समाचारं

थाईलैण्ड्देशस्य नूतनः प्रधानमन्त्री पेथोन् थान् चीनदेशेन सह अधिकसहकार्यस्य निश्छल आशां प्रकटितवान्

2024-08-19

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी समाचारः : १.थाईलैण्ड्देशस्य हाउस् आफ् कॉमन्स् इत्यस्य महासचिवः आपा सुकरनन् १८ दिनाङ्के घोषितवान् यत् थाईलैण्ड्देशस्य राजा महावाजिरालोन्कोर्न् इत्यनेन पेथोन्थन् चिनावाट् इत्यस्य थाईलैण्ड्देशस्य ३१ तमे प्रधानमन्त्रीरूपेण नियुक्तेः अनुमोदनं कृतम्। स्वस्य नियुक्तिं स्वीकृत्य पेथोन्थन् इत्यनेन उक्तं यत् सा प्रधानमन्त्रिणः उत्तरदायित्वं स्वीकृत्य थाईलैण्ड्देशं अवसरदेशं कर्तुं यथाशक्ति प्रयतते इति। ३७ वर्षीयः पेथोन्थान् १६ दिनाङ्के हाउस् आफ् कॉमन्स् इत्यस्य विशेषसत्रे हाउस् आफ् कॉमन्स् इत्यस्य आर्धाधिकसदस्यानां समर्थनं प्राप्तवान्, थाईलैण्ड्देशस्य नूतनः प्रधानमन्त्री इति निर्वाचितः च
पेटुन्टनः - चीनदेशेन सह अधिकं सहकार्यं भविष्यति इति आशास्ति
थाईलैण्ड्-देशस्य नूतना प्रधानमन्त्री पेथोन्थन् १८ दिनाङ्के पत्रकारसम्मेलने अवदत् यत् थाईलैण्ड्-चीन-देशयोः चिरकालात् गहनः मैत्रीपूर्णः च सम्बन्धः अस्ति, थाईलैण्ड्-चीन-देशयोः अधिकसहकार्यं च सा प्रतीक्षते |.
मुख्यस्थानकात् एकस्य संवाददातुः प्रश्नस्य उत्तरं दत्त्वा पेथोन्थन् अवदत् यत् - "थाईलैण्ड्-चीन-देशयोः चिरकालात् गहनः मैत्रीसम्बन्धः अस्ति । यदा यदा मम चीन-नेतृभिः सह मिलनस्य अवसरः भवति तदा मम सदैव शिष्टाचारः क्रियते । अहं निश्छलतया आशासे।" चीनदेशेन सह अधिकं सहकार्यं कर्तुं।" भवतः सहकार्यस्य कृते बहु धन्यवादः।”
स्रोतः सीसीटीवी डॉट कॉम
प्रतिवेदन/प्रतिक्रिया