समाचारं

दक्षिणकोरिया प्रथमं उच्चतापमानस्य श्वेतपत्रं निर्गमिष्यति

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१८ दिनाङ्के योन्हाप् न्यूज एजेन्सी इत्यस्य प्रतिवेदनानुसारं कोरिया-मौसम-प्रशासनेन प्रथमवारं "उच्चतापमानस्य श्वेतपत्रस्य" संकलनस्य निर्णयः कृतः इति उक्तं, वर्षस्य अन्तः एव तस्य प्रकाशनस्य योजना अस्ति श्वेतपत्रे दक्षिणकोरियादेशेन अनुभवितस्य उच्चतापमानस्य अभिलेखाः, उच्चतापमानस्य कारणानां विश्लेषणं, मध्य-दीर्घकालीन-उच्चतापमानस्य सम्भावना, समाजे उच्चतापमानस्य प्रभावः च समाविष्टाः भविष्यन्ति। कोरियाई मौसमविज्ञानसंशोधनक्षेत्रे एकः प्राधिकारी तथा उल्सनविज्ञानप्रौद्योगिकीसंस्थायाः (UNIST) उच्चतापमानसंशोधनकेन्द्रस्य निदेशकः लेखनस्य उत्तरदायी अस्ति कोरिया-मौसम-प्रशासनेन पूर्वं वर्षा-ऋतुः, आन्ध्र-वायुः, एल-नीनो-घटना च इति विषये श्वेतपत्राणि निर्गताः, परन्तु उच्चतापमानस्य विषये प्रथमवारं श्वेतपत्रं प्रकाशितम् अस्ति
समाचारानुसारं कोरिया-मौसम-प्रशासनं उच्च-तापमानस्य श्वेतपत्रं निर्गन्तुं योजनां करोति यतोहि अस्मिन् वर्षे अपि उच्च-अत्यन्त-उष्ण-मौसमं पूर्वापेक्षया अधिकं तीव्रं भवति, आपदा-स्तरं च प्राप्तवान् दक्षिणकोरियादेशे २०१८ तमे वर्षे ३१ उष्णदिनानि आसन्, ४,५२६ जनाः तापघातेन अन्यैः तापसम्बद्धैः रोगैः पीडिताः आसन्, येषु ४८ जनाः मृताः । यतः दक्षिणकोरिया २०१८ तमे वर्षे "इतिहासस्य दुष्टतमस्य उच्चतापमानस्य मौसमस्य" सामनां कृतवान्, तथैव २०१९ तमे वर्षे दक्षिणकोरियादेशस्य आपदासुरक्षाकायदे परिभाषितस्य प्राकृतिकविपदानां श्रेण्यां उच्चतापमानं समावेशितम्
अस्मिन् वर्षे दक्षिणकोरियादेशे २०१८ तमस्य वर्षस्य अनन्तरं सर्वाधिकं दुर्गतिम् अभवत् ।वायुमण्डले जलवाष्पः ग्रीनहाउस-प्रभावं जनयति इति लक्षणम् अस्ति दीर्घकालीन "उष्णकटिबंधीयरात्रौ" (रात्रौ न्यूनतमं तापमानं) सम्पूर्णे २५ डिग्री सेल्सियसतः अधिकं तापमानम्) घटना । अस्मिन् वर्षे यदा उच्चतापमाननिरीक्षणस्य आरम्भः अभवत् तदा मे २० दिनाङ्कात् अस्मिन् मासे १५ दिनाङ्कपर्यन्तं दक्षिणकोरियादेशे कुलम् २६५२ जनाः तापघातेन पीडिताः अभवन्, २२ जनानां मृत्योः कारणम् (हान वेन)▲# गभीरअच्छालेखयोजना#
प्रतिवेदन/प्रतिक्रिया