समाचारं

कनाडादेशस्य टोरोन्टो चाइनाटाउन-नगरे विश्वस्य सर्वेभ्यः पर्यटकानाम् आकर्षणार्थं विनोददिवसः भवति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, टोरोन्टो, १८ अगस्त (रिपोर्टरः यू रुइडोङ्ग) कनाडादेशस्य टोरोन्टोनगरस्य मध्यमण्डले स्थितस्य चाइनाटाउन-नगरे १७ दिनाङ्के २४ तमे चाइनाटाउन-मनोहरदिवसस्य आयोजनस्य स्वागतं कृतम्, यत्र विश्वस्य पर्यटकाः क्रमशः द्वौ दिवसौ मञ्चप्रदर्शनैः विविधैः च आकृष्टाः स्वादिष्टानि ।
मध्यटोरोन्टोनगरस्य चाइनाटाउनव्यापारप्रचारमण्डलेन आयोजितः वार्षिकः मज्जनदिवसः टोरोन्टोनगरस्य चाइनाटाउनस्य ब्राण्ड्-कार्यक्रमेषु अन्यतमः अभवत् । अस्मिन् वर्षे मजेदारदिवसस्य विषयः "ड्रैगन ट्रैवल्स् इन द वर्ल्ड एण्ड् ब्लूम्स् विद स्प्लेण्डर्" इति ।
अगस्तमासस्य १७ दिनाङ्के स्थानीयसमये कनाडादेशस्य टोरोन्टोनगरे २४ तमे टोरोन्टो-मध्यचाइनाटाउन-मनोहरदिवसस्य आयोजने सिंहनृत्यप्रदर्शनेन आगन्तुकाः आकर्षिताः । चीन न्यूज सर्विस इत्यस्य संवाददाता यू रुइडोङ्ग इत्यस्य चित्रम्
आयोजकाः चाइनाटाउन-परिसरस्य द्वौ मञ्चौ स्थापयित्वा विभिन्नजातीयसमूहानां अद्भुतप्रदर्शनानि प्रदर्शयन्ति स्म, यथा सिंहनृत्यं, गायनम्, नृत्यं च, बैण्ड्-प्रदर्शनं, जादू, कुङ्गफू-प्रदर्शनं, तेओचेव-ढोलकं, तथैव हवाई-देशस्य, बालिवुड्-इत्यादीनां विशेषप्रदर्शनानां च . हाङ्गकाङ्ग-गायन-चलच्चित्र-दूरदर्शन-तारकः लु शान् अपि मजेदारदिवसस्य प्रथमरात्रौ मञ्चे संगीतसङ्गीतं कर्तुं आमन्त्रितः आसीत्, यत्र सः अनेकानि शास्त्रीयगीतानि गायितवान्
भोजनक्षेत्रं आतिशबाजीभिः परिपूर्णं भवति, विभिन्नस्वादयुक्ताः दर्जनशः खाद्यस्थानानि पर्यटकानाम् आकर्षणं कुर्वन्ति ।
अगस्तमासस्य १७ दिनाङ्के स्थानीयसमये कनाडादेशस्य टोरोन्टोनगरे २४ तमे टोरोन्टो-मध्यचाइनाटाउन-मनोहरदिवसस्य समये भोजनक्षेत्रं आतिशबाजीभिः पूरितम् आसीत्, भिन्न-भिन्न-स्वाद-भोजन-स्थानानि च पर्यटकानाम् आकर्षणं कृतवन्तः चीन न्यूज सर्विस इत्यस्य संवाददाता यू रुइडोङ्ग इत्यस्य चित्रम्
मजेदारदिने टोरोन्टो-मध्य-चाइनाटाउन-व्यापार-प्रचार-क्षेत्रे अपि आगन्तुकानां कृते चाइनाटाउन-नगरस्य इतिहासं चीनीय-संस्कृतेः च व्याख्यानार्थं निःशुल्क-भित्ति-मार्गदर्शित-भ्रमणस्य आरम्भः अभवत्
आयोजनस्य उद्घाटनसमारोहे स्थानीयराजनैतिकवृत्तानां, व्यापारवृत्तानां, पुलिसस्य च प्रतिनिधिभिः सहभागः अभवत् । टोरोन्टो-मध्य-चाइनाटाउन-व्यापार-प्रवर्धन-मण्डलस्य अध्यक्षः लेइ-पुक्सिन्-इत्यनेन उक्तं यत् आयोजकस्य उद्देश्यं चाइनाटाउन-नगरे आर्थिकक्रियाकलापानाम् सक्रियरूपेण प्रचारः अस्ति अस्मिन् वर्षे अजगरस्य वर्षम् अस्ति, यत् शुभं वर्षम् अस्ति, मजेय दिवसस्य आयोजनं कृत्वा सर्वेषां वर्गानां पर्यटकानाम् आकर्षणं कृत्वा चाइनाटाउन-नगरं सुखद-उपभोगं कर्तुं शक्यते, क्षेत्रे लघु-मध्यम-उद्यमानां व्यापारस्य प्रचारः च कर्तुं शक्यते |.
२००७ तमे वर्षे स्थापितं टोरोन्टो-मध्य-चाइनाटाउन-व्यापार-प्रवर्धन-मण्डलं क्षेत्रे व्यावसायिक-विकासस्य प्रवर्धनार्थं वाणिज्यिक-भवन-स्वामिभिः वाणिज्यिक-किरायेदारैः च स्थापितं गैर-लाभकारी-सामुदायिक-सङ्गठनम् अस्ति अस्य मिशनं पारम्परिकं चीनीयसंस्कृतेः उत्तराधिकारं प्राप्तुं, चाइनाटाउनस्य स्वरूपं सामुदायिकसुरक्षां च सुधारयितुम्, चाइनाटाउनस्य लक्षणं जनसामान्यं प्रति प्रवर्धयितुं, उपभोगं आकर्षयितुं, चाइनाटाउनस्य जीवनशक्तिं वर्धयितुं च विविधकार्यक्रमानाम् कार्यान्वयनम् सामुदायिकक्रियाकलापानाम् आयोजनं च अस्ति (उपरि)
प्रतिवेदन/प्रतिक्रिया