समाचारं

निजीउद्यमानां मनसि शान्तिपूर्वकं विकासं कर्तुं निजी अर्थव्यवस्थाप्रवर्धनकानूनस्य प्रचारं त्वरितं कुर्वन्तु

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य लेखस्य स्रोतः : टाइम्स् वीकली लेखकः ची यु

अद्यैव राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः कानूनीकार्यसमितेः निदेशकः शेन् चुन्याओ इत्यनेन साक्षात्कारे उक्तं यत् अग्रिमे चरणे राष्ट्रियजनकाङ्ग्रेसः निजी अर्थव्यवस्थाप्रवर्धनकानूनम्, द... वित्तीयकानूनम्, तथा च विधायिकाक्षेत्रे पारिस्थितिकीपर्यावरणसंहिता। संस्थागतनवाचारस्य उपायानां कृते येषां पदे पदे प्रचारः करणीयः, "निर्णयः + विधानम्" तथा "निर्णय + कानूनसंशोधनम्" इत्यादीनां पद्धतीनां कृते प्रथमं कानूनस्य अनुसारं प्रासंगिकनिर्णयाः करणीयाः, ततः प्रासंगिकविधानस्य कानूनस्य च अनुसारम् संशोधनं समये एव परिनियोजितुं प्रचारं च कर्तुं शक्यते।

पूर्वं राज्यपरिषदः सूचनाकार्यालयेन १ अगस्तदिनाङ्के आयोजिते "उच्चगुणवत्ताविकासस्य प्रवर्धनम्" इति विषये पत्रकारसम्मेलने राष्ट्रियविकाससुधारआयोगस्य उपनिदेशकः झाओ चेन्क्सिन् इत्यनेन उक्तं यत् राष्ट्रियविकाससुधारआयोगः अस्ति वर्तमान समये निजी अर्थव्यवस्था संवर्धनकानूनस्य निर्माणार्थं बहुविभागैः सह कार्यं कुर्वन् निजी उद्यमानाम् अधिकारानां रक्षणं तथा च उद्यमिनः अधिकाराः हिताः च कानूनानां नियमानाञ्च अनुरूपं रक्षणं कुर्वन्ति, निजी उद्यमानाम् प्रमुखराष्ट्रीयरणनीतिषु भागं ग्रहीतुं प्रणाल्याः तन्त्राणां च सुधारं कुर्वन्ति।

चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे "सुधारस्य, उद्घाटनस्य च ध्वजं अविचलतया उच्चैः धारयितुं" संकेतः प्रकाशितः "चीनस्य साम्यवादीपक्षस्य केन्द्रीयसमितेः सुधारस्य अग्रे व्यापकरूपेण गभीरीकरणस्य चीनीयआधुनिकीकरणस्य प्रवर्धनस्य च निर्णये" (अतः परं "निर्णयः" इति उच्यते) समीक्षिते, अनुमोदिते च सभायां कुलम् ३०० तः अधिकाः महत्त्वपूर्णाः सुधारपरिहाराः सन्ति प्रस्ताविताः आसन्।

"निर्णयस्य" विषयवस्तुतः द्रष्टुं शक्यते यत् पूर्णसत्रेण नियोजिताः महत्त्वपूर्णाः उपायाः कार्यापेक्षाश्च निजी अर्थव्यवस्थाप्रवर्धनकानूनस्य निर्माणं, वित्तीयकानूनस्य, पारिस्थितिकीपर्यावरणसंहितायां संकलनं इत्यादीनां समावेशं कुर्वन्ति अनेके अत्र सम्मिलिताः सन्ति the formulation, modification, abolition, interpretation, codification and related authorization of laws , एतानि कार्याणि पूर्णानि कर्तुं विधायिकाक्षेत्रे सुधारं गभीरं कृत्वा एव नवीनाः उत्तराणि प्रदातुं शक्यन्ते।

समाजस्य सर्वे क्षेत्राः निजी अर्थव्यवस्थाप्रवर्धनकानूनस्य प्रवर्तनस्य बहुकालात् प्रतीक्षन्ते।

यथा वयं सर्वे जानीमः, निजी अर्थव्यवस्था न केवलं अस्माकं देशस्य राष्ट्रिय-अर्थव्यवस्थायाः महत्त्वपूर्णः स्तम्भः, अपितु सामाजिक-नवीनीकरणस्य विकासस्य च शक्ति-स्रोतः अपि अस्ति |.

मम देशस्य वर्तमानकानूनीव्यवस्थायां निजी अर्थव्यवस्थायाः रक्षणार्थं वा सर्वैः विपण्यसंस्थाभिः संसाधनतत्त्वानां समानप्रयोगं सुनिश्चित्य वा सामग्री नास्ति इति न भवति परन्तु यतः तया निर्धारिताः अधिकांशः समस्याः सिद्धान्तविषयाः सन्ति, तस्मात् तस्य कार्यक्षमता प्रबलं नास्ति । अपरपक्षे राज्यस्वामित्वयुक्ताः उद्यमाः विदेशीयव्यापारिणः इत्यादीनां व्यावसायिकसंस्थानां वर्तमानकानूनीव्यवस्थायां तदनुरूपाः कानूनाः सन्ति तथापि सर्वाधिकं सामान्यं उद्यमरूपं विपण्य अर्थव्यवस्थां च इति नाम्ना निजीउद्यमानां कृते अद्यापि विशेषविधायकव्यवहारः न प्राप्तः स्पष्टतया एकः दोषः।

तत्सह, अन्तिमेषु वर्षेषु वैश्विकभूराजनीतिक-आन्तरिक-आर्थिक-वातावरणे परिवर्तनेन सह उद्यमानाम् उपरि दबावः वर्धितः अस्ति तदपेक्षया निजी उद्यमाः अन्येभ्यः विपण्यसंस्थाभ्यः अधिकं दुर्बलाः भवन्ति, अधिकानि कष्टानि च प्राप्नुवन्ति । अस्मिन् क्षणे निजी अर्थव्यवस्थायाः स्वस्थविकासस्य रक्षणार्थं व्यापकस्य परिचालनात्मकस्य च कानूनस्य तत्काल आवश्यकता वर्तते।

"निर्णयस्य" प्रचारात् आरभ्य अद्यतनवक्तव्यपर्यन्तं निजी अर्थव्यवस्थाप्रवर्धनकानूनस्य विधायिकाप्रक्रिया त्वरिता भवति इति द्रष्टुं शक्यते

परन्तु यथा यथा महत्त्वपूर्णं तात्कालिकं च भवति तथा तथा विधानस्य गुणवत्तायाः विषये अधिकं ध्यानं दातव्यम्। भविष्यस्य निजी अर्थव्यवस्थाप्रवर्धनकानूनं न केवलं “सुदृश्यं” अपितु “उपयोगाय सुलभम्” अपि भवितुमर्हति ।

एतत् लक्ष्यं प्राप्तुं जनानां बुद्धिः व्यापकरूपेण अवशोषयितुं, विशेषतः निजी-उद्यमानां "तत्काल-आवश्यकतानां चिन्तानां च" श्रवणं, विधान-निर्माणे लक्षित-प्रतिक्रियाः च कर्तुं आवश्यकम्

निजी-अर्थव्यवस्था-प्रवर्धन-कानूनस्य कृते निजी-उद्यमानां निजी-उद्यमिनां च मुख्या अपेक्षाः काः सन्ति?

प्रथमं पारदर्शकं पूर्वानुमानीयं च नीतिवातावरणं भवतु। एतदर्थं कानूनीरूपेण निजी अर्थव्यवस्थां परितः नीतीनां श्रृङ्खलां स्थापयितुं, निजी उद्यमानाम् मानकीकृतसञ्चालनानां कृते स्पष्टानुपालनमानकानां स्थापनां च आवश्यकम् अस्ति

द्वितीयं, व्यावसायिकवातावरणे निजीउद्यमानां विरुद्धं भेदभावं कुर्वन्तः केषाञ्चन व्यवहारानां विरुद्धं रक्तरेखां आकर्षयितुं आशास्महे। चिरकालात् एकस्मिन् एव विपण्ये यदा कदा निजीउद्यमानां कृते "काचद्वाराणि" "वसन्तद्वाराणि" इत्यादीनि प्रवेशबाधाः सन्ति ।

निजी उद्यमाः निजी उद्यमिनः च आशां कुर्वन्ति यत् तेषां वैध अधिकाराः हिताः च दृढतया रक्षिताः भविष्यन्ति। निजीउद्यमेषु कानूनस्य चयनात्मकरूपेण प्रवर्तनं कर्तुं वा कानूनरूपेण नागरिक आर्थिकविवादेषु हस्तक्षेपं कर्तुं आपराधिकसाधनानाम् उपयोगं कर्तुं वा प्रासंगिकविभागानाम् निषेधं कर्तुं, दायित्वप्रावधानानाम् स्पष्टीकरणाय च निजी अर्थव्यवस्थाप्रवर्धनकानूनस्य निर्माणं निःसंदेहं अवसरः अस्ति।

निजी अर्थव्यवस्थाप्रवर्धनकानूनस्य निर्माणं न केवलं निजीउद्यमानां कृते सूक्ष्म-उपायः अस्ति, अपितु "द्वयोः अचञ्चलयोः" स्थूल-रणनीतयोः विषयः अपि अस्ति

कानूनस्य शासनं सर्वोत्तमव्यापारवातावरणम् अस्ति।

(लेखकः भाष्यकारः विशेषः)