आयरिश टाइम्स् इति पत्रिकायाः लेखः प्रकाशितः यत् “चीनदेशः अस्माकं रेलमार्गं किमर्थं न निर्मातुम् अर्हति?”
2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"आयरिश टाइम्स्" इति लेखः अगस्तमासस्य १७ दिनाङ्के, मूलशीर्षकः : वयं चीनदेशात् इलेक्ट्रॉनिकपदार्थानाम्, कारानाम् आयातं कुर्मः, तेभ्यः अस्माकं रेलमार्गस्य निर्माणं किमर्थं न करणीयम्?क्रोएशियादेशे एकदा सायंकाले अहं सर्बियादेशस्य एकेन युवकेन सह गपशपं कृतवान् । यदा वयं सुखेन गपशपं कुर्मः तदा सः उत्साहेन मां अवदत् यत् सर्बिया-नगरान् सम्बद्धाः नूतनाः उच्चगति-रेलयानानि यात्रायाः समयं नाटकीयरूपेण लघुकृतवन्तः, येन सर्बिया-देशस्य सम्पूर्ण-पीढी कार-तः व्यय-प्रभावित-सार्वजनिक-यान-यानं प्रति गन्तुं शक्नोति |. सर्बियादेशे वार्षिकं प्रतिव्यक्तिं आयं प्रायः १०,००० यूरो भवति, आयर्लैण्ड्देशे च तत् प्रायः ५५,००० यूरो भवति वयं सर्बियादेशीयानां अपेक्षया पञ्चगुणाधिकाः धनिनः स्मः, परन्तु अस्माकं रेलजालस्य निर्माणस्य क्षमता नास्ति
सर्बियादेशेन प्रतिघण्टां २०० किलोमीटर् अधिकवेगेन शतशः किलोमीटर्पर्यन्तं उच्चगतिरेलमार्गः कथं निर्मितः? यतः ते चीनदेशाय बहिः प्रदास्यन्ति। चीनदेशः सर्बियादेशस्य कृते नूतनानि रेलमार्गाणि निर्माति यत् अन्ते ग्रीक-नगरस्य थेसालोनिकी-बन्दरगाहं हङ्गरी-राजधानी-बुडापेस्ट्, सर्बिया-मध्य-यूरोप-देशयोः सह सम्बद्धं करिष्यति सर्बियादेशे रेलमार्गाः निर्माणस्य आरम्भस्य कतिपयेषु वर्षेषु एव सम्पन्नाः, कार्यान्विताः च अभवन्, यत् अत्रान्तरे महामारीम् अवलोक्य अधिकं प्रभावशाली अस्ति एते रेलमार्गाः अपि विश्वस्य सस्तीतमेषु रेलमार्गेषु अन्यतमाः सन्ति ।
आयरिश परिवहनविभागेन जुलैमासस्य अन्ते "द्वीपव्यापी सामरिकरेलसमीक्षायाः" अन्तिममसौदा प्रकाशितम्, येन देशाय रेलजालस्य विकासाय उज्ज्वलदृष्टिः प्रदत्ता, यस्य उद्देश्यं "प्रणालीं महत्त्वपूर्णतया पुनः सजीवीकरणं महत्त्वपूर्णविस्तारं च" इति २०५० तमवर्षपर्यन्तम्"। समयरेखां विचार्यताम् : २०५० । तत् २० वर्षाणाम् अधिककालानन्तरम् आसीत् । अनुमानितव्ययः ३७ अर्ब यूरो अस्ति । सर्बियादेशिनः स्वस्य रेलमार्गस्य निर्माणार्थं २ अर्ब-यूरो-रूप्यकाणां किञ्चित् अधिकं व्ययम् अकरोत्, यत् न केवलं तेषां मुख्यनगराणि बेल्ग्रेड्, नोवी साड्, सुबोटिका च संयोजयति, अपितु हङ्गेरी-राजधानी बुडापेस्ट्-नगरं प्रति अपि गच्छति
स्पष्टतया रेलयोजनाद्वयस्य व्याप्तेः भेदाः सन्ति, परन्तु सर्बियादेशस्य अनुभवः प्रश्नं याचते यत् वयं चीनदेशं आयर्लैण्ड्देशस्य रेलव्यवस्थां निर्मातुम् किमर्थं न दद्मः? अन्यत् सर्वं चीनदेशात् क्रीणामः - काराः, इलेक्ट्रॉनिक्सः तथा च प्रायः सर्वं यत् वयं प्रतिदिनं उपयुञ्ज्महे, अतः रेलयानानि किमर्थं न? यदि चीनदेशः इच्छति यत् तेषां श्रमिकाः रेलमार्गस्य निर्माणं कुर्वन्तु तर्हि किमर्थं न ?
सार्वजनिकक्रयणस्य कुञ्जी नागरिकेभ्यः एतादृशानि परियोजनानि प्रदातुं भवितुमर्हति यत् धनस्य सर्वोत्तममूल्यं भवति, समये च वितरितं भवति, किं अस्माभिः विकल्पानां विषये विचारः न कर्तव्यः? अस्मान् कथ्यते यत् न केवलं सर्बिया, अपितु यूरोपीयसङ्घस्य देशद्वयं हङ्गरी, ग्रीस च चीनदेशेन सह संलग्नौ अस्ति, अतः गैर-यूरोपीयसङ्घस्य प्रौद्योगिक्याः विशेषज्ञतायाः च उपयोगः अपूर्वः नास्ति |.
आयर्लैण्ड्-देशस्य चीन-देशेन सह व्यापारं कर्तुं सर्वाधिकं राजनैतिक-बाधं अमेरिका-देशः अस्ति, विशेषतया च वाशिङ्गटन-नगरे आयर्लैण्ड्-देशस्य प्रतिबिम्बे प्रभावः । डब्लिन्-नगरे विचार्यते यत् चीनीय-रेलयानानि आयर्लैण्ड्-देशात् अमेरिकी-धनं दूरं स्थापयितुं शक्नुवन्ति इति जोखिमः । एषा चिन्ता अयुक्ता नास्ति। परन्तु यदि वयं चीनीयप्रौद्योगिक्याः विशेषज्ञतायाः च उपयोगं कृत्वा अस्माकं आधारभूतसंरचनासमस्यानां शीघ्रं समाधानं न कुर्मः तर्हि अमेरिकनजनाः अपि महङ्गानि महतीं च आयर्लैण्ड्-देशात् दूरं तिष्ठन्ति यत् स्वस्य प्रथमश्रेणीयाः कार्यबलस्य कृते प्रथमश्रेणीयाः परिवहनस्य आधारभूतसंरचना प्रदातुं न शक्नोति |. एषः प्रश्नः सावधानीपूर्वकं तौलनीयः अस्ति।
आयर्लैण्ड्-देशस्य कृते इदं विजय-विजयम् अस्ति : आयर्लैण्ड्-देशे कार्यं कुर्वतां अमेरिकन-व्यापारिभिः दत्तस्य करस्य उपयोगेन चीन-निर्मित-आयरिश-अन्तर्निर्मित-संरचनायाः दानाय आयरलैण्ड-नागरिकाणां दशकैः लाभः भविष्यति |. एतत् "अवान्ट-गार्डे-धूर्ततायाः" रूपं वक्तुं शक्यते परन्तु अधिकं उपयुक्ततया "लघु-असंलग्नव्यापार-राष्ट्रस्य उत्तम-निर्णय-निर्माणम्" इति वक्तुं शक्यते एतत् विचारणीयं यतोहि चीनदेशेन सह सामरिकव्यापारं बहिष्कृत्य केवलं ब्रिटेनदेशस्य अपराधभयात् १८९० तमे वर्षे अमेरिकादेशेन सह व्यापारं बहिष्कृत्य इव स्यात्
आयरिश-सर्वकारस्य बृहत्-परिमाणस्य आधारभूत-संरचना-परियोजनानां वितरणस्य दुर्बल-अभिलेखः अस्ति, यस्मिन् काले एतेषां सुविधानां प्रावधानं मूलभूत-क्षमता इति गणयितुं शक्यते, यत् वर्धमान-जनसंख्यायाः आवश्यकतानां पूर्तये महत्त्वपूर्णम् अस्ति यथा कठिनं स्वीकारः, अधुना समयः अस्ति यत् परियोजनानि समये एव बजटं च वितरितुं सिद्धप्रदात्रे कुञ्जीः समर्पयितुं। (लेखकः डेविड् मेक्विलियम्स्, वाङ्ग हुइकोङ्ग् इत्यनेन अनुवादितः)