2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्यालेस्टिनी-इजरायल-सङ्घर्षस्य अस्य दौरस्य प्रारम्भात् आरभ्य इजरायल-सेना गाजा-पट्टिकायाः निवासिनः बहुवारं "निष्कासन-आदेशाः" जारीकृतवन्तः, येन गाजा-पट्टिकायाः विभिन्नेषु क्षेत्रेषु निवासिनः तथाकथित- "मानवता-क्षेत्रं" प्रति निष्कासनं कर्तुं प्रवृत्ताः सन्ति ."
गाजा-जनाः बहुवारं पलायनं कर्तुं बाध्यतां प्राप्य क्लान्ताः सन्ति ।ते वदन्ति यत् गाजादेशे सुरक्षितक्षेत्राणि नास्ति इति कारणेन तेषां कुत्रापि गन्तुं नास्ति।
विस्थापितः उम्मः - अहं कुत्र गन्तव्यम् इति न जानामि। अत्र उपविशामि इदानीं कुत्र गन्तव्यमिति न ज्ञात्वा यतः कुत्रापि गन्तव्यं नास्ति। सर्वं एतावत् जनसङ्ख्यायुक्तं कुत्रापि गन्तुं नास्ति अतः वयं केवलम् अत्र उपविष्टाः स्मः। अस्माकं सामानं विमोचयितुं पूर्वं यत्र वयं निवसन्तः आसन् तत् स्थानं पतितं, अस्माकं सर्वाणि वस्तूनि भग्नावशेषस्य अधः निहिताः आसन् ।
यदा इजरायलसेना "निष्कासन-आदेशः" निर्गच्छति तदा प्रायः कथयति यत् अनेके क्षेत्राणि "युद्धक्षेत्राणि" भवितुं प्रवृत्ताः सन्ति तथा च स्थानीयजनानाम् "मानवता-क्षेत्राणि" गन्तुं आदेशं ददाति परन्तु इजरायलसेनायाः वक्तव्यस्य विषये स्थानीयविस्थापिताः जनाः अवदन् यत्,गाजादेशे सुरक्षितक्षेत्रं नास्ति, तथाकथितं "मानवताक्षेत्रं" अपि नास्ति ।
विस्थापितः मोहम्मदः - एतत् मम पञ्चमं वा षष्ठं वा विस्थापितं भवति। अहम् अधुना हमद-नगरे अस्मि । ते वदन्ति यत् मावासी इदानीं सुरक्षिता अस्ति, परन्तु अहं जानामि यत् यदा इजरायल-सेना आगता तदा गाजा-देशे सुरक्षितक्षेत्रं नासीत्, तथा च तथाकथितं "मानवता-क्षेत्रं" सर्वथा नासीत् |.
(CCTV News Client) ९.