2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
◐चीनदेशः एपेक् ऊर्जाकार्यसमूहस्य अध्यक्षत्वेन सफलतया निर्वाचितः ।राष्ट्रीय ऊर्जाप्रशासनस्य वीचैट् सार्वजनिकलेखस्य अनुसारं १७ अगस्तदिनाङ्के एशिया-प्रशांत-आर्थिकसहकारस्य (एपेक) ऊर्जाकार्यसमूहस्य ६८ तमे सत्रे चीनीयः नामाङ्कितः २०२५-२०२६ यावत् एपेक् ऊर्जाकार्यसमूहस्य अध्यक्षत्वेन सफलतया निर्वाचितः . चीनदेशः सर्वेषां सदस्य अर्थव्यवस्थानां विश्वासस्य समर्थनस्य च कृते हार्दिकं कृतज्ञतां प्रकटयति।
◐वर्षस्य प्रथमार्धे कुलराष्ट्रीयलिथियमबैटरीउत्पादनं 480GWh आसीत्।अगस्तमासस्य १६ दिनाङ्के उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन २०२४ तमस्य वर्षस्य प्रथमार्धे राष्ट्रियलिथियम-आयनबैटरी-उद्योगस्य परिचालनस्य स्थितिः प्रकाशिता । २०२४ तमस्य वर्षस्य प्रथमार्धे मम देशस्य लिथियम-आयन-बैटरी-उद्योगः निरन्तरं वर्धते । लिथियमबैटरी उद्योगविनिर्देशघोषणायां कम्पनीसूचनायाः उद्योगसङ्घस्य च अनुमानानाम् अनुसारं वर्षस्य प्रथमार्धे देशस्य कुललिथियमबैटरीउत्पादनं ४८०GWh आसीत्, यत् वर्षे वर्षे २०% वृद्धिः अभवत्
◐मम देशे चर-गति-पम्प-युक्तानां भण्डारण-एककानां स्वतन्त्र-संशोधन-विकासयोः सफलता अभवत् ।सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं १६ अगस्तदिनाङ्के ऊर्जाक्षेत्रे राष्ट्रिय ऊर्जाप्रशासनस्य प्रमुखा तकनीकीसाधनपरियोजना - ३०० मेगावाट् चर-गति-पम्प-युक्तस्य भण्डारण-इकाई-जनरेटर्-मोटरस्य १:१ रोटरः १६ तमे दिनाङ्के उड्डयन-परीक्षणं सफलतया उत्तीर्णवान् rotor's dynamic stability, reliability and other performance अस्य पूर्णतया सत्यापनम् अभवत्, यत् मम देशे चरगतिपम्पितभण्डारण-एककानां स्वतन्त्र-अनुसन्धान-विकासयोः एकं सफलतां चिह्नितवान्
◐झेजिआङ्गस्य नूतनः ऊर्जा-वाहन-उद्योगः खरब-स्तरं प्रति त्वरितवान् अस्ति ।अर्थशास्त्रस्य सूचनाप्रौद्योगिक्याः च झेजियांग-प्रान्तीयविभागस्य अनुसारं वर्षस्य प्रथमार्धे झेजियांगस्य नवीन ऊर्जा-वाहन-समूहस्य राजस्वं ५०० अरब-युआन्-अधिकं जातम्, यत् अस्मिन् वर्षे वर्षे वर्षे १८.९% वृद्धिः भविष्यति हरितपेट्रोकेमिकलस्य, आधुनिकवस्त्रस्य, उच्चस्तरीयसॉफ्टवेयरस्य, बुद्धिमान् इन्टरनेट् आफ् थिंग्सस्य च पश्चात् अग्रिमः बृहत्तमः अर्थव्यवस्था खरबस्तरं प्राप्तवान् पञ्चमः समूहः
◐वर्षस्य अन्ते यावत् बीजिंग-नगरे ५०० सुपरचार्जिंग-स्थानकानि निर्मास्यन्ति, नूतनाः सार्वजनिकचार्जिंग-सुविधाः च पूर्णतया साझाः भविष्यन्ति ।बीजिंग-युवा-दैनिक-संस्थायाः १८ अगस्त-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं बीजिंग-नगर-विकास-सुधार-आयोगेन, नगरीय-नगरीय-प्रबन्धन-समित्या च अद्यैव "नगरे नवीन-ऊर्जा-वाहन-सुपर-चार्जिंग-स्थानक-निर्माणस्य त्वरिततायै कार्यान्वयन-योजना" जारीकृता, कार्यान्विता च अपेक्षा अस्ति यत् २०२४ तमस्य वर्षस्य अन्ते यावत् नगरे ५०० आसनानि निर्मिताः भविष्यन्ति, २०२५ तमस्य वर्षस्य अन्ते यावत् संख्यां दुगुणं कृत्वा १,००० यावत् कर्तुं प्रयत्नः क्रियते ।
उत्सर्जनाधिकारस्य कृते हेबेई-नगरस्य प्रथमः समूहः पारक्षेत्रीय-स्थानांतरण-अनुबन्धानां हस्ताक्षरं कृतम् अस्ति, तथा च वायु-प्रदूषक-उत्सर्जन-अधिकारस्य स्थानान्तरणं, सम्पूर्णे प्रान्ते व्यापारः च कर्तुं शक्यतेचीनपर्यावरणसंजालस्य १८ अगस्तदिनाङ्के अगस्तमासस्य १६ दिनाङ्के हेबेईप्रान्ते उत्सर्जनाधिकारस्य पारक्षेत्रीयहस्तांतरणार्थं हस्ताक्षरक्रियाकलापानाम् प्रथमः समूहः झाङ्गजियाकोउनगरे आयोजितः Handan Daming County Zhilu Building Materials Co., Ltd. तथा Zhangjiakou Yuxian Kaida Jiacheng Building Materials Processing Co., Ltd. इत्यनेन पार-क्षेत्रीय उत्सर्जन अधिकारव्यापार अनुबन्धे हस्ताक्षरं कृतम्, तथा च Jiantou Zunhua थर्मल पावर कं, लिमिटेड तथा Hebei Jiantou Renqiu थर्मल पावर कम्पनी लिमिटेड् इत्यनेन प्रदूषण-उत्सर्जन-अनुबन्धे हस्ताक्षरं कृतम्, यत्र कुलम् २४८.३५१ टन सल्फर-डाय-आक्साइड्, ६१६.११४ टन नाइट्रोजन-आक्साइड् च व्यापारः अभवत्, यस्य राशिः ७.४०७७ मिलियन युआन् अस्ति
◐"१४ तमे पञ्चवर्षीययोजनायाः" अनन्तरं गुआङ्गडोङ्ग-विद्युत्-जालस्य नूतन-ऊर्जा-जाल-सम्बद्धा क्षमता चतुर्गुणा अभवत् ।अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं १८ अगस्तदिनाङ्के आर्थिकदैनिकप्रतिवेदनानुसारं गुआङ्गडोङ्गस्य नूतना जालसम्बद्धा क्षमता ९.२७ मिलियन किलोवाट् अतिक्रान्तवती, तथा च संचयी ग्रिड्-सम्बद्धा क्षमता ५५ मिलियन किलोवाट् अतिक्रान्तवती, यत् वर्षे वर्षे ४६% वृद्धिः अभवत् । , सर्वेषां प्रकारस्य विद्युत्स्रोतानां कुलस्थापितक्षमतायाः १०% अधिकं भागं गृह्णाति । १४ तमे पञ्चवर्षीययोजनायाः कालखण्डे गुआङ्गडोङ्गस्य नवस्थापिता नवीन ऊर्जाक्षमता ३९.७७ मिलियन किलोवाट् आसीत्, यस्मिन् प्रकाशविद्युत्क्षमता २६.४९ मिलियन किलोवाट् योजितवान्, यत् ६६% अधिकं भवति स्म तथा वाणिज्यिकवितरितक्षमता गुआङ्गडोङ्गप्रान्ते देशे तृतीयस्थाने।
◐हैक्सी प्राकृतिकगैसपाइपलाइनजालस्य चाङ्गलेतः फडिंग्पर्यन्तं गैससेवनविभागः कार्यान्वितः ।सीसीटीवी न्यूजस्य प्रतिवेदनानुसारं १६ अगस्तदिनाङ्के अगस्तमासस्य १६ दिनाङ्के हाइक्सी प्राकृतिकगैसपाइपलाइनजालस्य चङ्गलेतः फूडिंग्पर्यन्तं गैससेवनविभागः कार्यान्वितः अभवत्, यः एकः प्रमुखः राष्ट्रियतैल-गैस-अन्तर्निर्मित-परियोजना अस्ति, येन "शून्य-सफलता" प्राप्ता । पूर्वी फुजियान् क्षेत्रे पाइपलाइन प्राकृतिकवायुषु । रेखायाः कुलदीर्घता २४९.८२ किलोमीटर् अस्ति ।
◐गैज्प्रोम्-कम्पनी सौजा-गैस-मीटर्-स्थानकेन यूरोप-देशं प्रति गैस-वितरणं निरन्तरं कुर्वन् अस्ति ।18 अगस्त दिनाङ्के CCTV News इति प्रतिवेदनस्य अनुसारं Gazprom प्रवक्ता Kupriyanov 18 अगस्त दिनाङ्के स्थानीयसमये अवदत् यत् Gazprom सुझा प्राकृतिकगैस मीटरिंग स्टेशनद्वारा यूक्रेनमार्गेण प्राकृतिकवायुः यूरोपदेशं प्रति परिवहनं निरन्तरं कुर्वन् अस्ति, प्राकृतिकगैसपम्पिंग् च The quantity has been confirmed by युक्रेन। १८ अगस्तदिनाङ्के नियोजितं गैससंचरणमात्रा ४२ मिलियनघनमीटर् अस्ति, यत् जुलैमासे अगस्तमासस्य आरम्भे च सामान्यदैनिकगैससञ्चारमात्रायाः बराबरम् अस्ति
◐यूरोपस्य प्रथमः गीगावाट्-परिमाणस्य लिथियम-लोह-फॉस्फेट्-बैटरी-कारखानम् सम्पन्नं कृत्वा नॉर्वे-देशे कार्यान्वितम् ।सिन्हुआ न्यूज एजेन्सी इत्यस्य १७ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यूरोपस्य प्रथमस्य गीगावाट्-स्तरीयस्य लिथियम-लोह-फॉस्फेट्-बैटरी-कारखानस्य निर्माणं दक्षिण-नॉर्वे-देशस्य एरेण्डल्-नगरे अगस्त-मासस्य १६ दिनाङ्के समाप्ति-समारोहः, चालूकरण-समारोहः च अभवत् कारखानस्य वार्षिकं उत्पादनं ३० लक्षं लिथियम-लोह-फॉस्फेट्-बैटरी-एककं यावत् भवितुम् अर्हति, यस्य कुल-उत्पादन-क्षमता १ जीडब्ल्यू-घण्टा अस्ति ।
◐किन्शान् परमाणुशक्तिः फाङ्गजियाशान् इकाई १ इत्यस्य प्राथमिकपरिपथजस्तासंयोजनपरियोजनायाः आधिकारिकरूपेण प्रारम्भः अभवत् ।16 अगस्तदिनाङ्के पीपुल्स डेली ग्राहकप्रतिवेदनानुसारं किन्शान् परमाणुशक्तिः फाङ्गजियाशान् यूनिट् 1 इत्यस्य प्राथमिकसर्किट् जस्तासंयोजनपरियोजना आधिकारिकतया अद्यैव प्रारब्धा, यत् घरेलुसञ्चालनपरमाणुशक्ति-इकायानां कृते प्राथमिक-सर्किट-जस्ता-संयोजन-प्रौद्योगिक्यां “शून्य-स्नातकं” चिह्नितवान् अस्याः प्रौद्योगिक्याः कार्यान्वयनेन प्रणालीसामग्रीणां जंगं अधिकं मन्दं कर्तुं साहाय्यं भविष्यति तथा च विकिरणस्रोतपदानां सामूहिकमात्राणां च न्यूनीकरणं भविष्यति ।
◐७,००० वाहनानि वहितुं शक्नोति इति बी.वाई.डी.-संस्थायाः कार-रोल्-ऑफ्-परिवहन-जहाजः स्पेन-देशम् आगतः ।अगस्तमासस्य १८ दिनाङ्के सन्दर्भवार्ताप्रतिवेदनानुसारं १६ अगस्तदिनाङ्के स्पेनदेशस्य "अब्बेसा" इति जालपुटे प्रकाशितस्य प्रतिवेदनस्य अनुसारं चीनीयविद्युत्वाहननिर्मातृसंस्थायाः BYD इत्यस्य कार रो-रो परिवहनजहाजः "पायनियर १" इति सैण्टेण्डर्-बन्दरे आगतः अस्ति , स्पेनदेशः । ७,००० काराः वहितुं शक्नोति, अस्मिन् वर्षे जनवरीमासे १० दिनाङ्के एतत् जहाजं वितरितम् अस्ति ।