।हुनान्-गुआङ्ग्सी-नहरस्य निवेशः प्रायः १५० अरब युआन् अस्ति, यदा तु झेजियाङ्ग-जियाङ्ग्क्सी-गुआंगडोङ्ग-नहरस्य कुलनिवेशः ३० अरब युआन्-अधिकः अस्ति

भवन्तः अवश्यं ज्ञातव्यं यत् अनहुई, गुआंगक्सी, हुनान्, जियांग्क्सी वा प्रमुखाः आर्थिकप्रान्ताः न सन्ति, वित्तप्रान्ताः किमपि न, तेषां स्वव्ययः अद्यापि पूर्वीयप्रान्तेभ्यः स्थानान्तरणभुगतानस्य उपरि अवलम्बते।

आर्थिकबाधाः सर्वसम्मतिः अभवत्सम्प्रति स्पष्टं यत् मध्यपश्चिमप्रान्ताः एव क्रमेण शतशः कोटिरूप्यकाणां मेगा-परियोजनानां समर्थनं कर्तुं न शक्नुवन्ति ।

गुआङ्गडोङ्ग्, झेजियांग इत्यादयः प्रान्ताः, ये नहरेन सह सम्बद्धाः सन्ति किन्तु अग्रणीः न सन्ति, ते उच्चगतिरेल्, विमानस्थानकेषु, नदीपार-समुद्र-पार-सेतुषु च परिवहननिर्माणे केन्द्रीभवन्ति, कृत्रिम-नहरस्य विषये च बहु उत्साहिताः न सन्ति

अतः अन्तिमेषु वर्षेषु हुनान्-जिआङ्गक्सी-नगरयोः कृत्रिमनहरपरियोजनानां कृते आवेदनं कृतम् अस्ति ।राष्ट्रीययोजनासु अपि च राष्ट्रियमुख्यपरियोजनासु समावेशं कुर्वन्तु, राष्ट्रियस्तरस्य प्रत्यक्षवित्तीयसमर्थनं प्राप्तुं ।

विभिन्नस्थानानां प्रासंगिकदस्तावेजेषु “राष्ट्रीयस्तरीयनीतीनां कृते सक्रियरूपेण प्रयत्नः करणीयः तथा च...आर्थिकसमर्थनम्” इति ।उक्तयः अनन्ताः सन्ति।

अतः यदि प्रमुखद्वयं मानवनिर्मितं नहरं कार्यान्वितुं भवति तर्हि केवलं स्थानीयस्तरस्य समन्वयस्य उपरि अवलम्बनं कठिनं भवेत् वयं केवलं राष्ट्रियस्तरस्य प्रचारस्य उपरि अवलम्बितुं शक्नुमः।