2024-08-19
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
लेखकः ईस्टलैण्ड
शीर्षकप्रतिमा!दृश्य चीन
"नवीनशक्तयः" मध्ये सर्वोत्तमाः सर्वे "कारनिर्मातारः" सन्ति, तेषां आधाराः निर्मिताः/क्रीताः सन्ति तथा च योग्यतां प्राप्तवन्तः (राष्ट्रीयविकाससुधारआयोगः, उद्योगसूचनाप्रौद्योगिकीमन्त्रालयः), OEM मॉडलस्य विदां कृत्वा:
२०२० तमस्य वर्षस्य मे-मासस्य १९ दिनाङ्के उद्योग-सूचना-प्रौद्योगिक्याः मन्त्रालयस्य “सडक-मोटर-वाहन-निर्मातृणां उत्पादानाञ्च घोषणा” (बैच् ३३२) इत्यनेन “Xpeng Motors इति नव-प्रवेशित-शुद्ध-विद्युत्-कार-निर्मातृत्वेन (उत्पादन-आधारः झाओकिङ्ग्, गुआङ्गडोङ्ग-नगरे स्थितः अस्ति ) ९.
२०२३ तमस्य वर्षस्य जूनमासस्य १५ दिनाङ्के उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य "सडक-मोटर-वाहन-निर्माण-उद्यम-उत्पाद-घोषणा" (बैच् ३७२) इत्यनेन "बीजिंग-आदर्श-आटो" इति नव-स्वीकृत-शुद्ध-विद्युत् (विस्तारित-परिधि-सहितम्)-निर्माण-उद्यमस्य रूपेण सूचीकृतम् आधारः चाङ्गझौ तथा शुन्यी, बीजिंग) नगरे स्थितः अस्ति ।
२०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य ८ दिनाङ्के उद्योग-सूचना-प्रौद्योगिक्याः मन्त्रालयस्य “सडकमोटरवाहननिर्मातृणां उत्पादानाञ्च घोषणा” (बैच ३७८) इत्यनेन “एनआईओ-वाहनप्रौद्योगिक्याः” नवप्रवेशितशुद्धविद्युत्यात्रीवाहननिर्मातृत्वेन सूचीकृता; "त्रैमासिकप्रतिवेदने" उक्तं यत् तया जियांग्हुआई सम्पत्तिपैकेजे ३.१६ अरबं मूल्येन द्वौ उत्पादन-आधारौ (हेफेइ-नगरे स्थितौ) अधिग्रहीतौ ।
२०१८ तमे वर्षे एव नेझा ऑटोमोबाइलस्य परिचालनसंस्था हेझोङ्ग आटोमोबाइल इत्यनेन उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन निर्गतं उत्पादनयोग्यता प्राप्ता
Xiaomi एकस्मिन् चरणे अस्ति - जुलाई 2024 तमे वर्षे शुद्धविद्युत्वाहननिर्माणयोग्यतां प्राप्तुं (उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य "सडकमोटरवाहननिर्माण उद्यमाः उत्पादघोषणा-बैचः 385")।
उत्पादनयोग्यता दुर्लभा नास्ति: यस्मिन् घोषणे (बैच 372) ली ऑटो इत्यनेन प्रवेशः प्राप्तः, तत् दर्शयति यत्:
कुलम् ६१५ वाहननिर्मातारः नूतनउत्पादप्रवेशार्थं आवेदनं कृतवन्तः! नवीन ऊर्जावाहनउत्पादानाम् आवेदनं कुर्वन्तः १९२ कम्पनयः सन्ति, येषु १५६ शुद्धविद्युत्कम्पनयः, २३ प्लग-इन् संकरकम्पनयः, १३ ईंधनकोशिकाकम्पनयः च उत्पादपरिवर्तनविस्तारयोः आवेदनं कृतवन्तः, यत्र ९,२५५ वाहनउत्पादाः सन्ति! #"Volume" ९०% पातनं अद्यापि अतिशयेन अस्ति#
योग्यता एकः सीमा अस्ति, परन्तु किञ्चित् बलं विद्यमानानाम् क्रीडकानां कृते "निर्माणस्य" अथवा "न करणस्य" आधारः नास्ति ।
Huawei Smart Car Solution BU (अतः Car BU इति उच्यते) इत्यस्य स्थापना मे 2019 तमे वर्षे अभवत् ।इदं स्मार्ट-संबद्धकारानाम् कृते वृद्धिशीलघटक-आपूर्तिकर्तारूपेण स्थितम् अस्ति, यत् OEM-भ्यः स्मार्ट-ड्राइविंग् तथा Hongmeng cockpit इत्यादीनां उत्पाद-समाधानं प्रदाति, तथा च " विद्युत्वाहनयुगे बुद्धिमान् बोशः” इति ।
"२०२२ वार्षिकप्रतिवेदनपर्यन्तं" हुवावे इत्यनेन स्पष्टतया कारस्य BU इत्यस्य स्थितिनिर्धारणे बलं दत्तम् ।
२०२२ तमे वर्षे स्मार्टकारचयनमाडलस्य उपयोगेन ७५,००० तः अधिकाः वेन्जी श्रृङ्खलावाहनानि वितरितानि भविष्यन्ति ।
२०२३ तमस्य वर्षस्य मार्चमासे हुवावे इत्यनेन पुनः आन्तरिकरूपेण "काराः न निर्मातव्याः" इति संकल्पः जारीकृतः ।
२०२३ तमे वर्षे ९०,००० तः अधिकाः स्मार्टकाराः वितरिताः भविष्यन्ति ।
हुवावे "असृष्टिगुटस्य" उत्कृष्टः प्रतिनिधिः अस्ति ।
वस्तुतः बैडु इत्यस्य दर्शनं हुवावे इत्यस्य दर्शनस्य सदृशं भवति, परन्तु तस्य प्रदर्शनं हुवावे इत्यस्य अपेक्षया दूरं न्यूनं प्रभावशालिनी अस्ति तथा च "महत्त्वपूर्णाः झूलाः" अनुभविताः - २०२१ तमस्य वर्षस्य जनवरीमासे आधिकारिकतया घोषितं यत् सः वाहननिर्मातृरूपेण वाहन-उद्योगे प्रवेशं करिष्यति, यत्र जीली-समूहः अपि अस्ति एकः सामरिकः भागीदारः।
१) कार BU विषये विकीर्णाः आधिकारिकाः आँकडा:
Huawei इत्यनेन प्रथमवारं कार BU-सम्बद्धानि सूचनानि स्वस्य "2021 वार्षिकप्रतिवेदने" प्रकटितानि - 2021 तमे वर्षे US$1 अरबं निवेशं करिष्यति, यस्मिन् 70% तः 80% यावत् अनुसन्धानविकासाय उपयुज्यते (Yu Chengdong इत्यनेन प्रकटितम्) अन्येषु शब्देषु, २०२१ तमे वर्षे अनुसंधानविकासनिवेशः प्रायः ५ अरब युआन् (RMB) भविष्यति, अनुसंधानविकासदलस्य (५,००० जनाः) प्रतिव्यक्तिं १० लक्षं व्याप्तं भविष्यति
"२०२२ वार्षिकप्रतिवेदने" उक्तं यत् ऑटो बीयू इत्यस्य राजस्वं २.०७७ अरबं भवति, तस्य स्थापनायाः अनन्तरं कुलम् ३ अरब अमेरिकीडॉलर् निवेशः कृतः ।
"2023 वार्षिकप्रतिवेदने" प्रकटितं यत् ऑटो बीयू इत्यस्य राजस्वं 4.737 अरबं आसीत्, यत्र 2023 तमे वर्षे मुख्यपरिणामाः सन्ति: HUAWEI ADS 2.0 उच्चस्तरीयबुद्धिमान् विमोचनं 30 मिलियनं भागानां वितरणं चालनप्रणाली HarmonyOS 4 इत्यस्य उन्नयनं;
सारांशतः, स्थापनातः २०२३ तमस्य वर्षस्य अन्त्यपर्यन्तं हुवावे-संस्थायाः वाहन-बीयू-संस्थायाः कुलम् ४० अरबं निवेशः अस्ति (अनुसन्धान-विकास-निवेशस्य ७५% भागः इति कल्पयित्वा), येषु अनुसंधान-विकास-निवेशः ३० अरबः अस्ति (२०२३ तमे वर्षे प्रायः १५ अरबं निवेशः भविष्यति) .
२) "कारस्य निर्माणं न" इति भयङ्करः मार्गः
यदि भवान् कारं न निर्माति तर्हि भवान् Party B (supplier) भवितुम् अर्हति । सम्भाव्यपक्षेषु BYD, Tesla, पारम्परिकाः ईंधनवाहनकम्पनयः, नवीनसैनिकाः च सन्ति ।
यथा वयं सर्वे जानीमः, Huawei इत्यस्य कारकम्पनीभिः सह सहकार्यस्य त्रीणि मॉडलानि सन्ति: स्मार्टकारचयनमाडलं (वयं Cyrus इत्यनेन सह सहकार्यं कुर्मः), HI मॉडल् (Jihu BAIC इत्यनेन सह सहकार्यं करोति, Avita Changan Automobile इत्यनेन सह सहकार्यं करोति) तथा च पार्ट्स् सप्लायर्स् मॉडल्।
"कारस्य निर्माणं न" इति भयङ्करः मार्गः । यतः बन्दपाशं प्राप्तुं मुख्यतया स्मार्टकारचयनव्यापारे अवलम्बते । स्मार्टकारचयनव्यापारस्य कृते पार्टी ए इत्यस्य अन्वेषणकाले अस्माभिः द्वौ पर्वतौ आरोहणं कर्तव्यम् :
प्रथमं, कपक्षस्य क्रयणस्य इच्छा एव ।इदं जूताकारखानम् इव अस्ति यदि भवान् आफ्रिकादेशस्य कस्यापि जनजातेः जूताधारणस्य इच्छा अपेक्षते तर्हि भवान् अवश्यमेव मृत्युतः पलायितः भविष्यति।
द्वितीयं तु कपक्षस्य परिमाणं गुणवत्ता च ।स्मार्टकारव्यापारे भागिनः इन्धनवाहनानां युगे उत्तमं न कुर्वन्ति इति वक्तुं नावश्यकता वर्तते। हुवावे-साइरसयोः सहकार्यं कदापि सशक्तं गठबन्धनं न गणयितुं शक्यते अन्यथा SAIC तथा FAW इत्येतयोः सहकार्यं किम्?
एकस्मिन् मञ्चे यु चेङ्गडोङ्गः अवदत् यत्, "ली क्षियाङ्ग्, ली बिन् च अद्यत्वे अत्र स्तः। मम विश्वासः अस्ति यत् तेषां बुद्धिमान् कृते हुवावे इत्यस्य चयनस्य सम्भावना नास्ति... पारम्परिककारकम्पनीषु ये जनाः स्वात्मनः हानिः भयभीताः सन्ति ते अस्मान् न चिन्वन्ति। " " .
वस्तुतः Huawei इति ICT (सूचना-सञ्चार) क्षेत्रे Bosch इति । परन्तु स्मार्टकारचयनप्रतिरूपं केवलं सॉफ्टवेयर-हार्डवेयर-विक्रयणस्य विषयः नास्ति अस्य कृते इष्टफलं प्राप्तुं हुवावे-संस्थायाः ऑनलाइन-अफलाइन-विक्रय-चैनेल्-मध्ये अपि गहन-भागीदारी आवश्यकी भवति .
यदा बॉशः नूतनं उत्पादं प्रक्षेपयति तदा यदि १० कारकम्पनयः तस्य सफलतया उपयोगं कुर्वन्ति तर्हि शीघ्रमेव तस्य विस्तारः १०० वा १,००० वा कम्पनीषु कर्तुं शक्यते ।
स्मार्टकारचयनमाडलस्य सफलः प्रकरणः (Cyliss) अस्ति, यत् चेरी, JAC, BAIC इत्येतयोः मध्ये सक्रियसहकार्यं जनयितुं शक्नोति, परन्तु अधिकाः सम्भाव्यपक्षाः अद्यापि पार्श्वे प्रतीक्षन्ते।
यदि सर्वे "चत्वारः उद्योगाः" सफलाः भवन्ति चेदपि प्रेक्षकाः चिन्तयिष्यन्ति यत् "हुआवे कति कारकम्पनीनां कृते सफलतां आनेतुं शक्नोति? पञ्चमः षष्ठः वा कम्पनी सफला भविष्यति वा?"
Bosch इत्यस्य ग्राहकानाम् कारविक्रये सहायतायाः आवश्यकता नास्ति यत् एतत् सिद्धं कर्तुं शक्नोति यत् Huawei Smart Car Selection इत्यनेन पुनः सिद्धं कर्तुं सिद्धं च कर्तव्यम्।
यु चेङ्गडोङ्गः, यः आनन्दं दुःखं च सर्वोत्तमरूपेण अनुभवितुं शक्नोति, सः पूर्वमेव स्ववचनेषु परिस्थित्याः निवृत्तेः संकेतं दत्तवान् । २०२३ तमे वर्षे वाहनशतकमञ्चे सः अवदत् यत् – “वयं वाहनक्षेत्रे बोस्च् अथवा कॉन्टिनेण्टल् इव अन्यः आपूर्तिकर्ता भवितुम् इच्छामः ।परन्तु अद्यतनयुगे एषा स्थितिः सत्यं न धारयति इव ।。”
३) कार BU Huawei अधः कर्षति
Huawei इत्यस्य बहु धनं अस्ति तथा च कार BU इत्यस्य व्ययस्य चिन्ता नास्ति? नहि!
२०२२ तमे वर्षे हुवावे इत्यस्य आन्तरिकमञ्चे रेन् झेङ्गफेइ इत्यनेन लिखितम् यत् -
स्केलस्य अनुसरणात् लाभस्य नकदप्रवाहस्य च अनुसरणं प्रति स्थानान्तरणं, यत्र अस्तित्वं मुख्यकार्यक्रमरूपेण भवति, तथा च धारव्यापाराः सम्पूर्णे बोर्डे संकुचन्ति, बन्दं च कुर्वन्ति, स्मार्टकारसमाधानं वैज्ञानिकसंशोधनबजटं न्यूनीकरोति तथा च प्रत्येकस्य बोनसं सुदृढं कर्तुं अर्हति व्यापारविभागेन अन्तरं विस्तृतं कर्तव्यं, तथा च मूल्यं निर्मायन्ते ये व्यवसायाः तेषां बोनसः अतीव न्यूनः अथवा बोनसः अपि नास्ति, येन अयं व्यवसायः आत्महत्यां कर्तुं शीतं पारयितुं च बाध्यः भवति!
२०२३
हुवावे इत्यस्य अनुसंधानविकासव्ययः १६४.७ अरबः अस्ति, यस्मिन् वाहनस्य बीयू इत्यस्य राजस्वं प्रायः ७०४.२ अरबं भवति, तथा च वाहनस्य बीयू इत्यस्य शुद्धलाभः ८६.९५ अर्बं भवति, तथा च वाहनस्य बीयू प्रायः १५ अरबं हानिः भवति; ४.७ अरबस्य राजस्वं, प्रायः २० अरबं निवेशः);
अहं चिन्तयामि यत् Huawei आन्तरिकरूपेण स्मार्टकार BU इत्यस्य विषये किं चिन्तयति? CheBU कर्मचारी बोनसस्य अन्येषां व्यवसायानां च मध्ये कियत् दूरम् अस्ति?
२०२४ तमस्य वर्षस्य मार्चमासस्य २९ दिनाङ्के प्रकाशितस्य "२०२३ वार्षिकप्रतिवेदनस्य" "आपूर्तिकर्ता" इत्यस्य स्थितिः नास्ति, तस्य स्थाने "व्यावसायिकमूल्यं सामाजिकमूल्यं च साक्षात्करणम्" इति किम् एतत् स्वयमेव "आरामं" कर्तुं ? नहि!
उपर्युक्ते अन्तर्जाललेखे रेन् झेङ्गफेइ इत्यनेन उक्तं यत् -
ये व्यवसायाः आगामिषु कतिपयेषु वर्षेषु मूल्यं लाभं च जनयितुं न शक्नुवन्ति, तेषां न्यूनीकरणं वा बन्दीकरणं वा करणीयम्, ये व्यवसायाः महतीं संसाधनानाम् उपभोगं कुर्वन्ति, ते बन्दाः भवेयुः, ततः अन्येभ्यः उद्घाटिताः भवेयुः
पञ्चवर्षेभ्यः अयं निमीलितः पाशः नास्ति, परन्तु अन्तरं विस्तृतं विस्तृतं भवति । यद्यपि चे बीयू "आत्महत्या" न करिष्यति तथापि सम्पूर्णं समूहं अधः कर्षितुं परिहरितुं "सर्वं समायोजयित्वा गन्तुं" असहायः विकल्पः अस्ति ।
२०२३ तमस्य वर्षस्य नवम्बर्-मासस्य २५ दिनाङ्के हुवावे-चङ्गान्-आटोमोबाइल-योः "निवेश-सहकार-ज्ञापनपत्रे" हस्ताक्षरं कृतम् ।
प्रथमं, नवीनकम्पन्योः व्यावसायिकव्याप्तेः अन्तर्भवति: स्मार्टड्राइविंगसमाधानं, स्मार्टकाकपिट्, स्मार्टकारडिजिटलमञ्चः, स्मार्टक्लाउड्, एआर-एचयूडी तथा स्मार्टकारप्रकाशाः इत्यादयः (उपरोक्ताः सर्वे कारबीयूव्यापाराः सन्ति, विशिष्टव्याप्तिः विषयः अस्ति अन्तिमव्यवहारदस्तावेजं प्रति) . द्वितीयं, हुवावे उपर्युक्तव्यापारव्याप्तेः अन्तः प्रासंगिकप्रौद्योगिकीः, सम्पत्तिः, कर्मचारिणः च नूतनकम्पनीयां प्रविष्टं करिष्यति (केवलं कार BU इत्यस्मिन् अनुसंधानविकासकर्मचारिणां संख्या ७,००० यावत् भवति)। तृतीयम्, हुवावे प्रतिज्ञायते यत् "लक्ष्यकम्पन्योः व्यापारव्याप्तेः सह स्पर्धां कुर्वन् व्यापारं न करिष्यति" इति । चतुर्थं, चङ्गन् आटोमोबाइलः नूतने कम्पनीयां इक्विटी-अधिग्रहणे निवेशं कर्तुं योजनां करोति, यत्र अनुपातः ४०% अधिकः नास्ति । #सञ्चालने न प्रवर्तेत इति कथ्यते#
२०२४ तमे वर्षे जनवरीमासे १६ दिनाङ्के हुवावे इत्यनेन "शेन्झेन् यिनवाङ्ग इंटेलिजेण्ट् टेक्नोलॉजी कम्पनी, लिमिटेड्" (अतः परं "यिनवाङ्ग" इति उच्यते) इति पञ्जीकरणार्थं १ अरबं निवेशः कृतः ।
अधुना एव हुवावे-इत्यस्य अन्तः माध्यमैः प्राप्तवार्तानुसारम्——यिनवाङ्गस्य स्थापना तथा भागधारकाणां परिचयः व्यक्तिगतरूपेण रेन झेङ्गफेई इत्यनेन निर्णयः कृतः, तस्य पर्यवेक्षणं च कृतम्, चे बीयू सम्प्रति प्रतीक्षास्थितौ अस्ति。
भविष्ये हुवावे न केवलं कारं न निर्मास्यति, अपितु स्वस्य स्मार्टकारसमाधानव्यापारस्य अपि विनिवेशं करिष्यति।
स्मार्टकारचयनमाडलस्य माध्यमेन बोस् इव सफलः आपूर्तिकर्ता भवितुं खतरनाकः मार्गः अस्ति। Huawei इत्यनेन कार BU इत्येतत् स्वतन्त्रतया कार्यं कर्तुं शक्यते यत् जोखिमं परिहरितुं मुख्यचैनेल् इत्यत्र ध्यानं च ददाति ।
यिनवाङ्गस्य सर्वोच्चप्राथमिकता संयुक्तोद्यमस्य स्थापनां पूर्णं कर्तुं वर्तते - शेयरधारकाः पूंजीप्रवेशं करिष्यन्ति तथा च हुवावे मोटरवाहनबीयूव्यापारं प्रविशति।
२०२४ तमस्य वर्षस्य मे-मासस्य ७ दिनाङ्के चंगन-आटोमोबाइल-संस्थायाः "निवेशसहकारस्य प्रगतेः घोषणा" इति ज्ञापनपत्रं जारीकृतम् यत् -
मूलतः सम्पूर्णं वित्तीय, कानूनी, व्यावसायिकं तथा तकनीकी यथायोग्य परिश्रमः। सम्प्रति पक्षद्वयं लेनदेनस्य प्रमुखशर्तानाम् विषये अधिकवार्तालापं कुर्वन् अस्ति, अन्तिमव्यवहारदस्तावेजेषु अगस्तमासस्य ३१ दिनाङ्कात् परं हस्ताक्षरं न भविष्यति इति अपेक्षा अस्ति।
२०२४ तमे वर्षे जुलैमासस्य २९ दिनाङ्के थैलिस् इत्यनेन "विदेशीयनिवेशस्य योजनाविषये सूचनाप्रदघोषणा" जारीकृता, शेन्झेन्-नगरे निवेशस्य योजना इति च प्रकटितम् ।
१) द्वौ प्रमुखौ बिन्दुौ ये संयुक्तोद्यमस्य स्थापनां प्रति नेति
प्रथमं स्मार्टकारचयनव्यापारः टर्मिनल् बीजी इत्यस्य अस्ति यदि हुवावे इदं व्यापारं धारयति तर्हि नूतनकम्पनीया सह स्पर्धां करिष्यति वा? एषः न केवलं चङ्गन् आटोमोबाइल-थैलिस्-इत्येतयोः भागधारकाणां चिन्ताजनकः विषयः अस्ति ।यदि सन्तोषजनकं उत्तरं न प्राप्यते तर्हि CSRC आवेदनं न विमोचयिष्यति।
द्वितीयं, यिनवाङ्गस्य मूल्याङ्कनम्। चङ्गन् आटोमोबाइल, थैलिस् च द्वौ अपि सूचीकृतौ कम्पनौ स्तः, पूर्वस्य प्रमुखः भागधारकः च केन्द्रीयः उद्यमः अस्ति । यिनवाङ्गस्य मूल्याङ्कनं १०० अरबं, २०० अरबं, ३०० अरबं वा भवितुम् अर्हति ।परन्तु हुवावे समूहेन कृता आधारः, कार्यप्रदर्शनप्रतिबद्धता च भवितुमर्हति।
यथा, आगामिषु वर्षत्रयेषु औसतशुद्धलाभस्य १० गुणाधारितं यिनवाङ्गं १०० अरबं मूल्याङ्कनं ददातु । ततः, हुवावे इत्यनेन २०२५, २०२६, २०२७ च वर्षेषु १० अरबं औसतं शुद्धलाभं प्राप्तुं प्रतिज्ञा कर्तव्या । यथा २०२५ तमे वर्षे ५ अर्बं, २०२६ तमे वर्षे १० अर्बं, २०२७ तमे वर्षे १५ अर्बं च ।
चङ्गन् ऑटोमोबाइलः थैलीस् च मसयोशी सोन् न सन्ति, कार्यप्रदर्शनप्रतिबद्धतां विना कोऽपि वास्तविकः धनः निवेशितः न भविष्यति।
यदि सः स्वप्रतिबद्धतां न पूरयति तर्हि हुवावे यिनवाङ्ग् इत्यस्मिन् स्वस्य भागस्य उपयोगं चङ्गन् आटोमोबाइल, थैलिस् इत्यादीनां निवेशकानां क्षतिपूर्तिं कर्तुं शक्नोति।
अद्यापि सप्ताहाधिकं अवशिष्टम् अस्ति, अतः वयं संयुक्तोद्यमस्य परिणामं द्रष्टुं शक्नुमः ।
२) धनं प्राप्तुं उपायान् अन्वेष्टुम्
२०२३ तमे वर्षे हुवावे इत्यस्य कारस्य BU R&D निवेशः केवलं १५ अरबं भविष्यति, यदा BYD इत्यस्य निवेशः प्रायः ४० अरबं भविष्यति, टेस्ला इत्यस्य २८ अरबं (RMB) च निवेशः भविष्यति । ICT क्षेत्रे Huawei इत्यस्य उत्तमं प्रौद्योगिकी धनेन निर्मितम् अस्ति वाहनस्य BU इत्यस्य R&D इत्यस्मिन् निवेशः अपर्याप्तः अस्ति, तथा च Ren महोदयस्य अनुरोधेन अपि न्यूनीकृतम्।
चे बीयू गेमिंग उद्योगं प्रति गमनानन्तरं प्रतिवर्षं न्यूनातिन्यूनं २० अरबं अनुसंधानविकासे निवेशं कर्तुं प्रवृत्तः आसीत् यत् पोकरमेजस्य उपरि कष्टेन एव स्थातुं शक्नोति स्म ।
हुवावे इत्यनेन रक्ताधानं स्थगितम् अस्ति तथा च स्वयमेव २० अरबं अनुसंधानविकासनिधिं अर्जयितुं आशास्ति यत् तस्य कार्यप्रदर्शनप्रतिबद्धतां पूरयितुं प्रयत्नः करणीयः (यथा २०२५ तमे वर्षे ५ अरबं शुद्धलाभः)
यदि २०२५ तमे वर्षे अनुसंधानविकासनिवेशः २० अरबं शुद्धलाभः ५ अरबं च भविष्यति तर्हि राजस्वं ३१.७ अरबं यावत् भविष्यति (कुलव्ययव्ययस्य ७५% अनुसंधानविकासनिवेशः भवति) एच्१ २०२४ तमे वर्षे कार बीयू इत्यस्य राजस्वं १० अरबं यावत् अभवत् इति कथ्यते । २०२५ तमे वर्षे ३० अरबं अधिकं भविष्यति इति अद्यापि आशा वर्तते ।
*उपर्युक्तं विश्लेषणं केवलं सन्दर्भार्थम् अस्ति तथा च निवेशपरामर्शस्य निर्माणं न करोति।
वर्तमाननिवेशविपण्ये भवतः किं किं संशयः अस्ति ?
लेखकस्य प्रशंसकसमूहः सम्प्रति भर्तीं कुर्वन् अस्ति सः वित्तीयप्रतिवेदनव्याख्यानस्य विशेषज्ञः अस्ति अयं लेखः सूचीकृतकम्पनीनां विषये अधोलिखितं QR कोडं स्कैन कृत्वा तस्य सह प्रत्यक्षतया संवादं कुर्वन्तु