समाचारं

सामाजिकसुरक्षाकोषः - राष्ट्रिय-अर्थव्यवस्थायाः जीवनरेखायाः तथा च राष्ट्रिय-अर्थव्यवस्थायाः जनानां आजीविकायाः ​​च सम्बद्धेषु सामरिक-मूलभूतक्षेत्रेषु दीर्घकालीन-इक्विटी-निवेशं वर्धयितुं।

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सामाजिकसुरक्षाकोषस्य राष्ट्रियपरिषदः दलनेतृत्वसमूहस्य सचिवः डिंग् ज़ुएडोङ्गः अध्ययनसमये लिखितवान् यत् राष्ट्रियरणनीत्यां सक्रियरूपेण एकीकृत्य प्रौद्योगिकीवित्तस्य पेन्शनवित्तस्य च एकीकरणे उत्तमं कार्यं कर्तुं आवश्यकम्। पूंजीबाजारे एकः महत्त्वपूर्णः प्रतिभागी तथा च एकः विशिष्टः दीर्घकालीनकोषः रोगीपुञ्जः च इति नाम्ना अस्माभिः घरेलुपूञ्जीबाजारे निवेशं निरन्तरं वर्धयितव्यं तथा च राष्ट्रिय-अर्थव्यवस्थायाः जीवनरेखायाः सम्बद्धेषु सामरिक-मूलभूतक्षेत्रेषु दीर्घकालीन-इक्विटी-निवेशं वर्धयितव्यम् | तथा राष्ट्रिय अर्थव्यवस्था तथा जनानां आजीविका , प्रौद्योगिकी नवीनता, नवीन उत्पादकता तथा अन्यपक्षेषु निवेशस्य परिमाणं वर्धयति, तथा च निधिसुरक्षां प्राप्तुं मूल्यं च निर्वाहयित्वा वर्धयन्, पूंजीबाजारस्य स्थिरस्वस्थविकासे सहायतां करिष्यति तथा निर्माणस्य समर्थनं करिष्यति आधुनिक औद्योगिकव्यवस्थायाः वास्तविक अर्थव्यवस्थायाः विकासः च।

मूलग्रन्थः निम्नलिखितम् अस्ति : १.

सामाजिकसुरक्षाकोषस्य सुधारे, नवीनतायां, विकासे च नवीनदायित्वैः, नवीनकार्यैः च नूतना स्थितिं निर्मायताम्

चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रं चीनीयशैल्या आधुनिकीकरणेन सह सशक्तदेशस्य निर्माणस्य व्यापकरूपेण प्रचारस्य च महत्त्वपूर्णकाले आयोजिता अतीव महत्त्वपूर्णा सभा अस्ति। पूर्णसत्रे महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णं भाषणं उच्चस्तरीयं, गहनं, अभिप्रायैः समृद्धं, प्रेरणादायकं च आसीत्, यत् सुधारान् अधिकं व्यापकरूपेण गभीरं कर्तुं चीनीयशैल्या आधुनिकीकरणस्य प्रवर्धनार्थं च मौलिकमार्गदर्शनं प्रदत्तवान्। पूर्णसत्रेण समीक्षितः अनुमोदितः च "चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः सुधारस्य अग्रे व्यापकरूपेण गभीरीकरणस्य चीनीयशैल्या आधुनिकीकरणस्य च प्रवर्धनस्य निर्णयः" (अतः परं "निर्णयः" इति उच्यते) यः पूर्णसत्रेण समीक्षितः अनुमोदितः च अस्ति, तत् सामान्यसङ्घटनं सामान्यनियोजनं च अस्ति नवीनयुगे नूतनयात्रायां च सुधारस्य व्यापकगहनतां अधिकतया गभीरतया च प्रवर्धयन्ति एतत् अवश्यमेव चीनीयशैल्याः आधुनिकीकरणाय दृढं गतिं संस्थागतं च गारण्टीं प्रदास्यति। सामाजिकसुरक्षाकोषस्य राष्ट्रियपरिषदः (अतः सामाजिकसुरक्षाकोषः इति उच्यते) सर्वे दलसदस्याः कार्यकर्तारश्च २० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनायाः सम्यक् अध्ययनं कार्यान्वयनञ्च करिष्यन्ति, चीनीशैल्याः भव्यलक्ष्यस्य लंगरं करिष्यन्ति आधुनिकीकरणं, सुधारस्य सजीवं अभ्यासं अधिकं व्यापकरूपेण गभीरं करोति, सामाजिकसुरक्षायां नूतनं अध्यायं लिखितुं च प्रयतन्ते कोष-उद्योगस्य उच्चगुणवत्ता-विकासे एकः नूतनः अध्यायः।

दलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनां गहनतया अध्ययनं कृत्वा अवगच्छन्तु, तथा च दलस्य केन्द्रीयसमितेः निर्णयनिर्माणे तैनातीयां च विचारान् कार्यान् च एकीकृत्य

पूर्णसत्रे महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णभाषणे चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः द्वितीयपूर्णसत्रस्य अनन्तरं दलस्य राज्यस्य च कार्यस्य व्यापकरूपेण समीक्षा कृता, पृष्ठभूमिः विचाराः च, मसौदाप्रक्रिया, मूलभूतरूपरेखा च गहनतया स्पष्टीकृता,... "निर्णयस्य" मसौदे मुख्यसामग्री, निर्णयस्य कार्यान्वयनस्य विषये मार्गदर्शनं च दत्तवान् पूर्णसत्रस्य भावनां कार्यान्वितुं स्पष्टानि आवश्यकतानि अग्रे स्थापयति। अस्माभिः दलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनायाः सम्यक् अध्ययनं अवगमनं च करणीयम्, तथा च दलस्य केन्द्रीयसमितेः निर्णयनिर्माणे, परिनियोजने च अस्माकं विचारान् कार्यान् च प्रभावीरूपेण एकीकृत्य करणीयम् |.

नवीनयुगे व्यापकरूपेण गभीरीकरणस्य सुधारस्य महान् उपलब्धीनां गहनतया अवगन्तुं मौलिकं महासचिवस्य शी जिनपिङ्गस्य नेतृत्वे, पतवारे च, नूतनयुगस्य कृते चीनीयलक्षणैः सह समाजवादस्य विषये शी जिनपिङ्गस्य वैज्ञानिकमार्गदर्शने च निहितम् अस्ति। चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य आरम्भात् आरभ्य सहचरः शी जिनपिङ्ग इत्यनेन सह दलस्य केन्द्रीयसमित्या सुधारं उद्घाटनं च समकालीनचीनस्य भाग्यनिर्धारणे प्रमुखपदं मन्यते, सुधारं उद्घाटनं च अविचलतया अग्रे धकेलितम् अस्ति . सुधारस्य व्यापकरूपेण गभीरीकरणस्य समग्रलक्ष्यस्य रचनात्मकरूपेण प्रस्तावस्य १८ तमे सीपीसी केन्द्रीयसमित्याः तृतीयपूर्णसत्रात् आरभ्य, कानूनराज्यस्य पटले निरन्तरतायां निरन्तरं च उन्नतिं कर्तुं व्यापकरूपेण गभीरतां गच्छन्तीनां सुधारणानां प्रचारं कृत्वा १८ तमे सीपीसी केन्द्रीयसमित्याः चतुर्थपूर्णसत्रं यावत्, १९ तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रात् सुधारस्य तैनातीपर्यन्तं उद्घाटनस्य अनन्तरं बृहत्तमः संस्थागतसुधारः, चीनीयलक्षणैः सह समाजवादस्य संस्थागतनक्शं व्यवस्थितरूपेण आकर्षयितुं १९ तमे सीपीसी केन्द्रीयसमितेः चतुर्थपूर्णसत्रपर्यन्तं, द्वितीयपूर्णसमित्याः यावत् दलस्य राज्यस्य च संस्थानां सुधारं निरन्तरं गभीरं कर्तुं तथा च साधयितुं महत्त्वपूर्णव्यवस्थां कर्तुं २० तमे सीपीसी केन्द्रीयसमितेः सत्रं आंशिक अन्वेषणात् हिमभङ्गात् च व्यवस्थितसमायोजनं व्यापकगहनं च सुधारं परिवर्तयति। सुधारस्य तीव्रता अपूर्वा, सुधारस्य व्याप्तिः अपूर्वः, सुधारस्य प्रमाणं अपूर्वं, सुधारस्य प्रभावशीलता च अपूर्वा अस्ति अस्माभिः "द्वयोः प्रतिष्ठानयोः" निर्णायकं महत्त्वं अधिकं गभीरं अवगन्तुं भवति तथा च "द्वयोः प्रतिष्ठानयोः" राजनैतिकसहमतिं "द्वयोः परिपालनयोः" व्यावहारिकक्रियासु अधिकसचेतनतया परिवर्तनीयम्।

सुधारस्य अधिकव्यापकरूपेण गभीरीकरणस्य महत्त्वं पूर्णतया अवगच्छन्तु, तथा च प्रभावीरूपेण राजनैतिकचेतनां, वैचारिकचेतनां, कार्यचेतनां च वर्धयन्तु। महासचिवः शी जिनपिङ्ग् इत्यनेन दर्शितं यत् व्यावहारिक-अनुभवस्य व्यावहारिक-आवश्यकतानां च आधारेण केन्द्रीय-समितेः राजनैतिक-ब्यूरो-संस्थायाः निर्णयः अभवत् यत् २० तमे सीपीसी-केन्द्रीय-समितेः तृतीय-पूर्ण-सत्रे सुधारान् अधिकं व्यापकरूपेण गभीरं कर्तुं चीनीयशैल्याः आधुनिकीकरणस्य प्रवर्धनस्य च विषयस्य अध्ययनं भविष्यति |. चीनीय-लक्षणैः सह समाजवादी-व्यवस्थायाः सुधारस्य विकासस्य च तत्काल-आवश्यकता अस्ति तथा च राष्ट्रिय-शासन-व्यवस्थायाः शासन-क्षमतायाः च आधुनिकीकरणस्य प्रवर्धनस्य तात्कालिक-आवश्यकता अस्ति समाजः प्रमुखजोखिमचुनौत्यस्य प्रतिक्रियायाः तात्कालिकः आवश्यकता अस्ति तथा च दलस्य देशस्य च कार्यस्य स्थिरं दीर्घकालीनविकासं च प्रवर्धयितुं तत्काल आवश्यकता अस्ति। महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णभाषणेन अस्माकं कृते व्यापकरूपेण गभीरीकरणस्य सुधारस्य ऐतिहासिकं अपरिहार्यं गभीरं अवगन्तुं, अविचलरूपेण व्यापकरूपेण गभीरीकरणस्य सुधारस्य महत्त्वं ग्रहीतुं, चीनशैल्याः आधुनिकीकरणं प्रवर्तयितुं च केन्द्रीक्रियताम्, येन सुधाराः अधिकव्यापकरूपेण गहनाः भवेयुः इति दिशा दर्शिता |. सुधारः केवलं कर्तुं शक्यते, न तु सम्पन्नः। "सुधारं अन्त्यपर्यन्तं वहन्" कालस्य प्रबलतमः स्वरः अभवत्, एषा कालस्य आवश्यकता, विकासस्य कुञ्जी, जनानां इच्छा च अस्ति। नूतनयात्रायां अस्माभिः राजनैतिकचेतनां, वैचारिकचेतनां, कार्यचेतनां च निरन्तरं वर्धयितव्यं, दृढतरविश्वासेन अधिकशक्तिशालिभिः उपायैः च सुधारं अग्रे सारयितुं, विभिन्नव्यवस्थानां तन्त्राणां च दोषान् दृढतया निवारयितुं, चीनीशैल्या आधुनिकीकरणे प्रबलं प्रेरणाप्रवेशं करणीयम् , तथा दृढं संस्थागतं गारण्टीं प्रदातुं।

अधिकव्यापकरूपेण गभीरतां गच्छन्तीनां सुधारणानां रणनीतिकनियोजनं व्यवस्थितरूपेण गृह्णन्तु, अधिकविश्वासेन दृढनिश्चयेन च सशक्तदेशस्य निर्माणस्य महत्कारणं राष्ट्रियकायाकल्पं च प्रवर्धयन्तु। "निर्णयः" वैज्ञानिकरूपेण चीनीयशैल्या आधुनिकीकरणस्य प्रवर्धनस्य परितः अधिकव्यापकरूपेण गभीरीकरणस्य सुधारस्य समग्रनियोजनस्य योजनां करोति, तथा च नूतनयात्रायां अधिकव्यापकरूपेण गभीरीकरणस्य सुधारस्य मार्गदर्शनं कुर्वन् कार्यक्रमात्मकः दस्तावेजः अस्ति अस्माभिः चीनीयशैल्या आधुनिकीकरणस्य प्रवर्धनस्य विशिष्टविषयं गभीरतया अवगन्तुं ग्रहीतव्यं च, चीनीयलक्षणैः सह समाजवादीव्यवस्थायाः निरन्तरं सुधारं विकासं च कर्तुं समग्रलक्ष्यं लंगरितव्यं, राष्ट्रियसशासनव्यवस्थायाः शासनक्षमतानां च आधुनिकीकरणं प्रवर्धनीयं, तथा च एकस्य निर्माणे ध्यानं दातव्यम् उच्चस्तरीयसमाजवादीबाजार आर्थिकव्यवस्था सम्पूर्णप्रक्रियायां जनानां लोकतन्त्रस्य विकासे ध्यानं ददातु, सशक्तसमाजवादीसांस्कृतिकदेशस्य निर्माणे ध्यानं दत्तव्यं, जनानां जीवनस्य गुणवत्तां सुधारयितुम्, सुन्दरस्य चीनस्य निर्माणे ध्यानं दत्तुं, सुरक्षितस्य उच्चस्तरस्य निर्माणे ध्यानं ददातु चीन, दलस्य नेतृत्वस्तरं दीर्घकालीनशासनक्षमतां च सुधारयितुम् केन्द्रीक्रियते, सुधारान् अग्रे सारयितुं च निरन्तरं प्रयतन्ते . सुधारान् अधिकव्यापकरूपेण गभीरीकरणाय प्रमुखसिद्धान्तान् गभीरतया अवगन्तुं गृह्णन्तु, तथा च दलस्य समग्रनेतृत्वं, जनकेन्द्रितता, अखण्डता, नवीनता, मुख्यरेखारूपेण व्यवस्थानिर्माणं, कानूनानुसारं देशस्य व्यापकशासनं, कार्यान्वितव्यानि प्रणालीगतसंकल्पनानि च कार्यान्वितुं शक्नुवन्ति सम्झौतां विना सम्पूर्णप्रक्रियायाः सर्वेषु क्षेत्रेषु पक्षेषु च सुधारं अधिकं गभीरं कर्तुं। दलस्य नेतृत्वस्य गहनतया अवगमनं ग्रहणं च सुधारस्य अधिकव्यापकरूपेण गभीरीकरणस्य चीनीयशैल्या आधुनिकीकरणस्य च उन्नयनस्य मौलिकप्रतिश्रुतिः अस्ति, तथा च दलस्य आत्मशुद्धिं, आत्मसुधारं, आत्मनवीनीकरणं, आत्मसुधारं च निरन्तरं प्रवर्तयितुं यत् दलं तिष्ठति इति सुनिश्चितं भवति चीनीयलक्षणैः सह समाजवादस्य कार्यस्य कृते सशक्तः नेतृत्वकोरः .

कील-प्रहारस्य भावनायाः सह सुधार-कार्यस्य कार्यान्वयनस्य विषये निकटतया ध्यानं ददातु, तथा च जनानां आजीविकायाः ​​रक्षणाय, सुधारणे च सामाजिकसुरक्षा-निधिनां सहायक-भूमिकायाः ​​पूर्णं भूमिकां ददातु |

"निर्णयेन" विकासकाले जनानां आजीविकायाः ​​सुनिश्चितीकरणं सुधारणं च चीनीयशैल्या आधुनिकीकरणस्य प्रमुखं कार्यम् इति सूचितम्, सामाजिकसुरक्षाव्यवस्थायां सुधारं कर्तुं जनसंख्यायाः वृद्धावस्थायाः सक्रियरूपेण प्रतिक्रियां दातुं च व्यवस्थितसुधारव्यवस्थाः कृताः सामाजिकसुरक्षाकोषः जनानां "जीवनरक्षकधनस्य" प्रबन्धनस्य संचालनस्य च महत्त्वपूर्णं दायित्वं गृह्णाति स्थानीयसरकारैः न्यस्तं निधिं तथा च राज्यस्वामित्वस्य पूंजीयाः स्थानान्तरितभागः ६ खरब युआन् अधिकं भवति, यत् राष्ट्रियसमाजिकसुरक्षाव्यवस्थायाः महत्त्वपूर्णः भागः अभवत् सामाजिकसुरक्षा अत्यन्तं प्रत्यक्षव्यावहारिकविषयेषु सम्बद्धा अस्ति, येषां विषये जनाः सर्वाधिकं चिन्तिताः सन्ति, अस्माभिः सर्वदा जनकेन्द्रितदृष्टिकोणस्य पालनम् करणीयम्, "देशस्य बृहत्तरं" मनसि स्थापयितव्यम्, तथा च साधयितुं सुधारकार्यस्य कार्यान्वयनस्य प्रचारः करणीयः परिणामाः।

वयं राष्ट्रियसामाजिकसुरक्षाकोषं बृहत्तरं सशक्तं च करिष्यामः तथा च जनसंख्यायाः वृद्धावस्थायाः सामना कर्तुं रणनीतिकआरक्षितकोषरूपेण तस्य भूमिकां प्रभावीरूपेण निर्वहामः।"निर्णये" स्पष्टतया उक्तं यत् अस्माभिः जनसंख्यायाः वृद्धत्वस्य सक्रियरूपेण प्रतिक्रियां दातव्या तथा च वरिष्ठपरिचर्यायाः वरिष्ठपरिचर्या-उद्योगस्य च विकासाय नीतितन्त्रे सुधारः करणीयः। राष्ट्रीयसामाजिकसुरक्षाकोषस्य स्थापना दलस्य केन्द्रीयसमित्या राज्यपरिषदः च महत्त्वपूर्णः रणनीतिकनिर्णयः अस्ति, जनसंख्यावृद्धेः चरमकालस्य सामाजिकसुरक्षाआवश्यकतानां कृते एषः रणनीतिकः आरक्षितकोषः अस्ति, मम देशस्य गिट्टीशिला च अस्ति सामाजिक सुरक्षा व्यवस्था। २४ वर्षपूर्वं स्थापनात् आरभ्य सामाजिकसुरक्षाकोषस्य वार्षिकनिवेशस्य औसतं आयं ७% अतिक्रान्तम् अस्ति, तस्य परिमाणं च उच्छ्वासं प्राप्तवान् सम्प्रति अस्माकं देशः मध्यमवृद्धावस्थायां प्रविष्टः अस्ति, तथा च २०३५ तमे वर्षे गम्भीरवृद्धावस्थायां प्रवेशं प्राप्स्यति, दीर्घकालं यावत् च निरन्तरं भविष्यति सामरिकं आरक्षितनिधिं बृहत्तरं सशक्तं च कर्तुं अपूर्वरूपेण तात्कालिकं कठिनं च अस्ति। अस्माभिः "निर्णयस्य" परिनियोजनस्य आवश्यकताः दृढतया कार्यान्वितव्याः, बहुस्तरीयसामाजिकसुरक्षाव्यवस्थायाः उन्नयनं प्रति ध्यानं दातव्यं, बहुमूल्यं संचयकालं जब्धितव्यं, स्थिरपूञ्जी-इञ्जेक्शन-तन्त्रस्य स्थापनां प्रवर्तयितुं, नूतन-वित्तपोषण-स्रोतानां सक्रियरूपेण विस्तारः करणीयः, समेकनं च निरन्तरं कर्तव्यम् | तथा रणनीतिक आरक्षितकोषस्य परिमाणस्य विस्तारं कुर्वन्ति। ध्वनिनिवेशसञ्चालनद्वारा उत्तमनिवेशप्रतिफलनार्थं प्रयत्नः करणीयः, निधिसञ्चये महत्त्वपूर्णां भूमिकां निरन्तरं निर्वहति, वृद्धजनसंख्यायाः सक्रियरूपेण प्रतिक्रियां दातुं धनमूलं निरन्तरं समेकयितुं च।

वयं मूलभूतपेंशनबीमानिधिषु निवेशं संचालनं च निरन्तरं करिष्यामः, जनानां “जीवनधनस्य” रक्षणं च करिष्यामः ।"निर्णयः" स्पष्टतया बहुस्तरीयस्य बहुस्तम्भस्य च पेन्शनबीमाव्यवस्थायाः विकासं त्वरितुं आह्वयति। स्थानीयमूलभूतपेंशनबीमाकोषस्य न्यस्तनिवेशसंस्थायाः रूपेण अस्माभिः "निर्णयस्य" परिनियोजनावश्यकतानां कार्यान्वितं कर्तव्यं, नियामकप्रधिकारिभिः सह न्यस्तसंस्थाभिः सह समन्वयं संचारं च सक्रियरूपेण सुदृढं कर्तव्यं, पेंशननिधिनिवेशप्रबन्धननीतिषु सुधारं सक्रियरूपेण प्रवर्धनीयं, विस्तारं च कर्तव्यम् पेन्शनकोषनिवेशसञ्चालनस्य परिमाणम्।निधिसुरक्षायाः मूल्यसंरक्षणस्य प्रशंसायाश्च आवश्यकतानां उत्तमरीत्या पूर्तये निधिनिवेशव्याप्तेः निवेशसाधनानाञ्च अनुकूलनं कुर्वन्तु।स्थानीय-न्यास-संस्थानां विविध-आवश्यकतानां प्रतिक्रियारूपेण अस्माभिः अन्वेषणं अनुसन्धानं च सुदृढं कर्तव्यं, पूर्णतया प्रदर्शनं कर्तव्यं, न्यस्त-संस्थानां न्यस्त-संस्थानां च उत्साहं पूर्णं क्रीडां च दातव्यम् |. नियामकप्राधिकारिणां नियमानाम् सख्तीपूर्वकं कार्यान्वयनम्, कोषनिरीक्षणव्यवस्थायाः सुधारणे सहकार्यं कर्तुं, पेन्शननिधिनां निवेशलक्ष्याणि जोखिमनीतिश्च वैज्ञानिकरूपेण निर्मातुं, निधिसंपत्तिविनियोगं निवेशसञ्चालनप्रबन्धनं च सुदृढं कर्तुं, निधिजोखिमनिरीक्षणं प्रारम्भिकचेतावनी च सुदृढं करणीयम् इत्यादीनि व्यापकानि पेन्शननिधिनां सुरक्षां मूल्यसंरक्षणं च मूल्याङ्कनं च सुनिश्चित्य उपायाः . पेन्शनकोषनिवेशस्य परिचालनस्य च प्रकटीकरणव्यवस्थायां सुधारः, जनसामान्यं प्रति महत्त्वपूर्णवित्तीयसूचनाः सक्रियरूपेण घोषयितुं, सामाजिकपरिवेक्षणं सचेतनतया स्वीकुर्वन्तु, निवेशसञ्चालनं खुलेन पारदर्शकतया च कर्तुं, सुरक्षितपेंशनस्य जनानां अपेक्षां स्थिरं कर्तुं च।

राष्ट्रीयरणनीत्यां सक्रियरूपेण एकीकृत्य प्रौद्योगिकीवित्तं पेन्शनवित्तं च एकीकृत्य उत्तमं कार्यं कुर्वन्तु।"निर्णयः" उच्चस्तरीयविज्ञानप्रौद्योगिक्यां आत्मनिर्भरतां प्रवर्धयितुं, स्थानीयस्थित्यानुसारं नूतनानां उत्पादकशक्तीनां विकासाय, पूंजीबाजारस्य निहितस्थिरतां वर्धयितुं, दीर्घकालीननिधिनां विपण्यां प्रवेशस्य समर्थनस्य, तथा च धैर्यपूञ्जी विकसित करना।पूंजीबाजारे एकः महत्त्वपूर्णः प्रतिभागी तथा च एकः विशिष्टः दीर्घकालीनकोषः रोगीपुञ्जः च इति नाम्ना अस्माभिः घरेलुपूञ्जीबाजारे निवेशं निरन्तरं वर्धयितव्यं तथा च राष्ट्रिय-अर्थव्यवस्थायाः जीवनरेखायाः सम्बद्धेषु सामरिक-मूलभूतक्षेत्रेषु दीर्घकालीन-इक्विटी-निवेशं वर्धयितव्यम् | तथा राष्ट्रिय अर्थव्यवस्था तथा जनानां आजीविका , प्रौद्योगिकी नवीनता, नवीन उत्पादकता तथा अन्यपक्षेषु निवेशस्य परिमाणं वर्धयति, तथा च निधिसुरक्षां प्राप्तुं मूल्यं च निर्वाहयित्वा वर्धयन्, पूंजीबाजारस्य स्थिरस्वस्थविकासे सहायतां करिष्यति तथा निर्माणस्य समर्थनं करिष्यति आधुनिक औद्योगिकव्यवस्थायाः वास्तविक अर्थव्यवस्थायाः विकासः च।नियामकप्रधिकारिभिः व्यावसायिकसहकारसंस्थाभिः च सह मिलित्वा वयं "प्रौद्योगिकी-उद्योग-वित्त"-चक्रं सक्रियरूपेण सुचारुरूपेण करिष्यामः तथा च प्रौद्योगिकी-नवाचारस्य सेवां कर्तुं पेन्शन-निधि-परिमाणस्य विस्तारं कर्तुं च "विजय-विजय" प्राप्तुं प्रयत्नशीलाः भविष्यामः |.

मिशनदायित्वं अधिकं सुदृढं कुर्वन्तु तथा च दलस्य केन्द्रीयसमित्या न्यस्तं निधिसुरक्षायाः मूल्यसंरक्षणस्य प्रशंसायाश्च मुख्यदायित्वं निष्ठया निर्वहन्ति

मिशनं जनान् अग्रे गन्तुं भविष्यस्य निर्माणार्थं च प्रयत्नार्थं प्रेरयति। नवीनयात्रायां सामाजिकसुरक्षाकोषः दलस्य केन्द्रीयसमितेः परितः अधिकं निकटतया एकीकृतः भविष्यति यत्र सहचरः शी जिनपिङ्गः कोररूपेण भवति, उद्यमशीलतायाः भावनां सङ्गृहीष्यति, सामाजिकसुरक्षाकोषस्य सुधारे, नवीनतायां, विकासे च नूतना स्थितिं निर्मास्यति नवीनदायित्वं नवीनकर्म च।

दलस्य समग्रनेतृत्वं समर्थयन्तु, सुदृढां च कुर्वन्तु तथा च दलस्य राजनैतिकनिर्माणं सर्वदा प्रथमस्थाने स्थापयन्तु। "निर्णयः" सुधारान् अधिकं व्यापकरूपेण गभीरं कर्तुं चीनीयशैल्या आधुनिकीकरणं च प्रवर्धयितुं दलस्य नेतृत्वस्तरस्य उन्नयनं कर्तुं बलं ददाति, तथा च दलस्य भवनव्यवस्थायाः सुधारस्य गभीरीकरणस्य व्यवस्थां करोति तथा च दलशैल्याः स्वच्छसर्वकारस्य च निर्माणं अधिकं प्रवर्धयति। सामाजिकसुरक्षाकोषः दलस्य समग्रनेतृत्वस्य अविचलतया समर्थनं करिष्यति, सुदृढं च करिष्यति, सामाजिकसुरक्षाकोषस्य विशिष्टराजनैतिकजनप्रधानतां गभीररूपेण गृह्णीयात्, तथा च दलस्य केन्द्रीयसमित्या न्यस्तनिधिसुरक्षायाः मूल्यसंरक्षणस्य प्रशंसायाश्च मुख्यदायित्वं निष्ठया निर्वहति . वयं सर्वतोमुखेन सख्तं दलशासनं प्रवर्तयिष्यामः, केन्द्रीयनिरीक्षणनिरीक्षणात् प्रतिक्रियाविषयाणां सुधारणस्य समन्वयं करिष्यामः एजेन्सीपक्षनिर्माणस्य विशेषनिरीक्षणं च करिष्यामः, विषयगतशिक्षापरिणामानां समेकनं विस्तारं च करिष्यामः, दलानुशासनशिक्षणं शिक्षां च गभीरं करिष्यामः, निरन्तरं च सृजिष्यामः स्वच्छं ऊर्ध्वं च राजनैतिकपारिस्थितिकीतन्त्रम्। समाजवादी निवेशसंस्थागतसंस्कृतेः संवर्धनार्थं प्रयत्नाः करणीयाः या "राजनैतिकदृष्ट्या जागरूकः, व्यावसायिकः, निवेशे उत्तमः, नैतिकः च" भवति, तथा च भावनायाः आकारं दातुं, शैलीं संवर्धयितुं, शक्तिसङ्ग्रहे च संस्थागतसंस्कृतेः महत्त्वपूर्णां भूमिकां पूर्णतया अभिनयः करणीयः अस्माभिः नूतनयुगे दलस्य संगठनात्मकरेखां कार्यान्वितुं "त्रयः भेदाः" आवश्यकताः कार्यान्वितव्याः, कार्यकर्तारः स्वदायित्वं स्वीकृत्य व्यवसायं आरभ्य प्रोत्साहयितव्याः, वैचारिक-मन्दगीं, राजनैतिक-अनुभवं, व्यावहारिक-प्रशिक्षणं, व्यावसायिक-प्रशिक्षणं च सुदृढं कर्तव्यं, क्षमतायां व्यापकरूपेण सुधारं च कर्तव्यम् | कार्यकर्तृणां श्रमिकाणां च स्वकर्तव्यं कर्तुं।

वयं वैज्ञानिकं, मानकीकृतं, कुशलं च निधिनिवेशसञ्चालनव्यवस्थां सुधारयिष्यामः तथा च निवेशसञ्चालनेषु व्यावसायिकतायाः स्तरं सुधारयितुम् प्रयतेम।महासचिवस्य शी जिनपिङ्गस्य प्रथमश्रेणीयाः निवेशबैङ्कानां निवेशसंस्थानां च संवर्धनस्य आवश्यकता वर्तते। सामाजिकसुरक्षाप्रतिष्ठानस्य स्थापनायाः अनन्तरं मानकीकरणस्य, स्थिरतायाः, व्यावसायिकतायाः, विपण्य-उन्मुखस्य च संचालनस्य सिद्धान्ताः स्थापिताः, दीर्घकालीननिवेशस्य, मूल्यनिवेशस्य, उत्तरदायीनिवेशस्य च अवधारणानां सदैव पालनम् अकरोत्, वैज्ञानिकतायां च निरन्तरं सुधारः कृतः , निधिनिवेशनिर्णयानां मानकीकरणं, प्रभावशीलता, विवेकशीलता च निवेशसञ्चालनप्रबन्धनस्य स्थिरकार्यन्वयनम्। जटिल-घरेलु-अन्तर्राष्ट्रीय-स्थितीनां सम्मुखे स्थूल-अर्थशास्त्रस्य पूंजी-बाजारस्य च अनुसन्धानं विश्लेषणं च अधिकं सुदृढं कर्तुं, दीर्घकालीन-पूञ्जी-प्रतिफलस्य, जोखिम-स्रोतानां च नियमिततायाः अवगमनं गभीरं कर्तुं, तथा च, इत्यस्य नूतनानां लक्षणानाम् समीचीनतया ग्रहणं च आवश्यकम् अस्ति विभिन्नप्रकारस्य सम्पत्तिषु जोखिमप्रतिफलनम्। कोषस्य मध्य-दीर्घकालीन-आय-अल्पकालीन-आय-लक्ष्ययोः समन्वयं ग्रहणं च, बहु-बाधा-अन्तर्गतं सम्पत्ति-विनियोगस्य स्तरं सुधारयितुम्, न्यस्त-प्रबन्धकानां मूल्याङ्कन-प्रोत्साहन-बाधां सुदृढं कर्तुं, निवेश-उत्पाद-रणनीत्याः नवीनतां निरन्तरं समृद्धिं च कर्तुं च प्रणाली, तथा निवेशसञ्चालनक्षमतायाः स्तरं निरन्तरं सुधारयति।

वयं कोषजोखिमनिवारणनियन्त्रणव्यवस्थायाः अनुकूलनं निरन्तरं करिष्यामः तथा च सुरक्षायाः तलरेखां दृढतया निर्वाहयिष्यामः। "निर्णये" स्पष्टतया सामाजिकसुरक्षानिधिनां मूल्यनिर्वाहस्य प्रशंसायाः, सुरक्षानिरीक्षणव्यवस्थायाः च सुधारस्य आवश्यकता वर्तते। अस्माभिः प्रभावीरूपेण संकटस्य विषये जागरूकतां वर्धयितुं आपत्कालानां कृते सज्जाः भवितव्याः, “सदैव आरामेन भवन्तु” इति उत्तरदायित्वस्य भावः स्वीक्रियताम्, सक्रियरूपेण स्वदायित्वं स्वीकुर्वन्तु, ठोससुरक्षाबाधां निर्मातव्याः, निधिसुरक्षायाः तलरेखायाः दृढतया रक्षणं च कर्तव्यम् |. विभिन्नजोखिमानां अनुसरणं, पूर्वचेतावनी, विश्लेषणं, निर्णयं च सुदृढं कुर्वन्तु, शीघ्रप्रतिक्रियायाः, जोखिमानां प्रभावीनिराकरणाय च समर्थनं प्रदातुं, जोखिमप्रबन्धनस्य अग्रे-दृष्टि-व्यावसायिक-सक्रिय-प्रकृतौ निरन्तरं सुधारं कुर्वन्ति उच्चगुणवत्तायुक्तविकासस्य उच्चस्तरीयसुरक्षितसकारात्मकपरस्परक्रियाणां च उत्तमसमन्वयनं, प्रतिफलं जोखिमं च समानरूपेण बलं दातुं, तथा च जोखिमप्रबन्धनव्यवस्थायां अधिकं सुधारं कर्तुं यस्मिन् आवंटनस्य निवेशस्य च कार्यात्मकविभागानाम् "रक्षायाः त्रीणि रेखाः", जोखिमप्रबन्धनकार्य्यम् विभागाः, तथा आन्तरिकलेखापरीक्षाकार्यात्मकविभागाः स्वस्वकर्तव्यं निर्वहन्ति, सम्पूर्णनिवेशप्रक्रियायां जोखिमनिवारणं नियन्त्रणं च सुदृढं कुर्वन्ति। वयं आन्तरिकनियन्त्रणव्यवस्थायाः निष्पादनव्यवस्थायाः च निर्माणं निरन्तरं गभीरं करिष्यामः, तथा च व्यावसायिकजोखिमं अखण्डताजोखिमं च निवारयितुं कार्यतन्त्रं समेकयिष्यामः।

वयं स्वकीयानां प्रणालीनां तन्त्राणां च सुधारं अधिकं प्रवर्धयिष्यामः, कोषसञ्चालनव्यवस्थायाः गारण्टीं च समेकयिष्यामः। महासचिवः शी जिनपिङ्ग् इत्यनेन एतत् बोधितं यत् नूतनानां परिस्थितीनां कार्याणां च सम्मुखे अस्माभिः सुधारान् अधिकं व्यापकरूपेण गभीरं कर्तव्यं, सर्वेषु पक्षेषु व्यवस्थासु तन्त्रेषु च सुधारः निरन्तरं कर्तव्यः। २०१८ तमे वर्षे सामाजिकसुरक्षाप्रतिष्ठानं प्रत्यक्षतया राज्यपरिषदः अन्तर्गतं मन्त्रिस्तरीयसार्वजनिकसंस्थातः वित्तमन्त्रालयेन प्रबन्धितसार्वजनिकसंस्थायां समायोजितं निवेशसञ्चालनसंस्थारूपेण प्रशासनिकस्तरः अधुना स्पष्टः नास्ति सामाजिकसुरक्षाकोषव्यवस्थायाः तन्त्रस्य च एषः प्रमुखः सुधारः अस्ति । अन्तिमेषु वर्षेषु दलस्य केन्द्रीयसमित्या निर्धारितस्य संस्थागतप्रकृतेः कार्यात्मकस्थितेः च अनुरूपं, सक्षमविभागानाम् नियामकप्राधिकारिणां च मार्गदर्शनेन समर्थनेन च सामाजिकसुरक्षाप्रतिष्ठानस्य विविधसमर्थकसुधारपरिपाटैः सकारात्मकप्रगतिः अभवत् अग्रिमे चरणे वयं सुधारं प्रवर्धयितुं, पुनर्विचारं, योजनां, निधि-उद्योगस्य विकासं प्रभावितं कुर्वन्तः बकाया-विषयाणां समाधानं प्रवर्धयितुं च स्वस्य उपक्रमं सुदृढं करिष्यामः, निवेशाय अधिकं उपयुक्तानां प्रणालीनां तन्त्राणां च स्थापनां सुधारं च प्रवर्धयिष्यामः | संचालन संस्थान। निवेशसञ्चालनस्य व्यावसायिकस्तरं सुधारयितुम्, संस्थागतजीवनशक्तिं नवीनतां च वर्धयितुं, वैज्ञानिकं, मानकीकृतं, कुशलं च निधिनिवेशसञ्चालनशासनव्यवस्थां सुधारयितुम् प्रयत्नाः भविष्यन्ति। निधिनिवेशसञ्चालनस्य दक्षतायां प्रभावशीलतायां च सुधारार्थं ठोसप्रतिश्रुतिं प्रदातुं डिजिटलरूपान्तरणं प्रौद्योगिकीसशक्तिकरणं च त्वरितुं।